________________
( २१९४ ) अनिधानराजेन्द्रः ।
तमुक्काय
तस्य स्वकारणकलापोपनिपातकाले समुत्पद्यमानत्वात् । इति पक्षाष्टके नाऽध्य घटमानत्वान्नानुमानिक्यपि तमसोऽभावरूपतास्वीकृतिः॥ एतत्सकलमपि प्रायेण छायायामपि समानमिति यथासंभवं योज्यम् । विशेषतश्चैतन्यताप्रसिद्धिः परिपाटि प्राप्तस्वा
दरत्नाकरादवधारणीया । यत्पुनरवाचि तमसि संचरतः पुंसः प्रतिबन्धः स्यादित्यादि, तदखिलमालोकेऽपि समानमिति स एव प्रतिविधास्यतीति किमतिप्रयत्नेन तत्राऽस्माकम् ? | इति सिद्धे तमस्वाये सव्ये । (२१) रत्ना० २ परि । अथ तमस्कायानां संस्थानम्
तमुक्काए णं ते! कहिं समुट्टिए, कहिं संनिहिए ? । गोयमा ! जंबुद्दीवस्स दीवस्स बहिया तिरियमसंखेज्जे दीवस - मुद्दे वा अरुणवरस्स दीवस्स बाहिरिबाओ वेइयंताओ अरुणोदयं समुदं वायालीसजोयणसहस्त्राणि प्रो. गाहिता उवरिलाच जयंताओ एगपएसियाए सेटीए तत्थ
तमुकाए समुट्टिए सतरस एकवीसे जोयसर उ उप्परता तो पच्छा तिरियं पवित्यरमाणे पवित्थरमाणे सोहम्मी साहसं कुमारमाहिंदे चत्तारि त्रि कप्पे आवरेता उपय० जाव बंजलोए कप्पेऽरिद्वविमापत्य मं संपणे, एत्थ णं तमुक्काए संनिट्टिए । (पपसियापत्ति) एक एव न ह्यादय औत्तराधर्य प्रति प्र देशों यस्यां सा तथा, तथा, समभित्ति तवेत्यर्थः । न च वाच्यम्एक प्रदेशप्रमाणयेति असंख्यात प्रदेशावगाहस्वनावत्वने जीवानां तस्यां जीवावग दानावप्रसङ्गात् तमस्कायस्य च स्तियुकाऽऽ काराकायिकजीवाऽऽत्मकत्वाद् बाल्यमानस्य च प्रतिपादविष्यमाणत्वादिति । (पत्थ ं ति) प्रज्ञापकाssले ख्यालिखितस्यारुणासमुद्राऽऽदेरधिकरण ताप दर्शनार्थमुकवान् ॥
तमुक्काए णं भंते ! किं संहिए ? | गोधमा ! हे मलगमूल संत्रिए, उपि कुक्कुडगपंजरगसंत्रिए पत्ते ॥ अभ्भः अधस्तात्मक मूल संस्थितः शरावबुधसंस्थानः सम जलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलय संस्थानत्वात् ।
अथ तमस्कायस्य नामान्याह
तमुक्काए णं भंते! केवइयं विक्खं नेणं केवइयं परिक्खेत्रे पत्ते हैं। गोयमा ! दुबिहे पछते । तं जहा - संखेवित्यमेय संखेज्जवित्थडे य । तत्थ ं जे से संखेज्जवि - रथ में, से णं संखेज्जाई जोयणसहस्साई विक्खंनेणं असंखेज्जाई जोयणसहस्साइं परिक्खेवेणं पणत्ते । तत्य णं जे से असंखेज्जवित्थडे, सेणं असंखेज्जाई जोयएसहसाई विक्खं नेणं असंखेज्जाई जोयणसहस्साई परिक्खें पत्ते ॥ तमुक्काए णं नंते ! के महालए पत्ते ? । गोमा ! जंबुद्दीचे दीवे सव्वदीयस मुद्दाणं सव्वकतराए जाब परिक्खेवणं पाते, देवे णं महिलिए० जान महामात्रे इणामेव शत्ति कट्टु केवलकप्पं जम्बुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ता द
Jain Education International
तमुकाय मागच्छेज्जा मे णं देवत्ताए व उकिडाए तुरियाए०जाक देवगईए वीईवयमाणे० जात्र एकाहं वा दुयाई वा तियाई वा उक्कोसेणं छम्पासे बीईवएज्जा, प्रत्येगइए तकार्य बीईएज्जा, अत्थेगइए तमुक्कायं नो बोर्डबएज्जा, ए महालए णं गोधमा ! तमुकाए पत्ते । अस्थि भंते ! तमुक्काए गेढाइ वा, गेहवणाइ वा १ । ो इगडे समडे । अस्थि भंते ! तमुक्काए गामाड़ वा० जाव सभि - सावा ? | णो इट्ठे समहे । अस्थि णं भंते ! तमुक्काए राजा बनाया संसेयं ति वा, संमुच्छंति वा, संवासं तिचा । हंता अस्थि । तं भंते! किं देवो पकरेड, असरो पकरे, नागो पकरे ? । गोयमा ! देवो वि पकरे, असुरो विपकरे, नागो चि परे । अस्थि भंते ! तमुक्काए बादरे थसिदे बादरविज्जुयाए १ । हंता अस्थि । तं भंते ! किं देवो करे३० ? | तिथि वि पकरे३ । अस्थि णं मंते ! तमुक्काए बादरे पुढवीकाए बादरें अगणिकाए ? । जो इट्टे, नपत्य त्रिग्गद्गइसमाचन्नेणं । श्रस्थि भंते! तमुक्काए चंदिमसूरियगगण एकखचतारारूत्रा है। जो इण्डे समठे, पनिपस्स ओ
अस्थि । प्रत्थि णं भंते! तमुक्काए चंदाना वा, सूराभाइ वा ? | पोइल के समट्टे, कादूसलिया पुए सा । तमुकारणं भंते ! केरिसए वम्मेणं पत्ते १ । गोयमा ! कासे कालोनासे गंजीग्लोमहरिसजपणे जीमे उत्तास ए परम किएहे वणं पण ते देवे विणं श्रत्येगइए जेणं तप्पढमयाए पासिता णं खुभाएजा आहे णं अभिसमागच्छेजा, तो पच्छा सीहं सीहं तुरियं तुरियं खिप्पामेव बीईएजा ॥
( केrयं विक्खंभेणं ति ) विस्तारेण । कचिदू " श्रप्रामवि क्खं में" इति दृश्यते । तत्र चाऽऽयाम उच्चत्यमिति । (संखेजबित्थडे इत्यादि) संख्यातयोजनविस्तृतः, श्रादित श्रारभ्य क संख्येययोजनानि यावत्, ततोऽसंख्यातयोजनविस्तृत परि तस्य विस्तारगामित्वेनोक्तत्वात् । ( असंखेजाई जोयणसहस्लाई परिक्खेवे ति ) संख्यातयोजनविस्तृतत्वेऽपि तमस्क्रायस्यासंख्याततमद्वीपपरिकेपतो बृहत्तरत्यात्परिक्षेपस्यासंख्यातयोजन सहन्नप्रमात्वम् श्रान्तर बहिः परिक्षेपविनागस्तु नोक्तः, उभयस्याप्यसंख्याततया तुल्यत्वादिति । ( देवे मित्यादि ) श्रय क्रिमेदं पर्यमिदं देवस्य महसूयादिकं विशेषणमि त्याह- (०जाब इणामेवेत्यादि) हट यावच्छ पेम्पर्यार्थः यतो देवस्य महद्ध्यादिविशेषणानि गमनसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि । (इणामेत्र २ ति कट्टु त्ति ) इदं गमन मेघ मतिशीघ्रत्वाऽऽवेदक चप्पुटिका रूप हस्तव्यापारोपदर्शनपरम् अनुस्वाराऽश्रवणं च प्रकृतत्वाद्, द्विर्वचनं च शीघ्रत्वातिशयोपदर्शनपर इति रूपप्रदर्शनार्थः। कृत्वा विधायति । (कैवलकप्पं ति ) केवलज्ञान कल्पं, परिपूर्णमित्यर्थः । वृष्याख्या तु केवलः संपूर्णः कल्पत इति कल्पः स्वकार्यकरणसमर्थो वस्तुरूप इति यावत् । केवलश्चाऽसौ कल्यश्चेति केवल कल्प
For Private & Personal Use Only
www.jainelibrary.org