________________
(२२१४) तस अभिधानराजेन्दः ।
तसकाय घरबत् । पाह-इदं सकावनिगमनमननिधायास्थाने सर्वे
इदानीमुत्तरदानाहप्राणिनः परमधर्माण इत्यनम्नरसूत्रसंबन्धिसूत्राभिधानं किम
तिविहा तिविहा जोणी, अंमा पोया जराच्या चेव । थम उच्यते-निगमनसूत्रव्यवधानवदन्तिरेण व्यवधानस्यापनार्थ तथाहि-त्रसकायनिगमनसूत्रावसानो जीवाभिगमः,
वेइंदिय तेदिय, चउरो पंचिंदिया चेव ।। ५४|| मत्रान्तरेऽजीवानिगमाधिकारः, तदर्थमभिधाय चारित्रधर्मों (तिविहेत्यादि) अत्र हि शीतोष्णमिश्रभेदात्, तथा-सचित्ताधक्तव्यः।दश०४०।
चित्तमिश्रभेदात, तथा-संवृतविवृततपुभयभेदात्, तथा-स्त्री. वस-धा० । गतौ, ग्रह, निषेधे च । चुरा०-उम०-क-लेट् ।। पुनपुंसकभेदाच्चेत्यादीनि बहूनि योनीनां त्रिकाणि संनवअसयति । प्रसयते । प्रतित्रसत् । बाबा भये,न्यादिफणा.
ति, तेषां सर्वे संग्रहार्थं त्रिविधा त्रिविधेति वाचा निपर०-भक०-सेट् । वास। "प्रसेमर-योज-बजाः" || ४|
देशः, तत्र नारकाणामाद्यासु तिसषु नूमिषु शीतैव योनिः, १९०॥ त्रसेरेते त्रय मादेशा वा भवन्ति । 'घर' 'बोज,
चतुर्णामुपरितननरकेषु शीता,अधस्तननरके पूष्णा, पञ्चमीषष्ठी'वजपक्षे-'तसई'। प्रा०४ पाई।
सप्तमीकृष्णव, नेतरे, गर्भव्युत्क्रान्तिकतिर्य मनुष्याणामशेषदेवा
नां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसम्मूर्चनज. तसकाइव-त्रमकायिक-पुं०। सनशीसाखसाः, प्रसाः कायाः
नियंकमनुष्याणां त्रिविधाऽपि योनिः-शीता, नष्णा, शीतोष्णा शरीराणि येषां ते प्रसकायाः, प्रसकाया एव सकायिकाः।
चेनि । तथा-नारकदेवानामचित्ता, नेतरे, द्वीन्द्रियाऽऽदिसमू. दश.४ अ.। जङ्गमप्राणिनि, स० ३ समः।
जपवेन्द्रियतिर्यामनुष्याणां सचित्ताचित्तमिश्रयोनिर्नेतरे तसकाय-प्रसकाय-पुं०। प्रसनामकझोंदयात्रस्थम्तीति प्रसाः, ............ (?) । नया-देवनारकाणां संवृता योनिनंतरे, ते कायो राशिस्नसकाथः । स्था०२० ११० । प्रसन
द्विधिवतरिम्झियमम्मूचनजपवेन्द्रियतियदमनुष्याणां विवृता शीलालसाः, प्रसा: कायाः शरीराणि येषां ते त्रसकायाः। ज. योनिनेंतरे, गर्नव्युतकान्तिकतिर्यकमनुष्याणां संवृतविवृता योश्रमजीवभेदे, स०१० सम0 1 " तसकाए विहे पत्ते । तं
नितरे । तथा-नारका नपुंसकजपचैमिष्यनियमनुष्याणां जहा-भवसिद्धिए वेब, अनवसिहिए बेव।" स्था०२ ग.१
विवृता योनिर्नेतरे । गर्भधोनय पव तिर्यश्च स्त्रविधाः स्त्रीपुंउ०। (व्याख्या स्वस्वस्थाने)
नपुंभकयोमयः, मनुष्या अप्येवं विध्यनाजा, देवाः स्त्रीपु. मथ त्रसकायोद्देशमाह
योनय पव,तथा परं मनुष्ययोनेस्पैविध्यम । तथ्या-कर्मोन्नता।
तस्यां चाहत चक्रपत्य दिसत्पुरुषाणामुत्पत्तिः । तथा-शवबसकाए दाराई, ताई जाई हवंति पुढवीए ।
। सा च स्त्रीरत्नस्यैव, तस्यां च प्राणिनां संभवो नास्तीति न नाणत्तओ विहाणे, परिमाणुवभोगसत्ये य ॥ ११ ॥ । निष्पत्तिः । तथा-बंशीपत्रा। सा च प्राकृतजनस्येति । तथा परं वसन्तीति त्रसाः, तेषां कायः, तस्मिन, तान्येय द्वाराणि नव.
त्रैविध्यं नियुक्ति दर्शयति । तद्यथा- एमजाः, पोतजाः, जरायु: स्ति, यानि पृथिव्याः प्रतिपादिनानि । नानात्वं विधानपरिमा- |
जाश्चति । नत्राएडजाः पदयादयः, पोतजाः वल्गुलीगजकगोपभोगशत्रद्वारेषु, चशब्दालकणे च प्रतिपत्तव्यमिति ।
सनाऽऽदयः, जरायुजा गोमहिषीमनुष्याऽऽदयः । तथा द्वित्रि. तत्र विधानद्वारमाह
चतुःपञ्चेन्जियभेदाच्व निद्यन्ते । एवमेते त्रिविधानसा योन्या
दिनेदेन प्रमपिताः। सुविहा खलु तसजीवा, ललितसा चेव गतितसा चेव ।।
पतयोनिसंग्राहिएयो गाथा:लदी य तेउवाऊ, तेणऽहिगारो इहं नत्यि ।। ५ ।। ( दुविहेत्यादि ) द्विविधा द्विमेदाः, ख सुरवधारशे, प्रसत्वं
" पुढविदगप्रगशिमारुय-पत्तेयनिश्रोयजीधजोगीणं ।
सत्तग मत्तग सत्तग, सत्तग दस चोरस य मक्खा ॥१॥ प्रति द्विभेदत्वमेव-त्रसनात स्पन्दनात् प्रसाः, जीवनात् प्राण
विगलिदिएमु दो दो, चउरो चनरो य नारयसुरेसु। धारणाजीवाः त्रिपा एव जीवास्त्रसजीवा:-लब्धित्रसाः,गतित्र.
तिरिया सतनब य, पणवीसा एगिदिया....... ॥२॥ साश्च। लब्धी तेजोवायू त्रसौ. सब्धिस्तक्तिधात्रम्। लम्वित्रमाज्यामिहाधिकारो नास्ति, तेजसोऽनिहितवाद, बायोश्चाग्निः
.......... होति च नरो, चोइस मण्यारण लक्खाई॥" धास्यमानस्यात, अतः सामाद् गतिरसा पवाधिक्रियन्ते।
एबमेते चतुरशीतियोनिलका भवन्ति । के पुनस्ते कियनेदा इत्याह
तथा कुलपरिमाणम्नेइयतिरियमाया, सुरा गहतसा चउब्धिहा पए। "कुल कोमिसयसहस्सा, बत्तीस नव य पणवीसा। पजताऽपजना, नेरझ्याई न नायव्वा ॥ ५३ ।। पगिहिय वितिइंदिय, चरिदिय हरियकायाण । (नेस्येत्यादि) नारका-नशनाऽदिमहातमःपृथ्वीपर्यन्त. अटुत्तेरम बारस, दस नव चेव कोमिलक्साई१॥ नरकमासिनः सप्तभेदाः,तिर्यशोऽपि-विधिवतुःपञ्चन्छिया,म.
जलयरपक्खिन अध्यय-उरभुयपरिसप्पजीवाणं । नुष्याः-संमूनजाः, गर्भग्युत्क्रान्त पश्च; मुराः-भवनपशिष्यन्त. पणवीसं बम्चीस, च सयसहस्साई नारयसुराणं ॥२॥ ज्योतिप्कवैमानिकाः,पते गतिरसाइमनुर्विधाः,नामकोदया. पारस य सयसहस्सा, कुल कोमीणं माणुस्साणं ॥३॥ मिनिर्वृतगभिलालालित्रसत्यम । पते च नारकास्यः पर्या. एगा कोडाकोडी, सत्ताण च सयमहस्सा। मापर्याप्तभेदेन विविधा भवन्ति; नत्र पर्याप्तिः पूर्वोतव पोहा, पन्नासं न सहस्सा, कुल कोडीणं मुणेयचा ॥४॥ तेधा यथासंभयं निष्पनाः पर्याप्ता, तस्पिरीतास्त्वपर्याप्तका अत:-१७५००००००००००००० सकनकल संग्रहोऽये बो. अन्तर्मुहकासमिति ।
व्यः । प्राचा.शु.१०६ उ.1.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org