________________
(२२०६) तवचरण अनिधानराजेन्द्रः।
तवसमाहि १ उ० । तपश्चरणं ब्रह्मवर्यादि, तत्फलमप्युपचारासपश्चरण. तवजावणा-तपोभावना-स्त्री०। प्रशस्तभावनामेदे.पृ.१ उ०। म् । स्वर्गसंभवे भोगजाते, ज्ञा १७.६ अ.।
तवमय-तपोपद-पु.। तपःप्रधानो मदस्तपोमदः । मदस्थानने. तवचरणचरियणिवछ-तपश्चरणचरितनिवछ-न । दिव्ये । दे, स्था० १० ठा.स. नाट्यविधी, रा०।
तवय-तवक-न० । सुकुमारिकाऽऽदितखननाजने, बिपा०१. तवचरणिएतपश्चरणिन्-त्रिका तपस्विनि, “नाणादीयो । ३ । जीवइ, अह सुहुमो प्रद श्मो मुणेयध्यो। सातोपगं, वचतवविय-तपोविनय-पुं०। बिनयमेदे दश। एसो तवचरणी ॥१॥" स्था•५ ठा०३ उ०।
तपोवनयमाहतवण-तपन-पुं०। तपतीति तपनः । रवा, मनु । पिं० रुचक- श्रवणे तवेण तमं, नवणे असग्ग मोक्खमप्पाणं । शिस्त्ररतले पूर्वस्यां दकिणस्यां च दिशि तृतीये कूटे, दी। तत्रविणयनिच्छियमई, तवोषिणीयो हवइ तम्हा ।।। तवणवंधु-तपनबन्धु-न० । पुं० । बुझे, रत्ना• ६ परि०।
अपनयति तपसा तमोऽझानम् , उपनयति च स्वर्ग मोतमातवणिज-तपनीय-न । भारतसुवर्षे, जी. ३ प्रति० ४ उ.।।
स्मानं जीवम, तपोविनयनिश्चितमतिर्थस्मादेवविधस्तपोधिनी.
तो भवति तम्मादिति गाथाऽर्थः ॥ ८५ ॥ दश । ताभाभी। जं.। सुवर्षविशेष, जी०३ प्रति.४ उ०।
जी० ३ प्रति• ४ उ० तवसंनम-तपःसंपम-पुं० । तापयतीति तपस्तत्प्रधानः संयमतं0 । भौ० । स० । रा०। जं० । १० प्र.।ज्ञा."वणिज्जबानुयापत्थडे।" तपनीयमय्यः बालुकाःसिकता,तासां मस्त
स्तपःसंयमः। चारित्रसानायिके, विशे। तप प्रशनोदरता
अदि तप्रधानः संयमस्तपःसंयमः। प्रशनोदरताविप्रधाने टः प्रस्तारो यस्मिस्तत्तथा। जी०३ नि०४ उ०रा०1"त. वणिज्जनंसगा।" तपनीयस्तपनीयमयो 'लवसगोदानामनि
संयमे, प्रा० म० अ०२ खण्ड ।। मभागे प्राङ्गणे लम्बमानो मारुनविशेषो गोलकाऽऽकृतियां
तबसंजमप्पहाण-तप:संयमप्रधान-पुं० । तपः वाह्याभ्यन्तरं तानि । जी० ३ प्रति०४ उ.रा."तवणिजाभरणनूसणवि.
द्वादशप्रकार, तथा संयमः सप्तदशमेदः । पञ्चाऽऽधविरमणाराइअंगुयंग। " कल्प०२कण।
दिलकणःताभ्यां प्रधानास्तपःसंयमप्रधानाः । तपःसंयमा
ज्यां प्रधाने, “तवसंजमप्पढाणा, गुणधारी जे बयंति सम्भातवणिजकूम-तपनीयकट-पुं०। जम्बूद्वीपे रुचकपर्वतस्य द्वि
।" सत्र.११. ११०। तीयस्मिन् कूटे, स्थावा।
तबसंजममुज्जय-सपःसंयमोद्यत-पुं०। तपोऽनशनाऽऽदि संयम. तवणियमणाणरुक्ख-तपोनियमझानक-पुं० । जाववृके, मा०
सप्तविधः, मकारोबाणिकः, नतस्तपःसंयमयोरुद्यतस्तपः म० १ ० १ स्खएक । (अस्योदाहरणम् ' सुय' हाब्दे वक्ष्यते)। संयमोधतः । तपःसंयमाभ्यामुद्यते, दर्श० ३ तख । तवणी-देशी-भकणयोग्ये, दे. ना०५ वर्ग १ गाथा। तवसंजमरय-तपःसंयमरत-jo नाबसाधी, औ.। तवतेण-तपःस्तेन-युगा कपकरूपकल्पे, कश्चित्केनचित् पृष्टस्त्व. तबसमाहि-तप:समाधि-पुं० । तपास ययाऽऽज्यस्तरभेदानने मसौ कपक इति । तदा स पूजाऽऽद्यर्थमाह अहम । अथवा ब.
यथाशक्ति निरन्तरं प्रवृत्तिस्तपासमाधिस्तस्मिन्, प्रव. १० क्ति-साधव एव कपकाः। अथवा-तूष्णीमास्ते । दश.५ अ.
द्वार । दश। २००।
तपःसमाधिमाद
चउब्धिदा खलु तवसमाही भव। तं जहा-नो इहलोतवण-तपोधन-वि•। तप एवं धनं यस्य सः। तपोधनवति, उत्त. १००।
गट्ठयाए तबमाहिडिजा, नो परखोगच्याए तवमहिष्टिजा, तवप्पमिमा-तपःप्रतिमा-स्त्री. । तपसाऽऽत्मतुलनायाम, वृ०१
नो कित्तिवन्नसदसिलोगट्ठयाए तवमहिडिजा, नऽनन्थ 801 ( 'जिणकपिय' शब्देऽस्मिन्नेव भागे १४६६ पृष्ठे पतत्स्य
निजगट्टयाए तवमहिहिजा चकुत्थं पयं जवइ । रूपम्)
नवा इत्थ सिलोगोतवपहाण-तपःप्रधान-त्रि० । तपसा प्रधाने उत्तमे, शेपमुनि.
चतुर्विधः खलु तपःसमाधिर्भवति । तद्यधेत्युदाहरणोपन्याजनापेकया, तपो वा प्रधान यस्य तस्मिन, झा०१ श्रु.१०।
सार्थः। नेह प्रोफार्थमिहशोकनिमित्तं लब्ध्यादिवाकया है. निरा।
पोऽनरानाऽऽदिरूपमधितिष्ठेत् कुर्याद्धर्मिलबत् । तथा न पर•
मोकार्थ जन्मान्तरभोगनिमित्तं तपोधिनिष्ठेब्रह्मदत्तवत् । एवं सबवल-तपोवन-त्रि० । यदनेकभवार्जितमनेकदुःखकारणं मि.
न कीर्तिवर्मशब्दश्लाघाऽयमिति । सबंदिग्न्यापी साधुवादः की. काचितकर्मग्रन्धि ज्ञपयति तस्मिन्, स्था० १० वा।
तिः । एकदिरूपापी वर्णः । अर्द्धदिम्यापी शब्दः । ततस्थान तववालिय-नयोबलिक-पुं० । तपसा बलि कस्तपोवलिकः । त. पब इलाघा, नैतद तपोऽधितिष्ठेत् । अपि तु नान्यत्र निर्जरा. पसा यक्षिष्ठे, महताऽपि तपसा यो न क्लाम्यति, यत्र नत्र वा स्व.
थेमिति न कर्भनिरामेकां विहाय तोऽधितिष्ठेत् । अकामः रूपे प्रयोजने तपः करिष्यामि इति विचिन्य प्रतिसेयते । यदि
सन् यथा कर्मनिर्जव फवं भवति तथाऽधितिष्ठेदित्यर्थः । बा-पारमामिके तपसि दसे बदति-समर्थोऽहमन्यदपि तपः
चतुर्थ पद जवति । भवति चात्र लोक इति पूर्ववन् । कर्तुं तदपि मे देहीति । तस्मिन् तपोवलि के मूखपर्याये, व्य०
स चायम्विविहगुणतबोरए य निचं,नव निरास निजरहिए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org