________________
( २१६१ ) अभिधानराजेन्थः ।
यो
प्रायो देशप्रतिषेधे वर्त्तते यथा नो घर इत्युक्ते घटेकदेशः कपालाssदिकः प्रतीयते, एवमत्रापि नोकारो देशं प्रतिषेधयति । बृ० १ उ० | कल्प० । “नो घमो घमेगदेसो, तब्विवरीयं च जं "नोकारो प्रतिषेधक सदस्यभावसूचको वा यथा नो घट युके पटेकदेशः कपालादि कोऽवयवः, तद् विपरीतम म्यादिकम् ०१ ४० साहचर्ये कर्म कर्म पोअक्खर संबन्ध - नोअक्षरसंबद्ध - पुं० । भक्करसम्बद्धादितरो नोकरसम्बद्धः । भक्षरसंबरू भिम्ने, स्था० २ ० ३ उ० । पोजीव-नोऽजीव- पुं० । भजीवत्वरहिते, नयो० ।
•
जीवो वा जीवदेशो वा प्रदेशो वाऽप्यजीवगः ।
नव दिशा ज्ञेयो, नोअजीवपदादपि ॥ ४४ ॥ ( जीवो वेति ) अनयैवोक्तवैव दिशा नोश्रजीवपदादपि नोशब्दस्य सर्वनिषेधकत्वे जीवो जीवपदार्थों वा बोध्यः, तस्य देशनिषेधक बाजीयदेश बाजी जातिः प्रदे शो या "मोन प्रतिषेधे" इत्यनुशासनभावोऽन्योन्यानावश्च नञोऽर्थः । नोशब्दस्य स्वभाव एकदेशो था, तत्र चान्वयिताऽचच्छेद कायद्धिप्रतियोगिताकत क देशवादियुत्पचिबल लभ्यमिति सिद्धान्तपरिभाषेति नि
गर्वः ॥ ४४ ॥ नयो० ।
यो भ्रमण-नो अमन-प्रविवक्षित सम्बन्धविशे
मात्रे, स्था• ३ वा० ३ उ० । कोनोप्रवचन १० चनमात्रे स्था० ३ ०२४० णोत्र्याउज्जसद्द-नोआातोथशब्द--पुं० । श्रतोद्यादितरो नो श्रतोद्यशब्दः । स्था० २ ० ३३० । णोउज्जसदे दुविहे जहान भूसणस " स्था० २ ना० ३ ० । ( स्वस्वस्थाने व्याख्या )
66
"
पदम्यमनुपायाद्यक मेत पानीयमिति ०९ ० । लोकेवल गाण - नोकेवलज्ञान-न० । “ खोकेवलणाणे दुविढे प जादिणाणे व माजणा देव" स्था० २ डा० १ उ० ।
लोगार - नोकार - पुं० | निषेधार्थ के नोइत्यकरे, विशे० ।
यो आगम-नोश्रागम-पुं० । श्रागमस्याभावे, आगमस्यैकदेशे, भागमेन सह मिश्रणे व । माहस्य विध्यर्थेषु यशोगुण- नौगुण-पुं० गुणेभ्यो यत्र न प्रयति तन्नो द
नोशब्दस्य
1 विपन्नं
मानत्वात् । अ०म० १ ० १ खरम पदार्थ परिज्ञाने, नं० ।
म् । अयथार्थे, अनु० ।
घ० । अनु० ।
- |
शोधावास- नोआकाश न० प्राकाशादन्यस्मिन् धर्मास्तिकायाऽऽदौ, स्था० २ ठा० १३० ।
गोइंदिय - नोइन्द्रिय- न० । मनसेि साइयार्थत्वान्नोशब्दस्यापरिमेयाणां सदशमिति समिति स्था• ६ ० ॥ भ०
लोइंदियत्य--नोइन्द्रियार्थ - पुं० । नोइन्द्रियस्य विषये, स्था० । औदारिकाऽऽदित्वार्थपरिच्छेद कस्वलक्षणधर्मद्वयोपेतमिन्द्रियं सस्यौदारिकादिव पलपदेशनिषेधा मनः स्वादृश्यात्वाद्वा गोशब्दस्यार्थपरिच्छेद करचे वेद्रियाणां स शमिति तत्परमिति मन्द्रयं मनः, तस्यायों विषय जीवादिन्द्रियार्थ इति स्था० ६ डा० । णोनस्सासग- नोडच्छ्रासक-पुं० । उच्चातपर्य्याप्तिविकले, "खेपरश्या दुविधा पष्ठता । तं जड़ा-उस्सालगा चेव, णो उस्सासगाव, जाव० वैमाणिया । " स्था० २ ० २३० । पोएगिंदि - नोए केन्द्रिय-पुं० । साऽऽदिषु श्राव० ४ ० ।
२७१
Jain Education International
योगुण
शोकम्म नोकर्मन्न० । मनोवचन काया कर्मसु. कन्या० १३ अध्या० । श्रा० न्यृ० । णोकसाय - नोकपाय--पुं० । कषायैः सहचरा नोकषायाः हास्या ssदिषु ते च नव हास्याऽऽदयः षट्, त्रयो वेदाः । अत्र नोशब्दः साहचर्यवाची । एषां हि केवलानां न प्राधान्यमस्ति, किं तु ऋषादिभिः सहोदयं यान्ति द्विपाकसमे
पाकं दर्शयन्ति, बुध ग्रहवदन्य संसर्गमनुवर्तन्ते इति भावः कषा बोद्दीपना या मोकषायाः "कपासस्थान कषायप्रेरणादपि। हास्याऽऽदिनव कस्योक्ता, न नोकपाया कपायता" ॥ १ ॥ कर्म० १ कर्म० । पं० सं० । श्रा० लोकसायमोह लिज्ज - नोकषायमोहनीय- न० | नोकपायरूपे मोनीत द्विविधम- दास्यादेष क मं० १ कर्म० ।
णोकसायवेयणिज्ज्ञ - नोकषाय वेदनीय न० नोकपायतया बेद्यसेतोपादनीयम् वेदनीयकर्मने. स्था० । नवविद्धे नोकसायत्रेय णिज्जे कम्मे पत्ते । तं जहा-६वीए, पुरिस, नपुंसगए, हासे, रह, भर, जप, सोगे, दुछा ।
गोशः साहचर्यार्थः कथाः कादेशः सहचरा या केवलानां तैयां प्राधान्यं किं तु रा
हो यान्ति तद्विपाकमदृशमेव विपाकमादयन्तीति बुध
इत्यादि)
से किं तं मोगुणे हैं। नोगुणे अकुंती सकुंतो अमुग्यो समुग्गो अमुझे समुझे भलाल पलाएं भक्षिया सलिया नोप असइ ति पलासो अमाइवाहर माइवाहए अवीवावर बीवावर नोदगोई ईदगोवे से नोगुणे । (से कि गोइत्यादि) गुणपत्र प्रोगुणमयार्यमित्यर्थः मानः कुन्तोऽस्य प्रहणविशेष एव (सकुंत त्ति) पक्षी प्रोच्यत इ स्वद्यथार्थता। पचमविद्यमानमुद्राचारविशेषः स मुयः अस्याभरणाि तथा समु जलराशिः (लाल पलालं ति) इह प्रकृष्टश लाला यत्र तत्प्रलालं वस्तु, प्राकृते पलालमुच्यते । यत्र तु पलालाभावस्तत्क ये विशेषरूपं पालयति कृतकृत्या पथार्थतामा संस्कृते तु नृणविशेषानिये मेध्यते इति न यथार्थायार्थचिन्ता संभवति । ( लिया सबलिय सि) अत्रापि कुलिकाजिः सह वर्तमानबसलय चि जबते, या तु कुनिकारतेय पक्षिणी सा कथं " सबलिय शि " १, एवमिहापि प्राकृत
"
For Private & Personal Use Only
www.jainelibrary.org