________________
एहागा
अभिधानराजेन्छ। विवेकविलासेऽपि
यथाऽऽहुरेके" मौनी वस्त्रऽऽवृतः कुर्या-दिनसध्याद्वयेऽपि च ।
"सप्त स्नानानि प्रोक्तानि, स्वमेव स्वयंभुवा। उदमुखःशक-मूत्रे, रात्रौ याम्याननः पुनः॥१." इति । द्रव्यभावविशुद्धार्थ-मृषीणां ब्रह्मचारिणाम ३१॥ दन्तधावनमपि
माम्येयं वारुणं माझं वायव्यं दिव्यमेव च। "अवकाऽग्रन्थिसत्पूर्व, सदमानं च दशाङ्कलम् ।
पार्थिवं मानसं चैव, स्नानं सप्तविघं स्मृतम् ॥२॥ कनिष्ठाऽग्रसमस्थौल्य, ज्ञातवृकं सुनूमिजम ॥१॥
माभ्ययं भस्मना मान-मवगाथं तुबाहाम्। कनिष्ठिकाऽनामिकयो-रन्तरे दम्तधावनम् ।
पापोतृष्णामयं ब्राह्म, वायव्यं तु गवां रजः॥३॥ (मम्म मादाय दकिणां दंष्ट्रां, वामां या संस्पृशस्तो ॥
स्नानमित्यर्थः) तल्लीनमानसः स्वस्थो, दन्तमांसस्यथां त्यजन् ।
सूर्यदृष्टं तु यद दृष्ट, तहिव्यमृषयो विदुः। उत्तराभिमुखः प्राची-मुखो वा निश्चमाऽऽसनः३॥"
पार्थिवं तु मृदा स्नानं, मनःशुद्धिस्तु मानसम् ॥४॥" इत्यादिनीतिशास्त्रोक्तविधिना विधेयम् ।
इति सप्तविधस्नानकथनं ह्यनर्यकम, यतो यदूबाह्यमलक्षाल. गरडूपोपि
नप्रत्यलं तत्सर्व व्यस्नानमेव । यश्चाऽऽस्तरमलोम्मूलनायालं, "अभावे दन्तकाष्ठस्य, मुखशुद्धिविधिः पुनः ।
तद्भावस्नानम् । यत्पुनरन्यथाविधं तदस्नानमेव । न च गोर. कार्यो द्वादशगण्डौ-जिंबो खस्तु सर्वदा ॥१॥"
जसा मन्त्रेण वा मलापनयनमुपलभ्यत इति । अतः सुष्ठस्यते इति विधिना कार्यों प्रत्यास्यानिना, प्रत्यास्यानिनस्तु दन्त- द्विधैव । अथवा-व्यतो द्विविधैव, नावतश्च द्विविधैय इत्येवं धावनाऽऽदेविनाऽपि गुद्धिरेव, तपसो महाफलत्वात् इदं च विधाशब्दप्रयोगः । वैविध्यं च प्रधानाधानभेदाता तथ दर्शट्रब्यस्नानं वपुःपावित्र्यसुखकरत्वाऽऽदिना भायशुकिहतुः । ध० यिष्यत इति । व्यतो भावतश्चैवमिति पानान्तरे तु, पत्रकार २ अधिः। (स्नानदोषः 'प्रणायार' शब्दे प्रथमभागे ३११
उपप्रदर्शनार्थः । तेन एचमनेन प्रकारेण द्विधा स्नानं शुचीपृष्ठे ,३१४ पृष्ठे च शीतोदकाऽऽदिभिः पादाऽऽदिनधायने दोषप्रा.
करणमुदाहृतं तरवदिभिरभिहितम् । अत्रायें परेषामप्यविप्रयश्चित्ते उक्त)
तिपत्तिमुपदर्शयन्नाद-बहिनवं बाह्यं शारीरम, अध्यात्मे मनसि ततो देशस्नानं सर्वस्नानं पा सेवंतस्स आणाभणवस्थमि
भवमाध्यात्मिक, मानसमित्यर्थः । चशब्दः समुश्चयार्थः । इति । त्तविराहणा भवति । एहाणे श्मे दोसा
रूपप्रदर्शने । एवं चानयोः प्रयोगः-बाह्यमिति, प्राध्यास्मिकमिति छकायाण विराधणा,तप्पटिबंधो य गारव विनूसा । च। तदनतिक्रमेण द्रव्यस्नानं नावस्नानं च, अन्यैरिति जैनपरिसहजीरुतं पिय, अविसासो चेवरहाणम्मि ॥५६॥ व्यतिरिक्ततायिकविशेषैः, परिकार्यते संशब्दयते इति ॥१॥ पहायंतो कृज्जीयणिकाए वहति, पहाणे पमिबंधो भवति, तत्र व्यस्नानप्रतिपादमायाऽऽहपुनः पुनः स्नातीत्यर्थः । अस्तातसाधुशरीरेभ्यः निर्मल शरी. जलेन देहदेशस्य, क्षणं यच्चुचिकारणम् । रोऽहमिति गौरवं कुरुते, स्नान एव विभूषाऽलङ्कार इत्यर्थः । श्र. पायोऽन्यानुपरोधेन, व्यस्नानं तमुच्यते ॥३॥ पहायपरीसहाउ वाडेति, तं तं जिनातीत्यर्थः । लोगस्साविधंभणीयो भवति । एते स्नानदोषा उक्ताः। नि०.२ उ.।
जसेनाम्भसा,न भस्माऽऽदिभिः, तैहि द्रव्यस्नानमपि न भवति, स्नानायकम्-पूजाऽऽदि स्नानपूर्वकमिति स्नाननिरूपणायाह
मलाऽऽद्यपनयनासमत्वातेवाम्, "गन्धलेपापहं शौचम्" इति
स्नानलक्षणाच्च, देहदेशस्येति शरीरत्वगलकणावयवस्य । व्यतो भावतश्चैव, द्विधा स्नानमुदाहृतम् ।
बहबदेहग्रहणेन सचेतस्नानेन देवार्चनं कार्यमिति मतमवाह्यमाध्यात्मिकं चेति, तदन्यैः परिकीर्त्यते ॥१॥ । पाकृतम्, जनाबस्त्राणां स्नानतयाध्यतीतेः। वति गच्छति तांस्तान् पर्यायानिति ल्यम्-पुलादित.
देशस्येत्यनेन तु ये मन्यन्तेस्माद् कण्यात व्यतो जननक्षणं करणभूतम् ,देहदेशलवणं
"एका लिङ्गे गुदे तिम्र-स्तयकत्र करे दश। घा शोधनीयम २, मनोलकणं बापनेयं, 5व्यमाधियोत्य.
उन्नयोः सप्त विकयाः, मृदः शुचौ मनीषिभिः॥१॥ थे ३, अथवा-द्रव्यतोऽपरमार्थतो सभ्यशम्दस्याप्राधान्यास्वा.
पतग्छौचं गृहस्थानां, विगुणं ब्रह्मवारिणाम् । त्, अथवा-व्यतो भावस्नानकारणत्वेन कारणार्थत्वाद
त्रिगुणं वानप्रस्थानां, यतीनां च चतुर्गुणम ॥२॥" इति । द्रव्यशब्दस्य ५ तथा-भवनं भावः-परिणामः, तस्माद्भावतः
ते उपहसिता भवन्ति । न दि तैरेवं शैाचं प्रति प्रयत्नशुभभ्यानसकणं करणभूतम् १, उपयोगभावाऽऽत्मकजीवलकणं वद्भिरपि लिगुदाऽऽद्यन्तंभागस्य शौवं कर्तुं शक्यं,
किंतु या शोधनीयम् २, अथवा-औयिकनायकारणभूतकर्ममखन- स्वस्मात्रस्यैव, नवकर्णनासादानामेवं शौचं वैविधीयते.. क्वणमपनेतन्यं, लवणं करणभूतनावमाश्रित्येत्यर्थः ३, भावतः चैताग्यशुचीनि न भवन्तीति, कणं मुदत यावन्न प्रभूतकालं, परमार्थतो जवति । चशन्दः समुच्चय। एवकारोऽयधारणे।
यदिति स्नान, शुद्धिकारणं सलविलयहेतु, प्रायो बाहुल्येन, एवं चाऽनयोः प्रयोग:-व्यतो भावत एव । ततश्च व्यभा
प्रायोग्रहणासविधरोगग्रस्तस्य कणमपि शुक्षिकारणं न भवबजेदेनैव द्विधा द्विप्रकार, नामाऽऽदिभेदेन तु चतुर्काऽपि केवल- तीति दर्शितम्। कुतः पुनः कणमेव शुझिकारणम,श्त्यत पाहमिद चतुःप्रकारत्वं स्नानस्य नाश्रितम्, नामस्थापनयोः प्ररूप- अन्यस्य प्रतालितमत्रापेक्कयाऽपरस्य मलस्याऽनुपरोधोगनिरोणामानोपयोगित्वात् । न दि स्नानस्य नामस्थापने जिननाम- धोप्रतिषेधोऽन्यानुपरोधः तेनान्यानुपरोधेन देतुना, नदि स्नास्थापने इव प्रमोदडेतुत्वेन पूजागोचरत्वेन च सोपयोग इति ।। नं मलाऽऽश्रयस्वभावत्वाचरीरस्य मत्रान्तरमुपरोसुं शक्नोतीति अथवा-एवकारो विधेत्यनेन संबब्बते, तथा कम्यतोनावत- सदिस्येवंविधं स्नानम्, किमित्यत आह-कव्यारायुरूल कणानि घेति । एवं द्विधैव स्नानमुहाहतं. न तु सप्तधा।
मीराऽऽदीन्याश्रित्य स्नानं व्यतं वा स्नानं व्यस्नानमुच्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org