________________
(२१६०) परश्यावास
अभिधानराजेन्यः । गेरझ्यावास-नैरयिकावास-पुंग नैरयिकाणामाचासनूमी, जी. च यस्यामेकं जानुमुत्पाटयति, एवंविधनिषद्यया चरन्तीति नैष. १ प्रति। स्थान
धिकाः । ०५० सुत्र०। स्था०1 आचाo। शेरई-नैती-स्त्री० । निऋतिर्देवताऽस्या नैती। भ०७ श. सत्थिया-नैसृष्टिकी-स्त्री० । निसर्जनं निसृएं, केपणमित्यर्थः। १०। स्था० । पूर्वस्याः पश्चिमायाश्चान्तरालविदिशि, प्रा.
तत्र भवा नैसृष्णिकी, निसृजतः कर्मबन्धरूपायां निसर्गरूपायां म. १०२खएका विशेस्था।
वा क्रियायाम्, स्था० २ ग. १ उ० । " णेसस्थिया रिप-नैरात्म्य-न० । आत्मराहित्ये, शौखोदनीयाः पुनरेव. किरिया सुविदा पएणत्ता । तं जहा-जीवणेसस्थिया चेत्र, माहुः-नैरात्म्यजावना । नं।
अजीवणेसत्थिया चेव ।” राजाऽऽदिसमादेशाद्यदुदरुत्त-नैरुक्त-न । अभिधानाक्षरानुसारतो निश्चितार्थस्य च.
कस्य यत्राऽऽदिभिानसर्जनं सा जीवनैसृष्टिकीतिः य
कारमाऽऽदीनां धनुरादिभिः सा अजीवनसृष्टिकीति । अथ'बन जणनं निरुक्तं, तत्र भवं नैरुक्तम् । मिरुक्तवशेनाऽर्थानिधा
ना-गुर्वादी जीवं शिष्यं पुत्रं वा निसृजतो ददत एका, अजीचं यके नामनि, यथा मह्यां शेते महिष इत्यादि । भनु । निरु.
पुनरेषणीयभक्तपानाऽऽदिकं निसृजतो ददतोऽन्येति । स्था०२ कशास्त्रविदि, पुं० । व्य०७ उ०।
ग०१ 30। श्रा००। ज-नैन-न । नीलीविकारे, भ. १ श०१ उ० प्रका। । ऐसत्थी-देशी-वणिक्सचिवे, दे० ना० ४ वर्ग ४४ गाथा। अच्छ-पतिमत-०।" गोणाऽऽदयः"॥ ८॥२॥१७४॥-
सप्प-नैसर्प-पुं० । निधानभेदे, तदभेदविवकया देवनेदे च ।
म- निधानभेटे. न विनमा ते पण्डितशब्दस्य णेलच्छाऽऽदेशः। प्राज्ञ प्रा०२पाद । षण्ढे, स्था। "णेसप्पम्मि निवेसा, गामागरनगरपट्टणाणं च। दोणदे० ना०४ वर्ग ५४ गाथा ।
मुहमडंबाणं, खंधाराणं गिहाणं च ॥१॥" स्था०९ ग० । लिच्की -देशी-कृपतुझायाम् दे० ना०४ वर्ग ४४ गाथा। (जिदि' शब्दे ऽस्मिन्नेव भागे २१५१ पृष्ठे व्यास्यातम्) अवश्य-नैतकिक-त्रि० । नीतिकारिणि, व्य. १००। णेसर-देशी-रवौ, दे० ना० ४ वर्ग ४४ गाथा । वच्छण-देशी-अवतारणे, देना०४ वर्ग ४० गाथा ।
ऐसाय-निषाद-पुं० । निषीदन्ति स्वरा यस्मात्स निषाद स्ववत्थ-नेपथ्य-न । वेषे, प्रश्न०४ आश्र• द्वार । श्रा० म.। रविशेषे, “निषीदन्ति स्वरा यस्मा-निषादस्तेन हेतुना । सोंऔ० । रा० । स्त्रीपुरुषाणां वेषे, स्था० ४ ठा० २ उ० । प. श्वातिभवत्येषः, यदादित्योऽस्य दैवतम् ॥१॥" स्था०७ ०। रिधानाऽऽदिरचने, शा०१ श्रु०१०1 केशचीवरसमारचने, ह-स्नेह-पुं० । “क-ग-च-ज-त-द-प-य-वां प्रायो लुक" दर्श४ ताव । नि। औ० । निर्मवेषे, शा. १ श्रु० १६ | ॥८।१।१७७॥ इति सबुक । प्रा० १ पाद । मोहोदयजे अ.। स्था।
प्रीतिविशेषे पुत्राऽऽदिवत्यन्तानुरामे, आतु० । जीत । तैवाइय-नैपातिक-न० । निपतत्यहदादिपदानामादिपर्यन्तेषु | लाऽऽदिगतरसे, यवशाद् दाहानुकूल्यम् । वाच०।। इति निपातः । निपाते भवं नेपातिकम् । “ अध्यात्माऽऽदिज्यण्डकाण-स्नेहध्यान-न० । स्नेहो मोहोदयजःप्रीतिविशेषः पु. इकण"॥६।३।७८॥ इति अध्यात्माऽऽदित्वादिकण् । यदि वा | प्राऽऽदिष्वत्यन्तानुरागः।मरुदेवीसुनन्दाहरनकमात्राऽऽदीनामिनिपात पव नैपातिकम् । निपातसंज्ञके पदे, विशे० । प्रा. म. व दुर्व्याने, भातु । चाल-नेपाल-पुं० । देशदे, नेपालनामा ऋषनदेवपुत्र प्रा. णेहपच्चय-स्नेहप्रत्यय-न० । मेहनिमित्त क०प्र० १ प्रक। सीत्ताज्यभूतो देशोऽपि नेपालः । प्राव०४ अ.। कप० ।
णेहपच्चयफडग-स्नेहप्रत्ययस्पर्धक-न । बेदप्रत्ययं मदनिप्रा० चू०।
मित्तमे फैकहाविभागवृक्षानां पुनर्गणानां समुदायरूपं प. वेजपूया-नैवेद्यपूजा-स्त्री०। घृतदधिपुग्धाऽऽदिनानान्यजन- र्धक नेहप्रत्ययस्पर्धकम् । स्नेहनिमित्ते स्पर्धके, क० प्र० १ रससमग्राऽऽहारस्य जिनानां पुर उपढौकने, “घयदहियना. प्रक०। णावंजणरससमग्गं पयदिणं जिणाणं पुरभो दाऊण भत्तीए स णेहफडगंपरूवणा-स्नेहस्पधेकमरूपणा-स्त्री०। प्रयोगेण गृसत्तीण नोयणं कायक्वं । " दर्श०१ तव । (प्रत्र रटान्तो दर्श
होतानां पुतानां स्नेदमधिकृत्य स्पर्धकप्ररूपणायाम, क. प्र. नशुद्धिग्रन्थादवसेयः)
१प्रक। पोसज्ज-नैपद्य-पुं० । समपुततयोपविष्टे, प्रव० ६७ द्वार। निष.
णेहासु-स्नेहवत-त्रि०। “माहिवल्लोदाल-चन्त-मंतेत्ते-मणा. चावति, पञ्चा. १० विव।
मतोः"।८।२।१५९ ॥ शति मत्व भामुः। स्निग्धे, प्रा. सज्जिय-नैषधिक-jo। निषधया चरके, निषद्योपविष्टे, पण
पाद । निषद्याः पञ्च भवन्तिपंचेव निसिज्जाओ, तासि विनासा न कायव्वा ।
हत्तप्पियगत्त-स्नेहोत्त्रेपितगात्र-त्रि। स्नेहस्नेहितशरीरे, निषद्याः पञ्चैव भवन्ति, तासां विनाषा कर्तव्या । सा चेयम्
विपा० १ श्रु०५०। निषद्या नामोपवेशनविशेषाः, ताः पञ्चविधाः तद्यथा-समपाद- हो-नो-अव्य० । अवधारणे, सूत्र०१ श्रु० ७ ० । निषेधे, पुता, गोनिषधिका, हस्ति शुएिमका, पर्यन्ता, अपर्यन्ता चेति ।। विशे०1 सूत्र० प्रा० म० भ० सर्वनिषेधे, नं० । देशनिषे. तत्र यस्यां समौ पादौ पुतौ च स्पृशतःसा समपादपुता, यस्यां तु | धेच । श०१०। आचा० । विशे० । उत्त० । व्य. । गोरिवोपवेशनं सा गोनिषधिका, यत्र तु ताभ्याम्पविश्यैकंपा- "नो कप्पामपलम्बो" इति सूत्रे नोकारशब्दस्येव जावना बमुत्पाटयठि सा इस्तिशुदिमका । पर्या प्रतीता। अर्दपर्यडगा करोति-"नोकारोखलु देस, पडिसेहयाई पकप्पिज्जा।" नोशब्द:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org