________________
(२१६२) गोगण अन्निधानराजेन्द्रः।
एहाण लीमेवाङ्गीकृत्याऽयथार्थता । संस्कृते तु शकुनिल साऽनिधी- प्रा० १ पाद । "नेवार" इतिख्याते सुगन्धपुष्पप्रधाने पृकभेदे, यते इति कुतस्तबिन्तासंभव इति। एवमन्यथाऽप्यविरोधतः सु. जं०१ वक० । शा• । जी० । धिया भावना कार्या । पलं मांसमनश्नन्नपि पलाश इत्यादि पोला -देशी- चश्ची, दे० ना०४ वर्ग ३६ गाथा। तु सुगमम् । नवरं मातृवाहकाऽऽदयो विश्लेम्झियजीवविशेषाः। "सेत्तं नोगुणे त्ति" निगमनम् । अनु०।
गोमना-देशी-चश्ची, दे. ना० ४ वर्ग ३६ गाथा । योजीव नोजीवपुं० । जीवाजीवव्यतिरिक्त पदार्थे,प्रा.चू.१णोद्व-क्षिप-धा० । प्रकपणे, "किपेगलत्याइक्व-सोल्ल-पेमुणो. मामा.मा विशे० । स्था।(जीबाजीवव्यतिरिक्तं रा- बुहहुग्न-परी-घत्ताः" ।।४।१४३॥ प्रति क्विणों द्वाऽऽदे. श्यन्तरमस्तीति 'तेरासिय' शम्दे वदयते)
शः । गोल्ला विपत्ति । प्रा० ४ पाद । नोनीव इति नोशब्द-ऽजीवः सर्वनिषेधके ।
णोद्धिय-नोदित--त्रि० । प्रेरिते, प्रश्न० ३ आश्र० द्वार। देशप्रदेशौ जीवस्य, तस्मिन् देशनिषेधके ।। ४३ ॥
जोसुमण-नोसुमनस्--त्रि० । अपहतमनःसङ्कल्पे, पाव० ३ ०। (नो इति ) नौजीव इतिशब्दवाच्ये नोशब्द सर्वनिषेधके वि. वक्कितेऽजीव एव । देशनिषेधके तु नोझाब्दे आधीयमाणे दे.
पोसुयकरण--नोश्रतकरण-10। 'करण' शम्ने व्याख्याते करण. अनिषेधस्य देशाभ्यनुज्ञानान्तरीयकस्वाज्जीवस्य देशप्रदेशावेव
भेदे, विशे। श्रुतकरणव्याख्या 'करण' शब्दे तृतीयभागे होजीवशब्दव्यपदेश्यावभ्युपगन्तव्यो॥४३॥ नयो ।
३६८ पृष्ठे गता) पाणायार-नोज्ञानाचार-पुं० । ज्ञानाचाराभावे, " कोणा-पोहनिया-नबफलिका-स्त्री० । " औत् पूतर-बदर-नवमायारे विहे पत्ते । तं जहा-दसणायारे चेब, णोदसणायारे | लिका-नयफलिका-पुगफा
लिका-नफलिका-पृगफो" ॥८।१।१७० ॥ इति त प्रो. धव।" स्था २ ठा० ३ उ०। (स्वस्वशब्दे व्याख्या)
स्वम् । प्रा०१ पाद । अचिरोल्पनफलिकायाम्, वाच० । तस-नोत्रस-पुं०सा न भवन्तीति नोत्रसाः।आहाराsएड-एई..अव्य.। नि०। पादपूरणे, घृ०१उ० । प्रा० म० । दिषु, आष०४।
पाक्यालङ्करे, कलपक्षण । गौतहा-नोतया-श्रव्य. । अन्यथाऽपीतिशम्दस्याथै, स्था०४एवण-स्नपन-न। जलकालने, नि०यू०१ उ०। साभा०२उ०।
ग्यपत्रार्थ वध्यादेमंजने, प्रश्न० २ पाश्र0 द्वार। गोदसणायार-नोदर्शनाचार-पुंगनोदर्शनाचारचारित्राss- हा-स्नात-त्रि०"सूक्ष्म-श्न-ण स्न-ब-ब-णां एहः" दिः। "दुविहे णोदसणायारे पहात्ते । तं जहा-चरित्तायारे चेव ॥ २।७५ इति स्नभागस्थ सकाराऽऽक्रान्तो दकारः। नोचरित्तायारे चेय।" स्था०२०३१०। (स्वस्वस्थाने व्याश्या)। कृतस्नाने, प्रा०५पाद । सामान्यतः कृतस्नाने, दशा १० भ०। पोदिय-नोदित-त्रि. प्रेरिते, गमनानिमुखीकृते, ज्ञा० १ श्रु. "पहाया करबलिकम्मा।" झा०१ श्रु०२०। १०॥
एहाण-स्नान-न० । देशतः सर्वतो या शरीरस्य प्रकालने, व्य० णोपरमाणपोग्गा-नोपरमाणपुल-पुं० । स्कन्धेषु, स्था० १० उ० । उत्त० । प्रा० म० । २ म०३ उ.।
अथ श्रवकस्य स्नानविधिःजोवपासपुट-नोबसपार्श्वस्पृष्ट-पुं० । नोबद्धाः किं तु पाश्य
सम्यक् स्नात्वांचित काले. संस्नाय च जिनान् क्रमात । म्टा इत्येक पद निषेधे थोत्रेन्द्रियझानोचराः। एकपदनिषेधे धोत्रेन्द्रियग्रहणगोचरेषु, स्था• २.३००।
पुष्पाऽऽहारस्तुतिनिश्च, पूजयेदिति तद्विधिः ॥६१॥ योभासासद-नोनापाशब्द-पुं०। अव्यक्तशष्टे,भाषाशम्दादि- उत्तिपनककुयायसंसक्तवैषम्य शुषिराऽऽविदोषाऽदूषितभूमौ तरो नोभाषाशम्दः । “णोभासासहे विहे पत्ते । तं जहा
परिमितवस्त्रपूतजलेन संपातिमसयरक्षणाऽदियतनारूपः। 3. प्राउज्जसद्दे चेय, णोप्राउजसद्दे चेव।" स्था० २ ठा० ३ उ..
कं च दिनकृत्ये--" तसाजीवरहिप, भूमिजागे विसुरूए । फासुएणं तु नीरेणं, अरेण गलिएण उ॥१॥" "
कावि . (स्थस्वस्थाने व्याख्या) पोभिवरधम्म-नोभिदरधर्म-पुं० । स्वत एव नो भियत इति
हिणा राहाणं." इति। तत्रविधिना परिमितोदकसंपातिमसपर. नोजिदुरधर्मम् । सुदृढधर्मे, स्था०५०३ उ०।
कणाऽदियतनयेति तकृनिलेशः। पञ्चाशकेऽपि." नूमीपेहण.
जनगणणा जयणा उ होइ एहाणाम्रो । एसो विसुरुमायो, पोसणमद-नोत्नुपणशब्द- भूषणशब्दव्यतिरिक्त, भूषणं
अणुहबसिको चित्र बुहावं ॥१॥"व्यवहारशास्त्रे तु-"नग्ना. नूपुरादि । “नोभूसणसहे ऽविदे पएणत्ते। तं जहा-तालसहे
तैः प्रोषिताऽऽयातः, सचेबो भुक्तभूषितः । नैव स्नायाइनुवज्य, चेव, अत्तियासहे चैव ।" स्था०म०३ उ०। (स्वस्वस्थाने
बन्धून् कृत्वा च मम ॥१॥" इत्यादि। स्नानं च व्यभा. व्याख्या)
वाच्यां द्विधा--तत्र व्यस्नानं जोन शरीरका लनम्। तच्च गोमाज्यापय-नोमातृकापद-10। मातृकापव्यतिरिक्त अप- देशतः सर्वतो वा, तत्र देशतो मलोत्सर्गदन्तधावनजितानेराधपदे, “नोमा उयं वि दुविहं, पंच परन्नगं च बोधव्यं।" खनकरचरणमुखाऽऽदिकालनगरापकरणाऽऽदि. सर्वतस्तु स. दश.२०। (अपराधपदव्याख्यानम् 'अवराहपय' शब्दे शरीरकासनमिति । तत्र न मनोस्सों भौमेन निरवद्याप्रथमभागे ७६८ पृष्ठे अष्टव्यम् )
ईस्थानाऽऽदिविधिनवोचितः । यतःणोपानिया-नयमालिका-स्त्री. ।"श्रोत् पतर-बदर-नवमा- “मत्रोत्सर्ग मलोत्सर्ग, मैथुनं स्नाननोजनम् । लिका-नबफलिका-पूगफ" 15:21१७० इति उत प्रोत्वमा! सन्यादिकर्म पूजाँच, कुर्याज्जापं च मानवान् ॥१॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org