________________
(२१७३) तज्जीवतच्छरीरवाइ (ण)
अभिधानराजेन्धः।
तज्जीवतच्छरीरवाइ (ण) कदम्बकम, पादानाऽऽदेय सद्भावात् । शह यत्र यत्राऽऽदानाss.
तं जहा- पादतन्ना, अहे केसग्गमत्थया, तिरियं तय - यसद्भावस्तत्र तत्र विद्यमान प्रादाता ग्राहको दृष्टः। यथा परियंते जीवे,एस अायापजने कसिणे, एस जीवे जीवति, संदंशकाऽयापिएमयोस्तभिन्नोऽयस्कार इति । यश्चात्रेन्द्रियः
एस मए णो जीवड, सरीरे धरमाणे धरह, विणीम्म य करणैर्चिषवाणामादाना प्राहकः स तदन्निन्न आत्मेति। तथा वि.
णो धरह,एवं तं जीवियं जवति,यादहणाए परेहिं निजइ, रामानभोक्तृकमिदं शरीरं, भोग्यरवात,प्रोदनादिवत् । अत्रच कुलासाउदीनां मृतत्वानित्यत्वसंहतत्वदर्शनादाम्माऽपि तथैव अगणिज्कामिए सरीरे कवोतवन्नाणि अहीणि भवंति,मा. स्यादति धर्मविशेषविपरीतसाधनस्वेन विरुका शङ्का न संदीपंचमा पुरिसा गाम पञ्चागच्छंति, एवं असंते असंवि ज. विधेवा । संसारण भात्मनः कर्मणा सहान्योन्यानुबन्धतः क. माणे, जेसि तं असंते असंविजमाणे] तेसि तं सुयक्खायं पञ्चिन्मूतत्वाऽऽद्यान्युपगमादिति । तथा यदुक्तम्-"नास्ति स. व औपपातिकः" इति । तदप्ययुक्तम् । यतस्तदहर्जातबाल
भवति। अन्नो भवति जीवो,अग्नं सरीरं,तम्हा ते एवं नो विकस्य यः स्तनानिलाषः सोऽन्याभिलाषपूर्वका, अभिलाषत्वात,
पमिवेदेति-अयमाउसो!भाया दीहे ति वा, हस्से तिवा,प. कुमाराभिलाषषत् । तथा बाझविज्ञानमन्यविज्ञान पूर्वक,विज्ञान- रिमंमोनिया, बट्टे तिवा, तसे ति बा,चउरंसे तिवा, आयते स्वात.कुमारविज्ञानवत् । तथाहि-यदहर्जातवानकोऽपि यावत्स
तिचा, छलंसिए ति वा, अटुंसे तिवा, किएहे तिवा, णीले पवायं स्तन इत्येवं नावधारयति, नावनोपरतरुदितो मुखमय
तिवा, लोहियहालिद्दसु किसे तिवा, सुन्निगंधे तिवा, मु. ति स्तने श्त्यतोऽस्ति बालके विज्ञानलेशः, सचान्य विज्ञानपू. पंकः। तथाऽन्य विज्ञानं भवान्तरविज्ञान, तस्मादस्ति सत्व भौ
ब्मिगंधे तिवा, तिते तिवा, कए ति वा, कसाए ति वा, पपातिक इति। तथा यदनिहितम-"विज्ञानघन एतेभ्यो भूते- अंबिले तिवा, पहरे ति बा, कक्खमे ति बा, मउए तिवा, ज्यः समुत्थाय तान्येवानु विनश्यतीति।" तत्राप्ययमर्थ-वि.
गुरुए ति बा, बहुए ति वा, सीए तिवा, जसिणे तिवा, कानघनो विज्ञानपिएम श्रात्मा भूतेज्य उत्थायेति प्राक्तनकर्मयशात्तथाविधकाया 55कारपरिणते भूतसमुदाये तद्वारेण
निचे तिवा, लुक्खे तिवा, एवं असंते असंविजमाणे स्वकर्मफलमनुनूय पुनस्तद्विनाशे प्रात्माऽपि तदनु तेनाऽकारे
जेसिं तं सूयक्वायं नवति-अन्नो जीवो, अन्नं सरीरं, -ण विनश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह चिन
तम्हा ते णो एवं नवहानति ॥ १५॥ श्यतीति । तथा यमुक्तम्-धर्मिणोऽनावात्तर्मयोः पुण्यपा- तद्यथा-ऊर्ध्वमुपरि पादतलात्,अधश्च केशाग्रमस्तकात्,तिर्यक पयोरभाव इति। तदप्यसमीचीनम्। यतो धर्मी तावदनन्त.
च खपर्यन्तो जीवः। एतदुकं भवति-यदेवतचरीरं, स एव रोक्तिकदम्बकेन साधितः,तत्सिद्धौ च तद्धर्मयोः पुण्यपापयो
जीयो, नेतस्माच्चरीरायतिरिक्तोऽक्त्वात्मत्यतस्तत्प्रमाण एव रपि सिद्धिरवसेया, जगहचिज्यदर्शनाच्च । यत्तु स्वभावमा
भवत्यसावित्ययं च कृत्वैष प्रात्मा योऽयंकायोज्यमेव च तस्याधित्योपल शकलं दृष्टान्तत्वेनोपन्यस्तं, तदपि तद्भक्तकर्मवशा.
5ऽत्मनः पर्यवः, कृत्स्नः सम्पूर्णः पर्यायोध्यस्थाविशेषः, तस्मिश्च देघ तथा तथा संवृत्त इति दुर्निवारः पुण्यापुण्यसद्भाव इति ।
कायारमन्यबाप्ते तदव्यतिरेकात् जीयोऽपयवाप्त एव भवति । येपि बहवः कदलीस्तम्भाऽऽदयो दृष्टान्ता यात्मनोऽभावसाध
एष च कायो यावन्तं कालं जीवेदधिकृत आस्ते, तावन्तमेव मायोपन्यस्ता,तेऽप्यभिहितनीत्याऽऽत्मनो नूतव्यतिरिक्तस्य पर
कालं जीयो ऽपि जीवतीत्युच्यते, तदन्यतिरेकात्। तथैव कायो लोकयायिनः सारजूतस्य साधितत्वात् केवयं भवतो वाचाल.
यदा मृतो विकारजाग्भवति, तदा जीवोऽपि न जीपति, जीवतां प्रख्यापयन्ति। इत्यसमतिप्रसङ्गेन। शेष सूत्र विवियतेऽधुनेति. तदेवं तेषां भूतव्यनिरिक्ताऽऽत्मनिह्नववादिनां योऽयं लोकश्च
शरीरयोरेकाऽऽत्मकत्वात् । यावदिदं शरीरं पश्चभूतात्मकम
व्यङ्गंधरति, तावदेव जीवोऽपीति। तमिव विनऐ सत्येकस्यापि सुर्गतिकसंसारो जवाद् भवान्तरगतिशक्षणःप्राक् प्रसाधिनः सु.
भूतस्यान्यथाजाचे विकारे सति जीवस्याऽपि तदात्मनो वि. भगदुर्भगसुरुपमन्दरूपेश्वरदारिख्याऽऽदिगत्या जगद्वैचियल
नाश,तदयं यावदेतचरीरं वातपित्तश्लेग्नाऽऽधारं पूर्व स्वभावाकणश्व, स पन्तो लोकस्लेषां कुनो भवेत् । कयोपपत्या घटेत् १; भात्मनोऽनभ्युपगमान किञ्चिदित्यर्थः । ते च नास्ति
दप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति । तस्मिश्च विनले काः परलोकयपिजीवाऽनन्युपगमैन पुषयपापयोश्चाभावमा
तदात्मा जीवोऽपि विनष्ट इति कृत्वा प्रा पहनायासमन्ताहभित्य यत्किञ्चनकारिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तमो
हनार्थ श्मशानाऽऽदौ नीयते, यतोऽसौ तस्मिश्च शरीरेऽग्नि
मापिते कपोतवर्णान्यस्थीमि केवल मुपलभ्यन्ते,न तदतिरिक्तो. यान्ति-नूयोऽपि ज्ञाना55वरणाऽऽदिरूपं महत्तरं तमः संचि
परस कश्चिधिकारः समुपलत्यते, यत आत्मास्तित्वशङ्का स्याम्बन्तीत्युक्तं भवति। यदि वा तम श्व तमो दुःखसमुदातेन स
त। ते च तदबान्धवा जघन्यतोऽपि चत्वारः। आसन्दीमश्चकः, इसद्विवेकाध्वंसिस्वाद यातनास्थानम्.तस्मादेवंतूतात्तमसः पर
स पञ्चमो येषां तेभसिन्दीपञ्चमा पुरुपातं कायमग्निना मापतरं तमो यान्ति । सप्तमनरकपृथिव्यां रौरवमहारौरवकालम
यित्वा पुनः स्वग्रामं प्रत्यागरुकृम्ति । यदि पुनस्तत्रामा निजहाकासाप्रतिष्ठानाऽऽण्यं नरकाऽऽवासं यान्तीत्यर्थः । किमिति ?।
झारीरात्रिः स्यात्ततः शरीरानिर्गच्छन् दृश्यप्त । न चोपन्नम्बवे, पतस्ते मन्दा जमा मूनाः सत्यपि युक्त्युपपन्ने आत्मन्यसदभिः तस्माजजीवस्तदेव शरीरमिति स्थितम । तदेवमुक्तनीत्याऽसौ निवेशात तदभावमाश्रित्य प्राण्युपमईकारिणि विवोकजननि- जीवोऽसनविद्यमानस्तत्र तिष्ठन् गच्चासवेद्यमानो येषामयं न्दिते प्रारम्भे व्यापारे निश्चयेन नितरां वाश्रिताः संवतः पुण्य
पक्कस्तेषां तत्स्वास्यातं भवति, येषां पुनरन्यो जीवोऽन्यच्चरी. पापयोरजाव इत्याश्रित्य परलोकनिरपेकयाऽऽरम्ननि:बिता ति। रमेवं जूतोप्रमाणक एवाभ्युपगमस्तस्माते स्वयमूह्याः प्रवर्तसूत्र० १५०१०१०॥
| माना पवमिति वक्ष्यमाणं तेनैव पिप्रतिवेदयन्ति जानम्ति । ५४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org