________________
(२१७२) तन्जीवतच्छरीर
प्रानिधानराजेन्बः।
तज्जीवतच्छरीरवाइ(ण) तजीवनारीर-तजीवतच्छगर-न । स चाऽसौ जीवध सारनूनः कश्चिदात्माऽऽण्यः पदार्थ उपलभ्यते। यथा वा ममातं तन्जीव कायाकारो नूतपरिणामस्तदेव शरीरम । जीवश.
भ्राम्यमाणमतद्रूपमपि चक्रबुकिमुत्पादयनि, भूतसमुदायो. रीरयोरक्ये, सत्र० १ ०१०१०।
विविशिष्टकियोपेतो जीवम्रान्तिमुत्पादयतीति । यथा च स्वप्ने
बहिमुखाऽऽकारतया विज्ञानमनुयते,मान्तरेणैव वाघमर्थम,ए. वजीवतच्चगैरवाइ[]-तजीवतच्चरीरवादिन्-त्रि० । ना
वमात्मानमन्तरण तधिकानं नूतसमुदाये प्रादुर्भवतीति । तथा स्तिकविशेषे, सूत्र।
यथाऽऽदर्श स्वच्छत्वात्प्रतिबिम्बतो बहिखितोऽध्यर्थोऽन्तर्गतो साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपकरानाह
लंक्यते, न चासो तथा । यथा च प्रीमे भौमेनोमया पत्ते कसिणे प्राया, जे बाला जे अमिमा।
परिस्पन्दमाना मरीचयो जलाऽऽकारविज्ञानमुपादयन्ति एव.
मन्येऽपि गन्धर्वनगराऽऽदयः स्वस्वरूपेणा तथाना अपि तथा संति पिचा न ते संति, नऽस्थि सत्तोत्रवाइया ॥११॥
प्रतितासन्ते,तथाऽत्माऽपि नूतसमुदायाऽऽकारपरिणती सत्यां सजीवसन्चरीरवादिनामयमन्युपगम:-यथा पञ्चज्योततेच्यः
पृथगमन्नेव तथा भ्रान्ति समुन्धादयतीति।अमीषांच दृष्टान्ताना कायाऽऽकारपरिणतेपश्चैतन्यमुत्पद्यते, अभिव्यज्यते च, एकैकं
प्रतिपादकानि केचित्सूत्राणि व्याचक्षते । अस्माभिस्तु स्त्राशरीरं प्रति प्रत्येकमात्मनः कृत्स्नाः सर्वेऽध्यात्मान एवमयस्थि
ऽदर्श चिरन्तनटीकायां यादृष्टवान्नासिङ्गितानीति ॥ ननु च मदि तोः । ये बाला अज्ञाः, ये च परिकताः सदसद्विवेकज्ञाः ते सर्वे
मूतव्यतिरिक्तः कश्चिदात्मा न विद्यते, तस्कृते च पुण्यापुण्ये न, पृथग् व्यवस्थिताः। न ह्येक एवात्मा सर्वव्यापित्वेनाभ्युपगन्त
तत्कथमेतपद्वैचिऽयं घटते तद्यथा-कश्चिदीश्वरोऽपरोदग्लिोव्याकलपरिमताऽऽद्यावभागप्रसङ्गात् ।ननु प्रत्येकशरीराऽऽश्रय
उन्यः सुजगोऽपरोऽर्गभः सुखी दुःखी सुरुपो मन्दरूपो न्या. त्वेनाऽऽत्मबहुन्वमाहतानामपीष्टमेवेत्याशधाऽऽह-सन्ति विद्य
धितो नीरोगीत्येवंप्रकारा विचित्रता फिनिबन्धनति । अत्रोच्य. म्ते यावरीरं विद्यन्ते, तदना तु न विद्यन्ते । तथाहि-काया.
ते,स्वभावात् । तथाहि-कुबचिच्छिलाशकले प्रतिमारूपं विद्यते, कारपरिणतेषु भूतेषु चैतन्याऽऽविर्भावो भवति.नूतसमुदाय
तच कुङ्कमागरुचन्दनाऽऽदिविलेपनानुन्जोगमनुभवति,
धूया . विघट्टने च चैतन्यापगमो, न पुनरन्यत्र गच्चैतन्यमुपलक्ष्यते ।
मोदं च,अन्यस्मिंस्तु पाषाणस्नएने पादकालनाऽऽदि क्रियते.नच तदेव दर्शयति-(पिचा न ते संतीति) प्रेत्य परलोके न ते
तयोः पाषाणखण्मयोःशुभाशुभे स्त:, यदयात्स तारगवस्था. मात्मानः सन्ति विद्यन्ते, परलोकानुयायीत्वात्मा शरीराद्मिनः
विशेष इत्येवं स्वभावाज्जगद्वैचियम् । तथाचोक्तम्-"कएटक. स्वकर्मफलभोक्ता न कश्चिदात्माऽस्यः पदार्थोऽस्तीति भावः।
स्य च तीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च तानचूडाना, किभित्यवमत पाह-(नऽस्थि ससोववाश्या) अस्ति शब्दस्ति
स्पनावेन भवन्ति हि॥१॥" इति । तद्यावत्तचरीरवादिमतं सतप्रतिरूपको निपातो बहुवचने रुष्टव्यः । तदयमान
गतम् ॥ १२॥ सूत्र०१९०११०१ उ०। सन्ति न विद्यन्ते, तदभाचेतुन विद्यन्ते सत्वाःप्राणिन उपपातेन निवृत्ता औपपातिका जवाद्भवान्तरगामिनो न भवन्तीति
साम्प्रतं तज्जीवतचरीरवादिमो मतं निराचिकीर्षुराहतात्पर्यार्थः । तथादि तदागमः-"विज्ञानघन एवैतेच्यो नूतेभ्यः
नेते उ चाणो एवं, लोए तेसि को सिया । समुत्थाय तान्येवानु विनश्यतीति, न प्रत्य संज्ञा अस्तीति ।" तमाओ ते समं अंति, मंदा आरंभनिस्सिया ॥ १४ ॥ मनु प्रागुपन्यस्तनूतवादिनोऽस्य च तज्जीवतच्छरीरयादिनः ये तावच्चरीराऽव्यतिरिक्ताऽऽत्मवादिनः एवं पूर्वोक्तयुक्त्या को विशेषः, इत्यत्रोच्यते-नूतवादिनो तूतान्येव कायाss. भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्ते-तेषां मो. कारपरिणतानि धाचनवलानाऽऽदिको कियां कुर्वन्त्यस्य तु कश्चतुर्गतिभवरूपा सुनगदुर्भगसुरूपकुरूपेश्वरदारियादिगकायाऽऽकारपरिणतेभ्यो तेज्यश्चैतन्याऽऽस्य आत्मोत्पद्यते. स्या जगद्वैचिव्यरूपः कुतः स्यात् । भात्माऽनङ्गीकारे पुण्यपन्निव्यज्यते च, तेभ्यश्चाभिन्न इत्ययं विशेषः ॥ ११॥ पापानावे कथं विश्ववैचित्र्यमित्यर्थः । ते च नास्तिकास्तमएवं च धर्मिणोऽभावाद्धर्मस्यायभाव इति दर्शयितुमाह- सोऽज्ञानरूपात् तमो यान्ति ज्ञानाऽऽवरणाऽऽवृताः पुन नाऽऽवरनऽत्थि पुमे च पात्रे वा, नऽस्यि लोए इतो परे ।
णरूपं तमः प्रविशन्ति । अथवा-सद्विवेकप्रध्वंसित्यात्तमो दुःखं,
तस्मात्तमो मदादुःखं यान्ति, यतस्ते मन्दा जमाः परलोकनिरसरीरस्त विणासेणं, विणासो होइ देहिणो ॥१२॥
पेक्षत्वाचाऽऽरम्भनि:श्रिताः (सूत्र.दी.१७०१ अ०१उ०) पुपयमभ्युदयप्राप्तिलकणं, तहिपरीतं पापम् एतमुजयमपि न तत्र यस्तावमुक्तम् । यथा-न शरीराद्भिन्नोऽस्त्यात्मेति । तद. वियते, आत्मनो धर्मिणोऽनावात् । तदनावाच्च नास्तोतोऽस्मा.
संगतम । यतस्तत्प्रसाधकं प्रमाणमस्ति । तच्चेदम्-विद्यमानकघोकात परोऽभ्यो लोको यत्र पुण्यपापानुभव इति । अत्रायें सू. तकमिदं वारम्,आदिमप्रतिनियता55कारकत्वात,इह यद्यपकारः कारणमाह--शरीरस्य कायस्य विनाशेन नूनविघट- दादिमत्प्रतिनियताकारं तत्तद् विद्यमानकर्तृकं दृष्टम्। यथा मेन, देहिन पात्मनोऽप्यभावो भवति, यतो न पुनः शरीरे घटः, यच्चाविद्यमानकर्तृकं तदादिमत्प्रतिनियताकारमपि बिनऐ तस्मादात्मा परझोकं गत्वा पुण्यं पापं वाऽनुभवतीत्यतो न भवति,यथाऽऽकाशम् । प्रादिमत्प्रतिनियताऽऽकारस्य च सयमिण मालपनोऽभावात्तकर्मयोः पुण्यपापयोरप्यभाव इति । कर्तृत्वेन व्याप्तेः व्यापकनिवृत्ती व्याप्यस्य विनिवृत्तिरिति अस्मिइनायें बहवो दृष्टान्नाः सन्ति तद्यथा-यथा जलबुवुदो सर्वत्र योजनीयम् । तथा विद्यमानाधिष्ठातृकाणीन्द्रियाणि, नलातिरेकेण नाऽपरः कश्चिद्विद्यते, तया नृतव्यतिरेकेण नाऽ- करणत्वात् , यद्यदिह करणं तत्तद् विद्यमानाधिष्ठातृकं परः कश्निदात्मेति। तथा च यथा कालीस्तम्भस्य बहिस्व- म, यथा-दण्डाऽऽदिकमिति । अधिष्ठातारमन्तरेण करणत्वा
पनयने कियमाणे स्वमात्रमिव सर्व नाऽन्तः कश्चित्सारो- नुपपत्तिः,यथाऽकाशस्य । हृषीकाणां चाधिष्ठाताऽऽत्मा, सच उत्थव नूतम्ममुदाये विघटति मति तावन्मानं विहाय नान्तः- तेयोन्यति तथा विद्यमानाधिष्ठातृकमिदमिन्द्रियविषय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org