________________
पहाय
पोपलब्धस्वकीय पूर्वभववृत्तान्तः पारगतोपदेशतो दुर्गतत्वानिबधनकर्मकपणाय, “यददमुपार्जयिष्यामि त्र्यं तद् ग्रासाबाद
जिनानादिषु निषोइये," इत्यदितवान् कालेन च निर्वाणमवाप्तवानिति । अथ युक्तं संकाशस्यैतत् तथै परस्मैवम् सर्वत्र शुभ स्वरूपव्यापारस्य विशिष्टनि जरा कारणत्वायोगादिति । यतु "शुरूऽऽग मैामम् "हत्यादि त स्वयं पुष्पोटननिषेधनपरं कि पूजा मालिके दर्शनप्रभावना तोकिन प्रयोक्तव्येत्यस्यार्थस्य व्यापनपरम् इतरथा-" सुबइ डुग्गनारी, जगगुरुणो सिंदुवार कुसुमेहिं । पूयापणिहाणे, लबबना तियल लोगम्मि ॥ १ ॥ " (पञ्चा०) न हि तथा यथालाभं, न्यायोपात्तवितेन वा तानेि गृहीतानीति । तथा चैत्यसम्ब न्धितया ग्रामाऽऽदीनां प्रतिपादनान्नाऽऽरामाऽऽद्यभावः प्रोक्तः ।
( २११५ ) अभिधानराजेन्द्रः ।
यदाह
'चोर बेइयाणं, रुप्पसूत्र भाइ गामगावाइ । लगतस्स मुखियों, तिकरणसुद्धी कई तुजये ॥१॥ भन्नर पत्थ विनासा, जा एयाई सयं विमग्गेजा । न हु तस्स हुज्ज सुद्धी, अढ कोई हरेज एयाई ॥२॥ सम्वत्थामेण तर्हि संघेणं दोइ लगियब्वं तु | सचरित्तीर्ण एयं सवेसि होर कजं तु ॥ ३॥
13
मलिनाऽऽरम्भयो धर्मार्थस्नानादिकमविरुद्धमिति स्थितम् । ननु यतिर कस्माधिकारी यतः कर्मको व्या धिरेको द्वयोरपि यतिगृहस्थ योरतस्तश्चिकित्साऽपि पूजाऽऽदिलक्षणा समैव भवति, ततो यद्येकस्याधिकारः, कथं नापरस्य ? | अस्मानमुनाऽभ्यङ्गं नशा स्कियाम् गन्धमापं च धूपं च त्यजन्ति ब्रह्मचारिणः " ॥ १ ॥ इति वचनाद् बताने करवाया चैनस्य नाधिकारः नैवम् भूषार्थस्यैव तस्य निषेधात् प्रसाद्यनिवृत्तोऽसाविति तत्र नाधिकारी नपरि यतिः साचात्रको दोष पत् मेवा देवता न करोति है। यदि स्नानपूर्वकदेवतार्थने योग स्थापित
*
न कर्त्तव्यं स्यात् । अथ गृहस्थः कुटुम्बाऽऽद्यर्थेऽपि साबधे प्रवृ ताम् पतिस्तु स्नाना प्रति नतु यद्यपि कुटुम्बार्थी साथ प्रवर्तते तथाऽपि तेन धर्मार्थ तत्र न प्रवर्तितव्यं स्यात् यतो नैकं पापमाचरितमित्यन्यदप्याचरितत्र्यं स्यात् । श्रय कूपोदा हरदारको विगुणान्तर मातीत निपूजादे ननु यथा दिनां पोदे म प पतेरनियुकमेव
कमानादौ यतिधिकारीतिपूर्वक है। अतो हि सर्वधनिवृत तत पोदारणेनाऽपि तत्रर्तमानानां तेषामेव स्फु रति, न धर्मः तत्र सदैव शुभध्यानाऽऽदिभिः प्रवृत्तत्वात् । गृहवास्तु सावद्ये स्वनावतः सततभेत्र प्रवृत्ताः, न पुनर्जिनाचना
द्वारे परोपकारात्मके धर्मेतेन तेषां वर्तमा नानां स एव चित्ते लगति, न पुनरवद्यमिति कर्तृपरिणामशादधिकारेतरौ मन्ताविति । स्नानाऽऽदौ गृहस्थ एवाधि कारी, न यतिरिति । आगमोऽप्येवं व्यवस्थितः ।
यवाद"जीयकायम सो विकखियो।
५४२
Jain Education International
"
एहाय
तो कसिणो संगममिति ॥ १ ॥ अकसिणपतगाणं, विरयाविरयाण एस खलु जुत्तो । संसार करणे, दत्तो॥२॥ "
तथा व्यस्तत्ररूपत्वात् पूजायामतस्य च भावस्तव हेतुत्वात् प्रधानत्वाच्च यतीनां न रूव्यस्तवेऽविकारः । श्रत एव सा मायिकथा आयकोऽप्यनधिकारी तसाद्यनिवृत्या भावस्तथाऽऽरूढत्वेन भ्रमणकल्पत्वात् । अत एव गृहिणोऽपि प्रकृत्वा पृथापनमायतः साप संपति कानुनि धर्माति बाद"सदारंभपवत्तो जं च गिद्दी तेण तेलि विनेया । सन्निवित्ति फल चिचय, एसा परिनावणीयमियं ॥ १ ॥ " न चायमनन्तरोदितोऽसदारम्प्रवृत्तः कथं तस्य निवृतिफलत्वेन स्ना नादौ सावधानः स्थितमिदं न सर्व एव सर्वत्राधिकारी, किं तु य एवैत्राधिकारी, स एवान्यवानधिकारीति ॥ ५ ॥
3
अथ भावस्तानप्रतिपादनायाऽऽह
ध्यानाम्भसा तु जीवस्य सदा यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य भास्तानं समुच्यते ।। ६ ।। ध्यानं शुचिकाताला जसं तद् ध्यानाम्भस्तेन. तुशब्दः पुनरर्थः, यत् स्नानं, शुद्धिकारणं निर्मलखहेतुः तद्भाव स्नानमुच्यते इति सम्बन्धः । प्रकालनीयप्रदर्शनाया ममालिन्यबन्धनं कर्ममाचरणाऽऽदिन कर्ण समाश्रिताऽङ्गीकृत्य भावान्नाऽऽदीमाथित्व भावतो वा परमार्थतः स्नानं भावस्मानं, तदित्येवं भूतमुच्यते तत्स्वरूपविद्भिरभिधीयत इति ॥ ६ ॥
अस्यैव कारकभेदेोमखरूपतामाहऋषीणामुच होत-निर्दिष्टं परमभिः । हिंसादोपहितानां व्रतशीनि ॥ ७ ॥
पश्यन्ति यथाय परिवति ऋषयो मुनयस्तेषां शिदोघारणार्थ: तेन ऋषीणामेवोत्तमं पादितं परमविनिमुनिपुङ्गवै स षीणामुतममिति विशेषणसामर्थ्यादन्येषां त्वनुसममेव तदिति सिद्धं तेषामविशि ममेतदेवेत्येवमयधारणं दृश्यम् । ततश्चोत्तमत्वात्तदेव तेषां विधेयम् । ननु देज्यानमपि त्यास प्र मनयोगात्णव्यपरोपण से दोषो के दिन वृत्त उपरता येते तथा तेषाम्, न तु ऋष विधातु
तथा सोन्यासा
स्वादिति वाक्यार्थः स्यात् । किंभूतमित्र मित्याह-व्रतानि महा व्रतानि, शीलं च समाधिः, अथवा व्रतानि सूलगुणाः, शीलमु राते विशेषेण वृद्धिकारण मीनिं भावानं दिधर्मशुभ्यानरूपं तद्विषभदेवेति॥७॥ उपसंचा स्नात्वाऽनेन यथायोगं निःशेषमवर्जितः । ज्यो न लिप्यते तेन, स्नातकः परमार्थतः ॥ ८ ॥
स्वा अनेन भयहेतुनानेन भावाने
For Private & Personal Use Only
www.jainelibrary.org