________________
(२२१२) भनिधानराजेन्छः।
तवोमय
तस
तवोमय-तपोमद-पुं० । अमेव विकृष्टतपोविधायी नापि तपसा किचि बच्चेरियं दिकं तत्थ पगो कप्पडिगो भणइ-मए दि. सानिमुपगच्नमीत्येवंरूपे मदे, सत्र० १ श्रु० १३ म० । टुंति । जशपुण पत्थ समणोवासो नस्थि,तो साहेमि । तओ " पम्नामयं चेय तवोमय च, विन्नाम गोयमयं च भिक्ख।" सेसर्टि भणिय-त्थित्य समणोचासो। पच्छा सो जणति. सूत्र. १७०१३ मा
मए हिमंतेणं पुचवेतालीए समुदस्स तमे रुक्स्रो मदतिमा
हंतो दिछो । नस्सेगा साहा समुद्दे परट्रिया, पगा य थले । त. तवोवहाण-तपउपधान-न । विशिष्टतपोविशेषे, सूत्र.१ .
त्थ जाणि पत्ताणि जले पमंति, ताणि जलचराणि सत्ताणि ६०। तपःकर्मणि, "दाणं तोवदाणं, सरीरसकारमो जहा.
हवंति, जाणि घले, ताणि थनचराणि हवंति । ते कप्पमिया सत्ति।" पञ्चा. ९चिव.। भनियन्त्रिते तपसि, श्रुतोपचारत.
भणंति-श्रहो! अच्छेरियं देवेण भट्टारएण णिम्मियं ति । तत्थेगो पसि च । स० ६ अङ्ग।
सावगो कप्पमित्रो । सो भणति-जाणि अद्धमज्के पमंति, तवोवहाणादिय-तपउपधानादिक-त्रि० । तपाकर्मशरीरसत्- ताणि किदवंति ? । ताहे सो खुदो नणति-मया पुवं चेव कारप्रभृतिकाऽऽदौ, "कयमत्थ पसंगणं, तबोवदाणादिया वि। भणितं । जइ सावो नऽस्थि तो कहेमि । पतेणं तं चेव णियसमए । अणुरूवं कायम्बा, जिणाण कहाणवियहसु।" पमणवत्थुमदिकिचोदाहरियं ।" एवं तावल्लौकिकमिदं चोक्त॥ २६ ॥ पञ्च विव०।
न्यायालोकोत्तरस्यापि सूचकम् । तत्र चरणकरणानुयोगे यः
कश्चिद्विनेयः कश्चनासग्राहं गृहीत्वा न सम्यवर्तते, स खलु तवोसमायारिसमाहिसंव-तपःसामाचारिसमाधिसंतृत-पुं० ।
तद्वस्तूपन्यासेनैव प्रज्ञापनीयः । यथा कश्चिदाह-" मांसभतपसोऽनशनाऽऽद्यात्मकस्य सामाचारी समाचरणम् । यद्वा- क्षणे दोषो, न मद्ये न च भैथुने । प्रवृत्तिरेषा भूतानां, नितपश्च सामाचारी च तत्कृतो वक्ष्यमाणस्वरूपः समाधिश्च चे- वृत्तिस्तु महाफमा ॥१॥" इदं च किंवमेव प्रयुज्यते, प्रवततः स्वास्थ्य, तैः संवृतो निरुद्धाऽऽधवः तपःसामाचारिसमा
त्तिमन्तरेण निवृत्तेः फलानावानिर्विषयत्वेनासंभवाच, तस्माधिसंवृतः। यद्धा-तपःसामाचारिसमाधिनिः संवृतं संवरण यस्य ।
त्फलनिवन्धननिवृत्तिनिमित्तत्वेन प्रवृत्तिरप्य दुष्टैवेति । अत्रो. स तथा । तपसः समाचरणेन समाधिना च निरुकाऽऽश्रवे,
च्यते-इह निवृत्तेमहाफलत्वं किं दुष्टप्रवृत्तिपरिहाराऽऽत्मकत्वेन, उत्त.१उ०।
आहोस्विद दुष्प्रवृत्तिपरिहाराऽऽत्मकत्येनेति ? । यद्याद्यः पक्षःतब्बइरित्तमिच्छादंसपवत्तिया-तन्यतिरिक्तमिध्यादर्शनप्रत्य- कथं प्रवृत्तेरपुष्टत्वम् ?, अधापरस्ततो निवृत्तेरप्यपुश्त्वात्तभिवृ. या-स्त्री. । तस्मात् ऊनातिरिक्तमिथ्यादर्शनाद्वयतिरिक्तं मिथ्या
तेरपि प्रवृत्तिरूपाया महाफवत्वप्रसङ्गः, तथा च मति पूर्वापरदर्शन नास्त्येवाऽऽत्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथा,
विरोध इति नावना। 5व्यानुयोगे तु य एवमाह--एकान्त नित्यो
जीवः, अमूर्तत्वादाकाशवदिति । स खबु तदेवामूर्तत्वमाश्रित्व तस्याम्, स्था० २ ठा० १ उ.।
तस्योरक्षेपणाऽऽदावनित्ये कर्मण्यपि तावद्वक्तव्यः । कर्मामूर्तसम्बत्युय-तद्वस्तुक-पुं•। तदेव परोपन्यस्तसाधनं वस्त्विति
मनित्यं चेत्ययं वृद्धदर्शनेनोदाहरणदोष पव, यथाऽन्येषां साउत्तरभूतं वस्तु यस्मिन् उपन्यासोपनये स तद्वस्तुकः । श्र.
धर्म्यसमा जातिरिति । दश०१०। थवा-तदेव परोपन्यस्तं वस्तु तद्वस्तु, तदेव तद्वस्तुकं, ताक्त उपन्यासोपनयोऽपि तद्वस्तुकः । उपन्यासमेदे, स्था० । यथा
| तव्वयण-तद्वचन-न० । तस्य विवकितार्थस्य घटाऽऽदेवचनं कश्चिदाह-समुष्तटे महान् वृक्षोऽस्ति, तच्छाखा जलस्थ- नणनं तद्वचनं, घटार्थापेकया घट वचनवतू । बचनभेदे, स्था. लयोरुपरि स्थिता, तत्पत्राणि च बानि जसे निपतन्ति तानि | ३ ग०३ उ०। जलचरा जीवा भवन्ति, यानि च स्थले तानि स्थनचरा तस-त्रस-पुं०। त्रसन्ति उष्णाऽऽद्यभितप्ताः सन्तो विवक्तितस्थानाइति । अन्यस्तपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा त. दुद्विजन्ते गच्छन्ति च गयाऽऽद्या सेवनार्थ स्थानान्तमिति त्रमाः, मुक्तं विघटयति-यत यानि पुनमध्ये, तेषां का बातेत्येतद्- अनया च व्युत्पच्या प्रसारसनामकोदयवर्तिन एवं परिगृपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयः, झातत्वं चास्य ह्यन्ते, न शेषाः। अथ च शैबैरपीह प्रयोजन,तत एवं व्युत्पत्तिःज्ञाननिमित्तत्वात्। अथवा-यथारूढमेव शातमेततानथा ह्येवं प्र. त्रसन्ति अजिसन्धिपूर्वकमनमिसन्धिपूर्वकंवा ऊर्वमधस्तियक्षु योगोऽस्य-जलस्थलपतितपत्राणि न जलचराऽऽदिसवाः संज. चमन्तीति प्रसाः। तेजोवायुपु,दीडियाऽऽदिषु च । जी प्रतिका कन्ति, जलस्थलमध्यपतितपत्रवत् । तन्मध्यपतितपत्राणां हि | वसन्तीति प्रसाः । द्वीन्डियाऽऽदिषु, सूत्र. २७० १ अ० । जं०। जलस्थापतितपत्रजसचरत्वाऽऽदिप्राप्तिवनयरूपप्रसाः, न सु०प्र० स्था० । पं०सं०। आचा। प्राब• । स० । द्वीन्द्रियाचोभयरूपाः सवा अत्युपगता इति । अथवा-नित्यो जीवोऽम- ऽऽदिकृम्यादिषु, आचा०१ श्रु०६०१ न० । द्वित्रिचतुःपञ्चेतन्वादाकाशवदित्युक्त श्राह-अनित्य एवास्तु मूर्तत्वात्कर्मव- छियेषु पर्याप्तापर्याप्तभेदनिन्नेषु, सूत्र० १ श्रु०५०१०। दिति । स्था० ४ ठा० ३ ००।
प्रसनामकर्मोदयतस्त्रस्यन्तीति त्रसाः। द्वान्छियाऽऽदिषु, स्था०२ सम्बत्यूवमास-तद्वस्तूपन्यास-पुं० । उपन्यासन्नेदे, दश०१०।।
गा.१ उ.। मूत्र० । तेजोवायुद्वीनियाऽऽदिषु, नि० चू० १२
उ० । सुत्र । वित्रिचतुःपञ्चेन्द्रियेषु, सूत्र. १ श्रु० ११ अ०। नम्वत्थुयम्मि पुरिसो,सव्वं नमिळण साहइ अपुन्वं । (४) त्रस्यन्ति तापाऽऽझुपतताइगयाऽऽदिकं प्रत्यभिसर्पन्तीति प्रसाः। नवस्तुके, तवस्तूपन्यासे इत्यर्थः । पुरि शयनात् पुरुषः । सर्व द्वन्धियाऽऽदिषु, उत्त०५ अ० । कुन्थ्वादिषु,पा० । दर्डरप्रभृतिषु, भ्रामवा सर्वमाहिण्ड्य, किम्, कथर्यात, भपूर्व, वर्तमाननिदेशः सुत्र.२९०३ अ०। त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्त: पूर्ववदिति गाथादलार्थः। नावार्थः कथानकादवसेयः। तच्चेदम- सामान्यसंझया प्राणा अप्युच्यन्ते, नथा विशेषतः 'त्रस' भयच
"पगम्मि देवकुले कप्पमिया मिलिता भणंति-केण भे भमंतहिंलनयोरिति धात्वर्थानुगमाद,भयचलनाज्यामुपेतेषु,सूत्र०२श्रु० Jain Education International For Private & Personal Use Only
www.jainelibrary.org