________________
तवारिह
पायति पात्र व्यादिदिय निम्त संघट्टमादिभिर्दिवसैर्मूलमति परिता पति पहल अपद्वावपति पहगुरु मंत्र पञ्चनिर्दिवसे लम् । चतुरिन्द्रियं संघट्टयति बम्लघु, परितापयतः गुरु, अपाययतो मासिकच्छेदः अत्र विलम् चतुरि स्त्रियं संघट्टपति पक्षघु परितापयतः पम्गुरु अपावयतो मासिक पचेन्द्र संघयतः गुरु, परितापयेद, अपाचयतो मूलम् । अत्र पोर्दिव योवस्थाप्यं त्रिपु दिवसेषु पाराचितमिति । व्य०१०। तपोऽर्हमभिधीयतेनिव्वीए पुरिम - गमत्तमायंबिलं चणागाढे ।
पुरिमाई वमनंतं, आगा एवमत्येव ।। २३ ।।
तपोऽप्रायधि कानदर्शनचारित्रतपोऽऽचारपञ्चक
(२२११ ) अभिधानराजेन्द्रः |
तातिचारचक्रमाना वारस्यातिचारे चारातिचारः, सोऽविधः। तद्यथा-अकाले स्वाध्यायकरणं कालातिचारः । धुनमधिजिज्ञासोजीतिमापेन गुरु चिनो बन्द नाऽऽदिरुपचारः, तस्याप्रयोजनं हीनं या विनयाति २ । श्रुते गुरौ वा बहुमानो दार्दः प्रतिबन्धविशेषः, तस्याऽकरणं बहुमानातिचारः ३ । उपधानमाचामाम्लाऽऽदितपसा योगविधानं, तस्याकर
प्रधानाचार
म्यं वा युगानमारमनी उध्यापकं निर्दिशति स्वयं वाऽधीत मित्याचष्टे, एष निह्नवनाभिधानातिचारः ५ । व्यज्यते श्रथ वेनेति जनमागमसूत्रं तम्मावारविन्द्रमरुनमतिरिक वात संस्कृतं वा विधते पर्यायैव विद्धाति । यथा मो मंगलमुकि" इत्यादिस्थाने "पुत्रं कलाणमुक्तेसं दया संचरमिति"नाविचाराः ६ आगम पदार्थस्यान्यथापरि कपनमयतिचारा पथा आचारसूत्रेऽवन्यध्ययनमध्ये "आ ती केश्रा बोगंसि विप्रामुतीति । यावन्तः केचित् लोकेऽस्मिन् पापरिमलोके विपरामृशन्तीति प्रस्तुते ऽर्थेऽन्योऽर्थः परिकल्प्यते - "आवंति होइ देसो, तत्थ व अरहट्टकूबजा केया पाहि तं लोगो विप्रामुलह "७ यत्र च सूत्रार्थी द्वाइये मतनयातिचारों यथा"मंगलमुख, अहिंसा गिरिमत्थर
।
देवा वि तं नमसंति, जस्स धम्मे लया मती ॥ १ ॥ आदागमेसु रंधति, कडेसु रहकार रत्तो भत्तसिणो जत्थ, गद्दभो जत्थ दीसह ॥ २ ॥ " अर्थ व महीयानतिचारों यतः भवनाशे मोनात दभावे दीक्षाचैवमिति विज्ञानाचा तिचारों द्विधावत तत्र विभागत उद्देशकाध्ययनत स्कन्धाङ्गेषु विषये प्रमादिनः प्रमादपरस्य कालातिक्रमणादि पानाचा विचारेषु जातेषु क्रमशः क्रमेण तपो निर्विक तिकं. पुरिमा के अचारलं च अनामाढे दशकाकादि ते उद्देशकालियारे कापावादिके निर्विकृतिम अ ध्ययनातिचारे पुरिमा तस्यातिबारे एकभक्कम अड्डातिबारे श्रावामा मित्यर्थः । आगाडे तू सराज्यभगवत्यादि के श्रुते, पतेतिचारस्थानेषु पुरिमार्द्धाऽऽदि कृपणान्तमेव तपो भवति एतद्विभागतः प्रायश्चित्तमुक्तम् । जीत० । ( पतश्च 'यार' शब्दे प्रथमजागे ८ पृष्ठेऽपि व्याख्यातम् ) पासह परियायवि ।
< अ·
-
Jain Education International
तवमग्गगइ
छेयाइयाणवि तत्रो, जीएण गणाहिवइलो य ॥ ५६ ॥ बच्छेदं न चाति भणतिदिनपञ्चकाऽऽदी विधे कि मदीयं हि सम्पूर्ण कर्णनासिकापसाम स्मि, तस्य च्छेदाऽऽद्यश्रद्धानपरस्य ( मिलणो ति) यविद्यमाने व्रतपर्याये न संतप्यते, यथा-कष्टं मम पर्यापरिछन्न इति । यद्वा अन्येषां लघूनामप्यहमतिलघीयान् जात इति तस्य मृदोः, पर्यायगति जिम्नेपियन् अधिकपर्याय एव न न्यूने पर्याये, न पर्यायच्छेदाह बि मेति तस्य पर्यायगतिय अधिवेति समुप्यये पतेषा मुद्दिष्टानां बेदमापन्नानामपि, आदिशब्दान्मुखानवस्थाप्यपा राश्चिकान्यथोपपन्नानां, तथा गणाधिपतेराचार्यस्य, चशब्दास्कुल गणसंघाधिपानां च, जीतेन जीतव्यवहारमतेन तप एव दीयते । अत्राऽऽद दीयतां नाम बेाऽऽद्यश्रद्धालुप्रभृतीनां बेदाद्यावत्तावपि तोयअनेकविधाः शिष्याः परिणामका परिणामकाः, श्रतिपरिणामकाः, शैक्षा उच्छृङ्गलाश्चेति । तत्रोत्सर्गे उत्सर्गापवादे चापवादं य• था नणितं ये श्रद्दधत्याचरन्ति च ते परिणामकाः, ये पुनरुत्स र्गमेव श्रद्दधत्याचरन्ति, अपवादं तु न श्रद्दधति, नाचरन्ति वा,
परिणामकाः, ये चापवादमाचरन्ति नोत्सर्ग, तेऽतिपरिणामका हा नवदीड़िता, उच्ला वा पापरिणामि कानामि मानिन्दनीया लाघवाजोऽभूवन्नित्याचार्या दीनामपि त एव दीयन्ते न वेदाऽऽदय इति । जीत० । ( 'जीयबवहार ' शब्देऽस्मिन्नेव भागे १५१३ पृष्ठे, ' तपोरिह ' शब्दे २१ पृष्ठेवावशिष्टं म्
55
तबियतप्त-त्रि "शेतजे था" ४८।२ । १०५ ॥ ि तप्तस्य संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारः । प्रा० २ पाद | - णे, स्था० वा० ।" आश्च्चतेयसा तविया खणलबदिव - सानो परिणमति ।" स्था० ५ ० ३ उ० ।
तवोकम्म तपःकर्म न० । तस्यैवाऽष्टप्रकारस्य कर्मणो बद्धस्पृष्टनिधनिकाचितावस्थस्यापि निर्जराहेतुभूषं] बाह्याज्य स्तरभेदेन द्वादशप्रकारं तपःकर्मोच्यते । आचा० १० २ श्र० १ उ० । निर्विकृतिकाऽऽदिनि (स्था० २ वा० १ ० । स० । औ०) महालयाऽऽदिनि ( अन्त० ८ वर्ग० ३ अ० ) तपः क्रियायाम्,
स्था० ४ ० ३ ३० ।
यो कम्मर्गमिया- तपःकर्मगमिका स्त्री० [तपःकर्मवकल्यताधिकारानुगतायां प्रत्यपती स
योगुणापहाण तपोगुणप्रधान त्रि
ति, दश० ४ श्र० ।
तोमरंगगः तपोमार्गगति खी० उत्तराध्ययनानां ऽध्ययने, उत्त० २६ अ० । स० ।
दुषितवोमगार्ड पनि जम्हएत्य ।
तदा एषवणं तमम्गग चिनाय ॥४६॥ द्विविधं सामान्यन्तरं च देव मार्गों भावमार्गः तत्फल नृता च गतिः सिद्धिगतिः द्विविधतपोमार्गगतिर्भष्यते यस्मादश्राध्ययने तस्मादेतदद्ध्ययनं तपोमांगगतिरिति ज्ञातव्यम, अभिधानोपचारादिति भावः । तच पाई० ३० अ० ।
For Private & Personal Use Only
,
www.jainelibrary.org