________________
(२१६६) अभिधानराजेन्द्रः।
एहसा म च यथायोगं यथासंबन्धं व्यस्नानेन मलिनारम्भी, नाव. ति ॥८॥ भष्ट०३ अप० । वर्षातः प्रतिनियतदिवसभाविनि स्नानेन चेतरः निःशेषम लवर्जितः, पारम्पयण साक्षाच सकल. जगवत्प्रतिमायाः स्नाने पर्व विशेषे, पृ.१३.। कर्ममलमुक्तो भवतीति शेषः । शेषकरणं विना एककर्तृकत्वा.
एहाशमलिया-स्नानमद्विका-स्त्री. । स्नानयोग्य मालिकाविशेभावात् स्वाप्रत्ययो न स्यादिति, शेष:-कृत इति । एवंभूतम सन् नूयः पुनरपि, न लिप्यते नोपदिह्यते, तेन कर्ममलेन.पवंच
थे, जी० ३ प्रति० । जंग स्नातक: स्नातः, परमार्थतो वस्तुवृष्या भवति,स्नानान्तरस्ना.
एहारु-स्नायु-न० । अस्थिवन्धनाशरायाम्, तं। प्राचाo। तस्तु परमार्थस्नातो न भवति, विवक्षितमलविगमाभावात, एडाविन-नापित-पुं० । “निम्बनापिते सपहं वा" ॥ पुनर्मोपलेपनाति । ततो हे कुतीथिकाः! यदि यूयमकेपेण
२३०॥ इति नस्य रहः। 'पहाविमो,' 'नावित्रो । कुरोपजी. परमार्थतः पारमार्थिकस्नातका भवितुमिग्य,वा भावस्ना.
विनि, प्रा० १पाद। मेनैव स्नात, मा कम्यस्नानेन, मसिनाssरम्भाषामेव तस्यो कत्वादिति हदयम् । अथ चैवं व्याख्या-स्नात्वाचनत्यनम्त
एडाविअपसेवय-नाषितप्रसेवक-पु.। मखशोधपुरादिरोक्तजावस्नानेन, यथायोगं यथायुक्ति, निःशेषमलवजितः सन्
नाजने, उत्त०२०। नयो न सियते, तेन, कोऽसावित्याद स्नातकः परमार्थतःपार- |
एहसा-स्नुषा-स्त्री.1 पुत्रवधाम,"प्राणंदपुरे मदमो, गहुसामायिकस्नातक इत्यर्थः । हच क्वाप्रत्ययो कण्डवशादि । समं संवासं काळण।"प्रा. म. ०१खएड।
4444444444444444AAAAAAAAA444444444444444 aortorientestostonianavarkaroobsootosaskosiatestostostosomiasistakestastistreatretcatiotectioticleseved
FFFFFFFFFFFFFFFFFIFTTTTTTTTTTTTER
इति श्रीमरसौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञकरूपश्रीमद्भहारक-जैन श्वेताम्बराऽऽचार्यश्रीश्री १००० श्री विजयराजेन्प्रसूरिविरचिते 'थनिधानराजेन्द्रे' ण (न) कारादिशब्दसङ्कलनं समाप्तम् ।
血在在在是土生土基本基本基金主基本业垂是44444是是基基本车车主是基土444基基基基4444
PRATAR
PRETIRE
N
AIRPORAN
३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org