________________
(१९७४) तज्जीवतम्बरीरवाइ(ण)
अभिधानराजेन्द्रः।
तज्जीवतच्चरीरवाइ(ण) वषया-मायुष्मन् ! शरीराद् बहिरभ्युपगम्यमानः किंप्रमाणका तोऽग्रिमनिनिर्वयं दर्शयेत् । एवमेव शरीराद जीवमिति नचास्यादिति वाच्यम् । ताकिदीर्घःशरीरात्प्रांशुतराउत स्वोs. ऽस्त्येवमुपदर्शयिताऽतोऽसनात्मा, शरीरापृथगसंवेद्यमानअष्टश्यामाकतपमुनाऽऽदिपरिमाणो वा तथा संस्थानानां परि. ति । प्रयोगश्चात्र-सुखदुखताक परलोकयायी नास्त्यात्मा, तिसमण्डलाऽऽहीना मध्ये किंसंस्थानः, तथा कृष्णाऽऽदीनां वखानां शश्चिमानेऽपि शरीरके पृथगनुपलब्धेः, घटाऽऽत्मवत, व्यतिरेमध्ये कतमवर्णवर्ती,नथा किंगन्धः, पयां रसानां मध्ये कनमर- केण च कोशस्वगवत् । तदेवं युक्तिनिःप्रतिपादितोऽध्यात्मा भवेसवती तथाऽष्टानां पानां मध्ये कतमोयः स्पों वर्तते । त, येषां पृथगास्मादिना स्वदर्शनानुरागादेतत्स्वाण्यातं भवति । हदेव संस्थानवर्णगन्धरसस्पर्शान्यरूपतवा कथमध्यसावगृह्य- तद्यथा-प्रन्यो जीवः परलोकानुयायी अमृतोऽन्यच तद्भववृत्ति माखो सनसौ तथाऽपि केनापि प्रकारेणावेद्यमानोऽपि वे- मूर्तिमचरीरमतश्च पृथक नोपलभ्यते । तस्मातन्मिध्या-यैः केपांतत्स्वाण्यातं भवति। यथाऽन्यो जीवोन्यारीरकमित्यप. मिदुच्यते यथाऽस्त्वात्मा परमोकानुयायीति ॥१६॥ कस्तस्मात्पृथगविद्यमानत्वात्ते शरीरात्पृथगात्मवादिनो नैवं व. से हंता तं हणह, खणह, थणह, डहह, पयह, पालुंपह, वमाषमीत्याऽऽस्मानमुपवनन्ते ॥१५॥
विलुपह, सहासकारेह, विपरामुमह, एतावं ताव जीवेणसे जहाणामा केइ पुरिसे कोसीओ अर्सि अभिनिव
त्थि परसोए वा,ते णो एवं विपमिवेदंति-तं जहा-किरियाइ ट्टित्ता णं वदंसेजा-अयमानसो! असी,अयं कोसी, एव
वा अकिरिया वा सुक्क मेइ वा मुक्कमेइ वा कवाणे वा मेव त्यि के पुरिसे अनिनिवट्टित्ता ६ उबदसतारो
पावएइ वा साहुइ वा असाहुइ वा सिद्धाइ ग असिअयपाउसो ! आया,इयं सरीरं । से जहाणामए केइ पुरिसे
दाइ वा निरएइ वा अनिरए वा, एवं ते विरूवरूवेमुंनाओ इसिपं अनिनियहित्ता नबर्दसेना-अयमाउ
हिं कम्मसमारंलोहि विरूवरूवाई कामभोगाई समारभंति सो! जे इयं इसिय,एवमेव नत्यि केइ पुरिसे उवदंसेत्तारो
भोयणाए ॥१७॥ अयमाउसो ! आया,इयं सरीरं । से जहाणामए केइ पुरिसे पतदण्यवसायी च स लोकायतिकः स्वतः प्राणिनामेकेनिकमंसाओ अष्टुिं अनिनिमट्टिता णं नवदंसेज्जा-अयमान- यादीनां हन्ता व्यापादको भवति, प्राणातिपाते दोषाभासो! मंसे, भयमढी, एवमेव नस्थि के पुस्सेि बदसेत्तारो
वमभ्युपगम्याऽन्येषामपि प्राण्युपघातकाारणामुपदेशं ददाति । अयमानसोमाया,श्यं सरीरं। से जहासापए के पुरिसे
तद्यथा-प्राणिनः बहाऽऽदिना घातयेत, पृथिव्यादिकं समते.
त्यादिसुगमम् । यावदेतावानेव शरीरमात्र पर जीवस्तता करयला प्रोग्रामलकं अनिणिमट्टिताणं उबदसजा-म.
परसोकिनोऽनावानास्ति परलोकोऽतस्तदनावाच्च यथेमा. यमाउसो! करतत्ने, अयं मामलर,एवमेव पत्थि के पुरिसे सत। तथा चोक्तम्-" पिव खाद च साधु शोभने 1, यद. नवदसेत्तारो-अयमाउसो! आया,इयं सरी । से जहाणामए
तीते वरगात्रि तन्नते। न हि भीर! गतं निवर्तते, समुरय. के रिसे दहियो नवनीयं अभिनिव्वट्टिताणं उवदंसेज्जा
मात्रमिदं कलेवरम्" ॥१॥ तदेवं परलोकयायिनो जीवस्या:
भावान्न पुण्याचे स्तः, नापि परलोक इत्येवं येषां पकस्ते लोअयमानसो! नवनीय,अयं तु दही,एवमेव पत्थि केइ पुरि
कायतिकास्तचीवतचरीरबादिनो, नैवैतद्वदयमा प्रतिवेदयन्ति से०जाब सरीरंग से जहाणामए केइ पुरिसे तिनेहितो तिवं अभ्युपगच्छन्ति । तद्यथा-क्रियां वा सदनुष्ठानाऽऽस्मिकाम, म. अभिणिवाहिता णं उवदंसेजा-अयमाउसो ! तेल्नं,अयं क्रियां वा असदनुष्ठानरूपाम । एवं नैव ते विप्रतिवेदयन्तिपिनाए, एवमेव० जाव सरीरं । से जहाणामए के पुरिसे
यदि दिभात्मा तरिक्रमावान कर्मणो भोक्ता स्यात्ततः पापभ.
यात्सदमुष्ठानचिन्ता स्यात.तदभावाच सक्रियादिचिन्ताऽपिदइक्वुत्तो खोतरमं अभिनिवाहिता उपदंसे ज्जा-अयमा
रोत्सारितैव । तथा सुकृतं कृतं वा कल्याणमिति पापमिति उसो! खोतरसे, अयं खोए, एवमेव जाव सरीरं । से जहा
वा साधुरुतमसाधुकृतमित्यादिका चिन्तय नास्ति। तचाहिणामए के पुरिसे अरणीतो अग्गि अनिनिवट्टित्ता णं न- सुकतानां कल्याणथि पाकिनां साधुनयाऽवस्थानं, दुष्कृतानां च बदसेजा-अयमानसो! अरणी,अयं अग्गी, एवभेवण्जाव
पापविपाकिनामसाधुत्वेनावस्थानमेतदुनयमपि सत्यात्मनि त.
त्फलभुजि संभवति. तदभावाच कुतोऽनर्थको हिताहितप्राप्ति. मरीरं । एनं असंते असंविजमाणे जेसिं तं सुयक्खायं नव
परिहारौ स्यानाम् । तथा सुकृतेन कल्याणेन सावनुष्ठानेनाशेति-तं जहा-अन्नो जीवो,अन्न सरीरं,तम्हा ते मिच्य।१६। पकमकररूपा सिद्धिः, तथा पुष्कृतेन पापानुबन्धिना असातद्यथा नाम कश्चित्पुरुषः कोशतः परिवारादसि स्वङ्गमनिनिर्व- नष्ठानेन नरको,नरके वा तिर्यक्नरामरगतिलकणं स्थादित्ये. स्यं समाकृष्यान्येषामुपदर्शयेत्। तद्यथा-अयमायुष्मन् !असिः स्त्र- धमात्मिका चितवन जयेत्, तदाधारस्याऽऽत्मसद्भावस्यानच्युकोचकोशः परिवारः,पवमेव जीवशरीरयोरपिनास्त्युपदशं- पगमादिति भावः । पुनरपि बोकायतिकानुष्ठानदर्शनाया35हयिता। तद्यथा-अयं जीवः, च शरीरमिति,न चास्येवमुपदर्श- (पर्व ते त्यादि) एवमनन्तरोक्तेन प्रकारेण ते नास्तिका मा. यिता कश्चिदतः कायान्न भित्रो जीव इति । मस्मिश्चाथै बहवो स्माभाव प्रतिपाद्य वि नानाप्रकारं रूपं स्वरूपं येषां ते, रखान्ताः सन्तीत्यतो दर्शयितुमाह । तद्यथा वा-कश्चित्पुरुषो तथा कर्मसमारम्भाः सायद्यानुठानरूपाः पशुघातमांसभक्षणमुजात् तृणविशेषात (इसियं ति) तद्भू तां शलाका पृथक- सुरापाननिलाधनाऽऽदिकाः,तैरेव नूतैर्नानाविधैः कर्मसमारम्नः छत्य दर्शयेता तथा मांसादस्थि, तथा करतलादामल कम्। कृषीवनानुष्ठानाऽऽदिनिर्विरूपकान् कामभोगान् समारजन्वे अपादाभो नवनीतम् तिबेभ्यस्त समितिको रसंधारणी समाददति तपनोगामिति ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org