________________
तसकाय
रामधानका नियुक्ति कीर्तिचा सकता मन्तव्येति ।
साम्प्रतं सूत्रानुगमे ऽस्खलिताऽऽदिगुणोपेतं सूत्रमुच्चारणीयम् । तब्चेदम
(२२१६ )
अभिधानराजे |
-
"
संतिने तसा पाणा से नहाया या राज्या रसया, सेवा, संमुमा भियया उक्वाइया ॥ ६३ ॥ सन्ति विद्यन्ते श्रस्यन्तीति त्रसाः प्राणिनो द्वीन्द्रियाऽऽदयः । से कियदाः किंप्रकाराचेति दर्शयति तद्ययेति वाक्यो पन्यासार्थः । यदि वा तत्प्रकारान्तरमर्थतो यथा भगवता ऽभिहितं तथाऽहं भजामीति । ( आचा० ) एवमेतस्मिन्नबिधे जन्मनि सर्वे प्रसजन्तवः संसारिणो निपतन्ति, नैवद् व्यतिरेकेणान्ये सन्ति ते वायोनिमा जो स
-
प्रतीता वासना 55दिजनप्रत्य प्रमाण समधिगम्याः, सन्ति चानेन शब्देन त्रैकालिकम स्तित्वं प्रतिपाद्यते सानाम ।
नकदाचिदेवरहितः संखारः संयतीत्येतपि दर्शयति
एस संसार चि पच, मंदस्स अविषाणयो निज्जाचा, पहिले हिस्सा पत्तेयं परिनिव्वाणं सव्वेसि पारणाणं सव्बेसिं न्यानं सव्वेसिं जीवार्थ समे समायं असावं अपनिव्वाणं महम्भवं दुक्खं ति बेमि ॥ २ ॥
Jain Education International
I
अवरुजादिप्राणिकलापः संसारः प्रोच्यते नातो सानामुत्पत्तिप्रकारो ऽस्तीत्युक्तं भवति कर पुनरष्टविध तामे उत्पत्तिवतीवादाविवाम्रो मन्द द्वा पावभेदात्तपमन्दोऽतिक्यूवोऽतिमन्दो अनुपचितयुद्धिः कुशास्त्रासितबुद्धियां अयमपि सद्बुमेर जावादू बाल एव । ३६ भावमन्देनाधिकारः- मन्दस्येति बालस्याचि• शिश्बुद्धे, अत एवाविज्ञान दिवादिप्राप्तिपरिवारशून्यमनस इत्येषोऽनन्तरोक्तः संसारो भवतीति । यद्येवं ततः किमित्याह(निजाइयादि) एवमिमं कामार्ग बलादिसिद्धं निश्वयेन ध्यात्वा निष्यीय विवस्वत्यर्थः कस्याप्रत्ययस्थांतरक्रियापेा मन्तरक्रिया सर्वत्र योजनीयेति पूर्ववत् नाय ततः प्रत्युक्षणं भवतीति दर्शयति- (परिलेदित प्रिपेचाभ्येत्यर्थः किं तदिति दर्श यति प्रत्येकयेकमेकं कार्य प्रति पनि कसुखनाजः सर्वेऽपि प्राणिनो नान्यदीयमन्य उपभुङ्क्ते सुखमित्यर्थः। एष व सर्वप्राणिधर्म इति दर्शयति-सर्वे प्राणिनांद्रयाणां तथा सर्वेषां भूतानां प्रत्येक साधारण सूक्ष्मवादकायामिति तथा सर्वेषां जीवानां गर्नपुरका किसनजी पपातिकपचेन्द्रियाणां सर्वांसवानां पृथिवा केन्द्रियाणामिति च प्राणाऽऽदिशब्दानां यद्यपि परमार्थतोऽमेदः तथापि येन दो द्रष्टया उ च - " प्राणाद्वित्रिचतुयोक्तः, नुतास्तु तरवः स्मृताः । जीवाः प चेन्द्रियाः प्रोक्ताः, शेषाः सध्या उदीरिताः " ॥ १ ॥ इति । यदि वाशब्दाद्वारेणं समभिमतेन ष्टयः त था सततमाणधारणात्प्राणाः कालत्रयजायनाद् भूताः, कलजीवनात जीवाः, सदाऽस्तित्वात्सच्चा इति । तदेवं विचि
प्रत्ये
तसकाय
स्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येकं परिनि णं सुखं तथा प्रत्येकमातमपरिनिर्वाणं महाभयं स वीमि । तत्र दुःखयतीति दुःखम, तद्विशेष्यते - किंविशिष्टम सातमसातवेद्यं कर्म, संविपाकजमित्यर्थः । तथा श्रपरिनिर्वाणमिति परिनियां समान परिनिर्वाणमपनिय समन्तात् शरीरमनः पीडाकरमित्यर्थः । तथा महाभयमिति-म. हच्च तद्भयं च महाजयं, नातः परमन्यदस्तीति महाभयम् । तथाहि सर्वेऽपि शारीरम्यानसाध्य दुःखादुद्विजन्ते प्राणिन इति इतिशब्द एवम एवमदं ब्रवीमि सम्यगुपनस्पतथ्यो यत्प्रागुक्तमिति ।
एतच्च ब्रवीमीत्याह
तमंति पाणा पदिसो दिसासु य, तत्थ तत्य पुढो पास आतुरा परितावंति संति पाणा पुढो सिया ||
(द) एवंविधेन वाताऽऽदिविशेषणविशिष्टेन दुःखेनानि भूताखपन्ति प्राणानि प्राणिनः कुतः पु नरुद्विजन्तीति दर्शयति-प्रगता दिक प्रदिग्विदिश इत्यर्थः । ततः प्रदिशः सकाशादुद्विजन्ति । तथाहि प्राच्यादिषु च दिकु व्यवस्थितास्त्रस्यन्ति एताश्च प्रज्ञापकविधिभक्ता दिशो ऽनुदिशश्व गृह्यन्ते, जीवव्यवस्थानश्रवणात् । ततश्चायमर्थः प्रतिपादितो नयति का नागदा यस्यांन सन्ति त्रसाः, त्रस्यन्ति वा यस्यां स्थिताः, कोशिकारकीटव त् । कोशिकारकीटो हि दिग्भ्योऽनुदिग्भ्यश्च विभ्वदात्मसंरकृणार्थ एवं करोति शरीरस्येति भावदिनि काचित्ता दृश्य यस्यां वर्त्तमानो जन्तुर्न त्रस्येत् शारीरमान
सर्व नरकान् प्राणिनोतमनसः सर्वदान्याः वयं सर्वत्र दिदि त्रसाः सन्तीति गृह्णीमः । दिग्विदिव्यवस्थितास्त्रमात्रस्यन्तीकुतः पुनखस्यन्ति यस्मादारम्भव्यिापा किं पुनः कारणं ते तानारभन्त इत्याढ - (तत्थ तत्येत्यादि) तत्र तत्रतेषु तेषु कारणेषु मजितािदि
19
पृथग्विनेषु प्रयोजनेषु पश्वेति शिष्योदना किं तत्प इयेति दर्शयति-मांस नक्कणाऽऽदिगृष्ण श्रातुराः अस्वस्थ मनसः परि खमम्तापयन्ति पीडयन्ति नानाविधवेदनादा यापादनेन वातारणनितिन रमे प्राणिनां संतापनं भवतीति दर्शयन्नाह - (संतीत्यादि ) सन्ति विद्यन्ते प्रायः सर्वत्रैव प्राणाः प्राणिनः पृथक् विभिन्नाः द्वित्रि चतुःपञ्चेन्द्रियाऽऽश्रिताः पृथिव्याद्याश्रिताः । एतश्च ज्ञात्वा निरवद्याविना वितायमित्यभिप्रायः ।
अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शनाद
सज्जमाणा पुढो पास अणगारा मोति एगे पत्रयमाणा जमिणं विरूवहिं सत्येहि तसकायसमारंनेणं तसकायसत्यं समारजमाणा अछे आयोगले पाये विहिंसति, तत्व स्खलु जगवया परिएला पबेड्या - इमस्स चेत्र जीवियस्स परिमाणणपणा जाईमरणमोकार स्वपदि यायडे से सयमेव तायसत्यं समारभति तस कायम समारंजाड असणे वा तसकाय सत्यं समार
,
For Private & Personal Use Only
www.jainelibrary.org