________________
(२२१३) तस अनिधानराजेन्द्रः।
नस ७० त्रस्यन्तीति त्रसाः तेजोवायुरूपा विकन्छियपञ्चे- तीति वाक्यशेषः। अभिक्रमणमभिकान्तं, भावे निष्ठाप्रत्ययः। जियमेदात्रिधा । सुत्र. १७०६०।
प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः। एवं प्रतिक्रमणं प्रतिक्रातिविहा तसा पत्ता । तं जहा-तेउकाइया, वा उकाइया,
म्तं, प्रज्ञापकात्प्रतीपं क्रमणमिति भावः। संकोचनं संकुचितं,
गात्रसंकोचकरणम् । प्रसारणं प्रसारितं, गाविततकरणम् । उरामा तसा पाणा।
रवणं रुत, शब्दकरणम । भ्रमणं भ्रान्तम, इतश्चेतश्च गमनम् । त्रस्यन्तीति त्रसाः संचलनधर्माः, तत्र तेजोवायचो गति.
प्रसनं त्रस्तं दुःखापुढे जनम् । पलायनं पनायितं.कुतश्चिन्नाशनम्। योमास्त्रसाः उदाराः स्यूलालसा इति त्रसनामकोदयवति
तथा आगतेः कुतश्चित् क्वचित, गतेश्च कृतश्चित्क्वचिदेव स्वात् प्राणा इति व्यक्तोन्नासाऽऽदिप्राणयोगाद् द्वीन्धियाऽऽदय.
च, (विप्नाया इति) विझातारः। श्राह-अभिक्रान्तप्रतिक्रान्ता. स्तेऽपि गतियोमात् प्रसा इति । स्था०३ ग.२१०।
भ्यां नाऽऽगतिगत्योः क्वचिद्भेद इति किमर्थ भेदेनाभिधानम? सम्प्रति औदारिकत्रसानाह
उच्यते-विज्ञानविशेषख्यापनार्थम् । एतदुक्तं भवति-य पव से कितं उरामा तसा पाला। उराया तसा पाणा चउ
विजानन्ति,यथा-बयमभिकमामः,प्रतिक्रमामो वात एव प्रसा-3B बिहा पन्नता । तं जहा-बेइंदिया, तेदिया, चनरिदिया, न तु वृत्ति प्रत्यभिक्रमणवन्तोऽपि वल्ल्यादय इति । श्राह-एच. पांचंदिया।
मपि द्वीन्द्रियाऽऽदीनामत्र सच्चप्रसङ्गः, अभिक्रमणप्रतिक्रमण (से कि तमित्यादि) अथ के से औदारिकास्त्रसाः ? सूरिराह
भावेऽप्येवं विज्ञानाभावात् । नैतदेवम् । हेतुसंज्ञाया अवगते. औदारिकास्त्रसाश्चतुर्विधाः प्राप्ताः। तथा द्वीन्जियास्त्रीन्जियाः
qहिपूर्वकमिव बायात उध्यमुष्णाघा गयां प्रति तेपामचतुरिन्द्रियाः पश्चेन्डियाः। तत्र द्वे स्पशरसनरूपे इन्डिये येषां
भिक्रमणाऽऽदिनावात। न चैवं वल्ल्यादीनामभिक्रमणाद्योघसंते द्वीन्द्रियाः। त्रीणि स्पर्शनरसनघ्राणरूपाणि इन्छियाणि येषां
ज्ञायाः प्रवृत्तेरिति कृतं प्रसङ्गेन।। ते त्रीन्छियाः। चत्वारि स्पर्शनरसनघ्राण वषरूपाणि सन्धियाणि
अधिकृतत्रसभेदानाहयेषां से चतुरिन्डियाः । पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि
जे य कीमपअंगा, जा य कुंथुपिपीझिया, मब्वे वेइंदिइन्छियाणि येषां ते पञ्चेन्छियाः। जी०१ प्रति। इदानी त्रसाधिकारे पतदाह
या, सब्चे तेइंदिया, सव्वे चनरिंदिया,सव्वे पंचिंदिया, सब्वे से जे पुण इमे अखेगे बहवे तसा पाणा । तं जहा-अं
तिरिक्खनोणिया, सव्वे नेरड्या, मव्वे माणुया, सन्चे देवा, डया,पोयया,जराज्या,रसया.संसेइमा, समुच्छिमा,उब्भिया,
सच्चे पाणा परमहम्मिया । उववाश्या ।।
(जे य इत्यादि ) ये च कीटपतङ्गा इत्यत्र कीटाः कृमयः,"ए(से जे पुण श्मे इति) से' शब्दोऽयशब्दार्थः । असा
कग्रहणे तज्जातीयग्रहणम्" इति द्वीन्द्रियाः शहाऽऽदयोऽपि गृह्यवयुपन्यासार्थः । “अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्र
न्ते। पताः शलजाः। अत्रापि पूर्ववच्चतुरिन्न्यिा चमराऽऽद. तिवचनसमुच्चयेषु" इति वचनात् । अथ ये पुनरमी बा.
योऽपि गृह्यन्त इति । तथा याश्च कुन्थुपिपीग्निका इति; अनेन साउदीनामपि प्रसिकाः, अनेके द्वीमियाऽऽदिभेदेन बहर
त्रीन्जियाः सर्व एव गृह्यन्ते। अत पवाऽऽह-सर्वे हीन्द्रियाः कृ. पकैकस्यां जाता त्रसाः प्राणिन:-त्रस्यन्तीति प्रसाः प्राणा
म्यादयः, सर्वे त्रीन्द्रियाः कुन्थ्वादयः, सर्वे चतुरिन्ज्यिाः पत. उच्चासाऽऽदय एषां विद्यन्त इति । तद्यथा-( अंडया
ङ्गाऽऽदयः। पाह-ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमयं. इत्यादि ) एष खलु षष्ठो जीवनिकायः त्रसकायः प्रो
म्। उच्यते-विचित्रा सुत्रगतिः,तन्त्रः क्रम इति झापनाम । च्यत इति योगः । तत्राराडाउजाता अरामजाः, पक्किगृहकोकि
सर्वे पश्चेन्जियाः सामान्यतः। विशेषतः पुनः सर्वे तिर्यग्योनया लाऽऽदयः । पोता एव जायन्त इति पोतजाः । “अन्ये.
गवादयः; सर्वे नारका रत्नप्रजानारकाऽऽदिभेदजिन्नाः; सर्व वपि दृश्यते" ॥ ३।२।१०१। इति डप्रत्ययो जनेरिति
मनुजाः कर्ममिजाऽऽदयः; सर्वे देवा जवनवास्यादयः । सर्ववचनात; ते च हस्तिवल्गुलीचर्मजबूकाप्रभृतयः। जरायुवेष्टिता
शब्दश्चात्र परिशेष भेदानां त्रसत्वख्यापनार्थः । सर्व एवैने त्र. जायन्त इति जरायुजाः। गोमहिध्यजाविकमनुष्याऽऽदयः। अ.
सान केन्द्रिया श्व त्रसा:, स्थावराश्च इति । उक्तं च-"पृ.
थिव्यम्वुवनस्पतयः स्थावराः,तेजोवायुद्धीन्द्रियाऽध्दयश्च त्रसा।" त्रापि पूर्ववप्रत्ययः । रसाज्जाता रसजा;तकाऽऽरनालदधिती. मनाऽऽदिषु पायुरुम्याकृतयोऽसिसूक्ष्मा भवन्ति । संस्वेदाजाता
इति । सर्वे प्राणिनः परमधर्माण इति । सधैं एते प्राणिनोटी. इति संस्वेदजाः,मत्कुणयुकाशतपादिकाऽऽदयः। समुचनाउना.
जियाऽऽदयः पृथिव्यादयश्च परमधर्माण इति । अत्र परमं सुखं ताः संमूर्छनजाः, शल नपिपीलिकामक्तिकाशालूकाऽऽदयः ।
तद्धर्माणः-सुखधर्माणः, सुखानिलाषिण इत्यर्थः । यतश्चैवमि. उद्भेदाजन्म येषां ते उद्भेदाः । अथवा-उद्भेदनमुक्षित. उद्भिज.
त्यतो दुःखोत्पादपरिजिहीर्षया पतेषां पप्मां जीवनिकायानां
नैव स्वयं दराम समारभेतेति योगः। न्म येषां ते उद्भिजाः पतङ्गखजरीटपारिसवाऽऽदयः। उपपाताजाता उपपातजाः । अथवा-उपपाते भवा भोपपातिकाः;
षष्ठं जीवनिकायं निगमयन्नाहदेवा नारकाच!
एमो खबु छट्ठो जीवनिकाो तसकाओ त्ति पञ्च। एतेषामेव बकणमाहजेसि केसि चि पाणाएं अनिकंतं पमिकतं संकुचियं |
एष स्वल्वनम्तरोदितः कीटाऽऽदिः षष्ठो जीवनिकायः, पृधि
ग्यादिपञ्चकापेक्षया षष्ठत्वमस्य । त्रसकाय इति प्रोच्यते-प्रकपसारियं रुयं भंतं नमियं पलाश्यं आगइगइविधाया ॥ | बैंणोच्यते, सर्वैरेव तीर्थकरगणधरैरिति प्रयोगार्थः । प्रयोगश्चयेषां केपाश्चित्लामान्येनैव प्राणिनां जीवानामजिकान्तं च विद्यमानकर्तृकमिदं शरीरम् , अादिमप्रतिनियताऽऽकारत्यात,
४७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org