________________
(2214) अभिधानरा जेन्खः |
तसकाय
से किंतं तसकाइया है। तसकाइया चचम्विदा पछता तं जहा बेदिया, इंदिया, चरिंदिया, पाबंदिया से किं तं बेदिया है। इंडिया प्रोगविदा पछता एवं जडेल पछ शानदेव निरवसेायजा सम्यसिकमा दे वा से वाया से पंचिदिया, सेतं तसकाइया ।। उक्ता प्ररूपणा । जी० ३ प्रति० ४ ० । तदनन्तरं लक्षणद्वारमाह
दंसनाचरिते परियाचरिए व दाणसाने प । उवजोगजोगवीरिए, इंदियसिए य सीए ॥ ५५ ॥ उपयोग भोग अश्व-सा वीच सदिई व अविद्धोदय लेसा सथा उसासे कमाए व ।। ५६ ।। ( इंसत्यादि) दर्शनं सामान्योपलब्धिरूपं, चतुरचतुरव धिकेवलाऽऽख्यं मत्यादीनि ज्ञानानि स्वपरपरिब्बैदिनो जीवस्य परिणामाः ज्ञानावरणाबेगमध्यानध्वार्थपरिवेशः साकायि
वेदोपपरिहारविशुमसम्पतानिया
रियं चारित्राचारित्रं देशविरतिस्थूलप्राशाविपानादिनिवृति लक्षणं धावकाणाम्, तथा दानलाभोगोपभोगवीर्याः श्रचक्षु प्रणिरस्पर्शनाका निवारियो कणं नवन्ति । तथोपयोगः साकारोऽनाकारश्वाऽचतुर्भेदः, योगो मनोवाक्कायाऽखिया अध्यवसायाखानेकविधाः सूक्ष्मा म नःपरिणामसमुत्थाः, विष्वग् पृथग्बन्धीनामुदयाः प्रादुर्भावाःक्षीरमध्वासवादयः, ज्ञानाऽऽवरणाऽऽद्यन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः, वेश्याः कृष्णाऽऽदिनेदा अशुजाः सुनाश्च कपाययोगपरिणामविशेषमुत्याः संज्ञास्वाहारमपपरिग्रहमैथुनाया। अथवा दशमेश रोकाः कोश्चतस्रः, तथौध संज्ञा, लोकलंज्ञा च । उच्छासनिःश्वासौ प्राणापा संसारातस्यायाः क्रोधादयोगानुबन्ध्यादि दान बोडशविधाः पतानि गाचायम्वनानि ही दीनां लक्षणानि यथाकलापसमुह घट:55 देवस्ति तस्मादेतन्यमध्यव स्यन्ति विद्वांसः ।
,
अनितिल कृणकलापोपसंजिहीर्षया तथा परिमाणप्रतिपादनार्थ गाथामाह
मेव पपरस्स असंभागमेाते। नियम व पवेसो, एमा बीया विमेव ॥ ५७ ॥ (क्वमित्यादि) तुदादिजी यानां खयं विग्नमेतावदेव दर्शवाऽऽदि परिपूर्ण नाम्पदधिक मस्तीति । परिमाणं पुनः क्षेत्रतः संवर्तितलोकप्रतरासंख्येयजागवर्तिप्रदेशराशिमा शास्त्रलकाय पर्याप्तकाः । एते च बादरतेजस्काय पर्याप्त केभ्योऽसंख्येयगुणाः, जसकाय पर्याप्त केज्यासकायिकापर्यातकाः असंख्येयगुणाः, तथा कालतः प्रत्युत्पन्नत्रस कायिका सागरोपमधपमराशिपरिमाणा जघन्यपर्व उपपदे ऽपि सागरोपमा पृथकत्वपरिमाणा एवेति । तथा चागमः-" पप्पन्ना तसकाश्या केवतिकालस्स निल्ले. बालिया? गोमा ! जनपप सागरोपमसय सदस्मपुचस्स, चक्कोपदेवि सागरोवम सगसहस्स पुढ तस्स ।" उद्वर्तनोपपाजाति-निष्क्रमप्रवेश उपप
Jain Education International
जघन्येने को ही यो बा, उत्कृष्टतरमेवमेवेति-तरस्यासंख्येव भागप्रदेशपरिमाणा एवेत्यर्थः ।
तसकाय
साम्यतमविरहितप्रवेशनिर्गमायां परिमाणविशेषमाहनिमपसकाले समयाई एत्थ भावयिभागो । तो विरहो, उद्दिसहस्सा ने दोषि ॥ ए८ ॥ (निलोयादि) जयम्बेन अविरहिताः सम्तासेषु उत्प चिष्कमा जवानामेकं समयं दिनप्रायद्विका असंख्य कार्य संततमेव निष्क्रम प्रवेशो या एकजीव करना बिरह माथापन विरहः सातवेनावस्थानम् एकीय हिसावेन जन्यतोमाया पुनः पृथिव्या केन्द्रियेत्पद्यते प्रकर्षेणाधिकं सागरोपमसह सम्वमिति । उकं
प्रमाणद्वारम् ॥
भगवेमाहारयप्रतिपादनायासादी परिजोगो, सत्यं सत्याश्यं अगविहं । सारीरमाणभावेपणा व दुविहा बहुविहाय ॥ ५६ ॥ मांसमनखन्तिनयस्वादिभिस काय संबन्धिनिरुपजोगो नवति, शस्त्रं पुनः शस्त्राऽऽदिकमिति खतोमररकाऽऽदि तदादिश्य जलानादेस्त स्वाऽऽदिकमनेकविधं स्वकायपरकायोभयव्य भावभेदभिन्नमनेकप्रकारे काय बेदना यात्र सोसा च शरीरमुत्या मनासमुत्थावद्विविधा यथासंभवम् । तत्राऽऽद्या - शल्यशलाकाऽऽदि भेद जनितेतरप्रियविप्रयोगाप्रियसंप्रयोगाऽऽदिकृता । बहुविधा च ज्वरातीसार कासश्वासनग शिरोरोगशूलगुफीलादिसमुत्या ति
-
पोपचानित्याऽऽद
सरस के अट्टा, केई चम्मस्य के रोमा पिच्छा पुरा देवाणऽद्वा वहिज्जति ॥ ६० ॥ केई वति श्रद्धा, केइ अापसंगदासेणं | कम्पसंगपत्ता, बंधंति हणंति मारंति ।। ६१ ॥ माशुकायो तेत्रिका रोमा मूषिकाssदयः, पिनार्थे मयूरगृद्ध कापेषुरुकाऽऽश्यः, पुनार्थ व मर्यादयः, दन्तार्थे वारण वराहाऽऽदयः। वध्यन्त इति सर्वत्र संबध्यते केचन पूर्वे जनमुद्दिश्य हम्य के प्रयोज नमन्तरेणाऽपि श्री माया हन्यन्ते । तथा परे प्रसङ्गदोषादू मृगक्ष्यहिलेकादिना तदन्तरालपस्थिताने कपोत कपिलशुकसारिकादयो यते तथा कर्म कृध्याय नेमका स् सोऽनुष्ठानम् तत्र प्रसक्तानामसाधिका बहन् सिरवादिना बन् कुन्द्राऽऽदिभिस्तार पति, मारयन्तिप्रणिवियोजयन्तीति ।
"
.
विधानादिद्वाराचमुपवसनित्योपसंहाराचा
For Private & Personal Use Only
सेसाई दारा, वाई जाएं इति पुढवीए ।
एवं ताम्बी, निती किचिया एसा ।। ६२ ।। मेसा हस्यादि) कायतिरिकानि शेषाद्वाराणि साम्बेव यानि पृथ्वीस्वरूप समधिगनिरूपितानि अवशेष
www.jainelibrary.org