________________
(२१३ ) अभिधानराजेन्रूः ।
तमुक्काय
भवतीति धूम इति नैतदुपपत्तिपदवीं प्रतिपद्यते, यतः स्पर्शघन्त एव तामसाः परमाणवः प्रोच्यन्ते । यत्पुनस्तत्रोपदेशिस्पर्शयतस्तत्कार्य इत्यस्य कचिदयनुपलम्भादिति तदसत्यम श्रीतस्पर्शचत स्तमोऽव्यस्यैव तत्कार्यस्य दर्शनात् । तत्र रूपसद्भावे किं प्रमाणम ?, इति चेत् । तदभावे किं प्रमाणम् ?, इति वाक्यम नदि सत्प्रतिषेधकप्रमाणमन्तरेषा स्पर्शयवाद कार्यद्रव्यागारनस्वया प्रसाधयितुं शक्यते अस्माकं तु सास द्भावे प्रमाणाभावेऽपि तावद् न काचित् कृतिः । न च नास्त्येव तत्, प्रत्यक्कस्यैव सङ्गावात् । तथाहि-दिवा दिवाकर करानाss
,
पातो पतप्तवपुषः पचिकास्त मित्रासम्म सत्यसंपर्कात् प्र मोदन्ते न च तापात एव तेषां प्रमोद प्रतीतिबाधात्, तन्मात्रनिमितो हि घटोऽत्र नास्तीतिवत् तापः संप्रति नास्तीति प्रतिषेधमुख एव प्रत्ययः प्रादुःष्यात; न तु संप्रतितली मे शरीरमिति विधिमुख तथा दि राम्रोभावमात्रसूत्रित एवायमा लोकप्रत्यय इत्यपि वाकस्य वदतो वदनं न वक्रीभवेत् । अथान्धकारनिबन्धनत्वे शैत्यस्पर्शप्रत्य यस्य निश्चिस्तरघटितकपाटसंपुढे गलबलली एठका एककृष्णान्धकारेकार्णवजूते कारागारे हितस्य कः सु तयं तत्प्रत्ययो प्रवेत् इति चेत् । तापानावनिमित्तताबामपि सुतरां स किं तत्र न स्यात् १, तत्रात्यन्तं तापाभावसम्भवात् । तस्माद् मन्दमन्द समीरलद्दिपरिचय एव जलरूपसंस्थेच तत्स्पर्शस्याध्ययिकी देतुः न चाखी तत्रास्ती ति न तत्र तत्प्रतीतिः प्रादुर्भवति । अनुमानतोऽपि तत्र स्पर्शप्रतीतिः तथाहि तमापयत् पृथ्वीन च्च रूपवस्वमसिरूम, अन्धकारः कृष्णोऽयमिति कृष्णाऽऽकारप्रतिमासात् । ननु यदि तिमिरं श्यामरूपपरिकलितकलेवरं स्यात् तदाऽवश्यं स्वप्रतिभाले आलोकमपेक्षेत, कुवलय को कितमालाऽऽदिकृष्ण वस्तूनामा लोकापेीत्वादिति चेत् । सद् नालम्बनमालोकमन्तरेणापि तत्प्रतिभाबाद मथाऽस्मदादिप्रतिभासमवेतच्यते। तदपि न पेशतो यद्यपि कुवलयादिकमालोकमन्तरे लोक वितुं न शक्यतेऽस्मदा तिमिर मा लोकयिष्यते, विवि श्रत्वाद् भावानाम्, इतरथा पीतावदाताऽऽदयोऽपि तपनीयमुकाफल प्रमुखानालोकनिरपेकी इि
ऽपि प्रकाशान्तरमपेकेरन् । इति सिद्धं तमो रूपवत् । तथा रामपत काय प्रतीयमानत्वत्शोपित रूपसिद्धिनरूपं कुम्नाभावादिकृष्णाssarकारण कदाचित् प्रतीयमानमालोकितम, इति रूपवस्त्रसिव सिद्धं स्पर्शदग्यम् । तथा च तापमान कार्यकन्याऽऽरम्भप्रतिषेधोपन्यस्तमस्पर्शवत्वं स्वरूपासिरूम्, परश्व तामस परमानामप्रसिद्धेराश्रयासिद्धं वेति स्थितम् ॥ म्यगुणकर्मतिरिकन हेतु इन्यातिरिक्तकार्यस्वस्य तस्मिसिद्ध ने कशा सिद्धिर्हि तस्वाभावरूपतया अन्यतो वा कुतोऽप्यभिधीयते । नाऽऽचः पक्कः, परस्पराऽऽभवप्रसङ्गात् श्रभावरूपतासिद्धी हि तस्य रूव्यातिरिक्तकार्यत्वसिद्धिः, ततोऽपि सेति । श्रन्यहेतुतस्तत्सिदी तु वास्तु किमनेन सिकोपस्थापिता कृतकमार्कभृत्येनैव कर्तव्यम् ? ॥
आलोकविरोधित्वमपि न साधीयः, न दियो बद्विरोधी स
५६
Jain Education International
तमुक्काय तदभावस्वभाव एव, वारिवैश्वानरयोः परस्पराभावमात्रताऽऽपत्तेः । अथ सहानवस्थानलऋणो विरोधस्तिमिरस्याऽनावस्वभाषतासिक साधनत्वेनाऽभिप्रेतः, न वध्यघातकभावः, स च मावामापोसीन देयारपि भावकानवकाशे स्वत्येव समुज्जृम्भमाणस्यान्धकारस्याऽनावरूपतेव श्रेयसी, कुम्भानावर्षादिति चेत् । तदपवित्रम् । श्रत्राऽपि वध्यघा तकनाबस्यैव नावात् घनतर तिमिरपूरिते पथि प्रसर्पता प्रदीपप्राप्राम्भारेण तिमिर निम्बाम्बर
भावरूपताप्रसाधकप्रमाणाभावोऽप्यसिद्धः, तत्प्रसाधकानुमानसद्भावात् । तथाहि भावरूपं तमः घनतरनिकरल हरिप्रमुखशब्देन्यपदिश्यमानाबाद आलोकच न चासिद्धिः खा
धनस्य ।
तथादि"रःसङ्केत घरम
वृथोन्मेषं चक्रुर्मुहुरुपदधानः पथि पथि । घटत्कारादल्पादपि निभृतसंप्राप्तरमणीभ्रमभ्राम्यचादुमदमिकयो साम्यति युधा ॥ १॥ पर्यस्तो दिवसस्तदी मय मटत्यस्ता चलस्यांशुमान्, संप्रत्यङ्करितान्धकारनिकरैर्लम्बालका चौरभूत । एान्तविंश वेश्मनः प्रियसखि ! द्वारस्थवीतोरणस्तम्भाबितवादुहिती कि पथ प तिमिरलहरी विक हरतु नितरां निद्रामुद्रां क्षणाद् गुणिनां गणात् । सदपि तर 1 तेजोमे, किमपिरियन ज्योति स्वजातिविराजित ३ ॥ " औपचारिक एवायं तत्र तद्व्यपदेश इति । नैवम् एतदभावरूपताप्रसिद्धिं बिना घनतराऽऽदिव्यपदेशस्य भावरू पमुख्यार्थबाधाविरहेण तस्थोपचारिकत्वायोगाव; तथात्वेऽवि वा तस्य तमसो भावरूपतैव प्रसिध्यति, न खलु कुम्भाऽऽद्यना यस्तथाप्रकारोपचारगोचरचारितामा स्त्रियाछुपचारकारणाभावात् । तथा-नाभावरूपं तमः, प्रागभावाऽऽयस्वभावत्वात् ; व्योभवत् । न चाप्यमपि हेतुरसिद्धः । तथा दि - भाल्लोकस्य प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावो वा तमो भवेत् ?। आधे- एकस्य, अनेकस्य वाऽयं तत्स्यात् ? । न तावदेकस्याऽऽलोकस्य प्रागभावस्तमः, प्रदीपाऽऽलोकेनव प्रभाकराऽऽलोकेनाऽपि तस्य निवर्त्यमानत्वात्, यस्य हि यः प्रागभावः स तेनैव निवर्त्यते, यथा पटप्रागजा खः पटेनैव | नाप्यनेकस्य, एकेन निवर्त्यमानत्वात्, पटप्रागभावत्रदेव । न च वाच्यं प्रत्या लोकं स्वस्त्रनिवर्तिनीयस्य तमसो भेदा
प्रदीपादिना निवर्तितेऽपि तमोविशेषे पूषाऽऽदिनिवर्तनीयं तमोऽन्तरं तदा तदजावान निवर्तते इत्येकेन निवर्त्यमानत्वादिति हेतुरसि इति, प्रदीपाऽऽदिनिवर्तिततमसि प्रदेशे दिनकनिवर्तनीयस्य तमोरस्योपधायानुप
"9
न्धेः सम्प्रतिपन्नवत् । यदि खेदं प्रागज्ञावस्वभावं स्यात्, त दा प्रभावोत्पत्तिस्पात् अनादित्यात् प्रागभावस्य । नाप्यालोकस्य प्रध्वंसाभावस्तमः, निवर्त्यमान। नापीतरेतराभावः, तस्य प्रसृतेऽप्रागभाववत् । स्वात् तस्यैव पि मे मायलेज से साम तमिस्रायामिव वा सरेऽपि तमःप्रतीतिप्रसङ्गात् । नाऽप्यालोकस्यात्यन्तानावस्तमः,
For Private & Personal Use Only
,
www.jainelibrary.org