________________
तवसमाहि
(११०७) भाभवानराजेन्छः।
तवायार
तवसा धुण पुराणपावगं, जुत्तो सया तबसमाहिए ॥४॥ सहाह्मणी नमूचेऽथ, किं कृतं निष्प ! स्वया। विविधगुणतपरितो हि नित्यमनशनाऽऽद्यपेकयाऽनेकगुणं य
साऽपि व्यापादिता तेन, तमोऽविहिधा कृतः॥ सपस्तत एव सदा भवति,नियशो निःप्रत्याश इहलोकाss.
प्रम्फुरन्तं तमालोक्य, करुणाऽस्याभवत्तदा।
हा हा चक्रे मया पापं का भविष्यति मे गतिः ॥१०॥ दिषु निर्जरायिका कम्मनिर्जरार्थी, स एवंभूतस्तपसा विशुः।
हिम्नरूपयोचुस्तं, पापास्मानपि मारय। केन धुनोत्यानयति, पुराणपापं चिरन्तनं कर्म, नवं च नव
पित्रारजावतो नाची.मृत्युदोरियतोऽपि नः॥१. नास्येवं युक्तः सदा तपःसमाधाविति सूत्रार्थः । दश..
तदाकये विशेषेण, स निर्वेदं परं गतः। म. ४ ..
इतः पापाकथं मुक्तिः स्याम्मे साधूनथैकत । १३. सवसामायारि (ए)-तफसामाचारिन-पुं• । पाक्तिकाऽऽदिषु
हास्ते धर्ममाचख्युः, सर्वपापापहारकम। तपाकर्म स्वयं करोति. परं च कारयति. भिकानों स्वयमनु- प्रतिबुरूः परिवज्य, जगृहे कान्त्यनिग्रहम ॥ १३ ॥ तिष्ठति, परं च तस्यां नियुहके, इति तपःसामाचारी । तस्मिन, यावत्कर्म स्मरत्येत-साबद्भोज्यं मया । प्रव० ६५ बार।
हील्यमानो हन्यमान-स्तत्रैव विजदार सः॥१४॥ तपासामाचारीमाह
तस्कृतानुपसर्गाश्चा-धिसेहे स्वकृतं स्मरन् । पक्खिएँ पोसहिए, कारेति तवं सयं करेति यवा। । राहारी भूत्वा स, कर्मशत्रूनपि प्रति ॥ १५॥
पम्भिर्मासैस्तपःशस्त्रै-स्तस्कमोन्मूल्य सर्वथा। जिक्खायग्यिाएँ तहा, निम्नुजति परं सयं वा वि ॥ ।
उत्पाद्य केवलज्ञानं, तपःसिको बभूव सः"॥ १६ ॥ श्रा0क01 पातिके अर्द्धमासे सर्वाणि, पौषधिकैषु च अपम्यादिषु पर्वसु तवसर-तप:शर-jo। तपोधोरे, स्था०४ ग०३3.।“ तक परं तपः कारयति, स्वयमपि च करोति, तथा भिज्ञा-|
सुरा अणगारा।" संथा । पर्यायां परं नियुके, प्रयोजनमपेक्ष्य स्वयममि भिकाचर्या
तवसोसिय-तषःशोषित-वि•ा तासा शोषमुपगते,श्य० २७.। गच्चति । सन्नम्मि वारसविहे, निन्झुंजड़ परं सयं च उज्जुत्तो।
तवस्सि[ए-तपस्विन-पुंत्रिका तपोऽस्यास्तीति तपस्सी।
तपः संयमतपस्तस्मिन् विद्यमाने, व्य० १ १०। तपोऽस्यास्ती. गणसामाचारीए, गणं विसीयंत चोएति ॥
ति तपस्वी, तपो विकृष्टाविकृष्टरूपं विद्यते येणं से तपस्विनः। सर्वस्मिन् द्वादशविधे तपसि यथायोगं पर नियुक्त,स्वयं सर्व. प्रव• ६६ द्वारा विकृष्टमाटमप्रकृतिकं तपो विद्यते येषां ते तप. व यथाशक्ति उयुक्तः । व्य०१०।।
खिनः प्रव०१४८द्वारा धनि चविष्टादिनपधरण. सबसिछ-तपःसिद्ध-पुं० । तपसा सिके सिम्भेदे, (मा०म० ) कारिषु,प्रय.४द्वार । कपके,भ.८श०८ उ०1०। स्था०॥ संप्रति तासिद्धप्रतिपादनार्थमाह
मासकरकाऽऽदिषु, भा०क०। स्या.।चतुर्थनकाऽऽदिकारिणि,
प्रश्न०३ सम्ब• द्वार प्रशस्ततपायुक्त, प्रश्न०५ सम्ब• द्वार। न किलिम्म जो तवसा, सो तवसिद्धो दढप्पहारिन ।
अनशनाऽऽदितपोधिचित्रयुकेषु सामान्यसाधुषु, का०१७.. सो कम्मस्वयसिद्धो, जो सबक्खीणकम्मंसो॥
भ० । साधा, सूत्र०१७.२ १३० । उत्त० । वीणदेहे, म क्लाम्यति न क्लमं गच्चति यः सवस्तपसा बाह्याभ्यन्तरेण बृ० १ उ.। अष्टमाऽऽदिकपके,०५५ श०७ उ०। निष्टतदेहे, स एवंभूतस्तपःसिरूः, अग्लानित्वाद् दृढप्रदारिवदिति गा- सूब०१७०२ अ०१3०। प्रशस्यतपोऽस्विते भिक्ती, उत्त०२ थाऽकरार्थः। प्रा. म० अ०२खराम।
म० । जितेन्न्येि , औ०। तपो बाह्याभ्यन्तरक घनदहनम्ब. भावार्थः कथानकादवलेयः । तदम्
लगकल्पमनवरतशुभयानलकणमस्ति यस्य स तपस्वी । स्था "धिग्जातिरेको दुर्दान्तो, उर्षिनीतः पुरे क्वचित् ।
२ ठा०४ उ०। स्थानानिःसारितो दुष्ट-चौरपल्लो नमन् ययौ॥१॥ | तवायार-तपमाचार-पुं० । दशविधतपोविशेषानुष्ठिते (स. चौरसेनापनिस्तं च, पुत्रयु या प्रपत्रवान् ।
१ भा) आचारभेदे, “बारसविहम्मि वि तये. सबिभसरबामृो तस्मिन् स एवाऽतूत्, चौरसेनापतिस्ततः ॥ २॥ हिरे कुसलदिऐ । अगिलाएँ प्रणाजीवी, नायवो सो तवायारो राहारीमानाऽभूद. दृढयहारकः स यत् ।
॥१॥" ध०२ अधिo । तपाचारस्तु द्वादशविधा, बाह्याससेनः सोऽन्यदायासीद, ग्राममेकं विनुरितुम् ॥३॥ ज्यन्तरतपःपटूद्वयनेदात् । तत्र "अनशनमूनोदरता, वृत्तः सं. तको निःस्थविप्रोग्भू-डिम्मरूपैः स मार्गितः।
क्षेपणं रसत्यागः । कायक्लेशः संसी-नतेति बाह्यं तपः प्रोक्तम यानिवाउनदुग्धाऽऽदि, परमानमपाचयत् ॥४॥ ॥१॥"ध०१ अधिक। स्वयं स्नानकृते सोऽगान्चौर एकस्तु तद्गृहे।
प्याणि तवायारो भातिप्रविष्टः पायसस्थालि-मपहृत्य जगाम सः॥५॥
विध तवपरूवण या, संगाणाऽऽरोषणा तमकरेंते । पदन्ति मिम्मिरूपाण्या-ख्थन् पितुः पायसं वृतम्। दधावे सोऽथ रोषेण, चौराणां निजिवृक्षया ॥६॥
सव्वत्य होति बहुगो.(सं)नीणविण्यऽ(सकाय मोत्तणं४१ . अनेकाँस्तस्करांस्तत्र, परिघेण जघान सः।
बारसविधम्मि वितरे, सब्जितरवाहिरे कुसलदिट्टे । चौरसेनापतिम-मध्य ऽनु तेन चिालतम् ॥ ७॥
अगिमाएँ अणानीवी, णायन्बो सो तवायारो॥४॥ सन्ति कोऽप्येष मौरान, खद्माकृष्य धावितः।
दुविहतत्ति-बाहिरो, अमितरो य । बाहिरो बनिहो-मतत्रागादम्बरे धेनु-स्सामनय तं द्विजम् ॥
णसणं, प्रोमोयरिया, भिक्खापरिसंखाणं, रसपरिम्बामो,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org