________________
(२१५०) हिस्सेयस अभिधानराजेन्छः।
मिहि मा० म०। ध० । स्था० । अभिलषितविषयावाप्याऽज्युदये, श्वयन हन्यते शति निहतः । नावरिपुभिरिन्द्रियकषायकर्मउत्स०अ०।
भिईन्यमाने, आचा•१७०४० ३०॥ हिस्सेयसिय-नैःश्रेयमिक-त्रि० । निःश्रेयसं विपदमाक्षमिच्च-णिहयकंटय-निहतकण्टक-त्रिका निहता मारणात्कएटका दातीति नैःश्रेयसिकः। भ० १५ श० । निःश्रेयसं मोका,तत्र नियुक्त | यादा यत्र राज्ये तत् तथा । मारितदायादे, स्था० एम०। श्व नैःश्रेयसिकः । मोक्षयोग्ये माहार्थिनि, प्रतिकाभ।
णिहयरय-निहतरजम्-त्रि० । निहतं रजो नूय उत्थानासम्भ. णिस्सेस-निःशेष-त्रि० । सम्पूर्णे, दश.९ ०२०।
बाद यत्र तनिहतरजः। शान्तरजमि, रा० ।"अप्पेगतिया णिस्सेसकम्ममुक-निःशेषकर्ममुक्त-त्रि० । कोणसकनकमणि,
देवा णिइयरयं णट्ररयं भट्टरय नवसंतरयं पसंतरयं करेति।"
निहतं रखो यस्यां सा निहतरजास्तां, तत्र निहतत्वं रजसकपञ्चा०विव० ।
णमात्रमुत्थानामावेनाऽपि सम्भवति। जी० ३ प्रति०४०। णिह-निज-त्रि.। सर, प्रा०म० १ अ. १ खण्ड ।
रा.। निह-त्रिका निहन्यते निह निपूवार्द्धन्तेः कर्मनिमः। माचा
णिहयसत्तु-निहतशत्रु-त्रि० । निहता रणाणे पतिताः शत्रयो
यत्र तनिहतशत्रु । हतशत्रुके, " श्रोहयसनु णिहयसमाब१७०५ अ०३ उ० । मायिनि, सूत्र० १ श्रु०६ अकोधाss
यस निजियसचु।" रा०। स्था० । सत्र। दिभिः पीमिते, सूत्र०१(०२०१०। निहन्यते प्राणिनः
णिहुव-कम-धा० । इच्छायाम, “कमेणिवः"॥८॥ ४४॥ कर्मवशगा यस्मिन् तबिहम् । माघातस्थाने, सूत्र. १ श्रु०५ प्र.२००।
कमेः स्वार्थ एयन्तस्य णिहुवोत्यादेशः। णिहुवर' । 'कामो।'
प्रा०४ पाद। निह-त्रि०ा निह्यते श्लिप्यते अष्टप्रकारेण कर्मणा शति लिहः।
णिहस-निकष-पुंग। “ निकष-स्फटिक-चिकुरे हः"॥७॥ रागवति, आचा० १७० ४ ० ३ उ• 1 रागद्वेषयुक्ते, प्राचा
॥१८६॥ इति कस्य हः । प्रा०पाद । "शयोः सः" ॥८/१२६०॥ १६०५ ० ३ उ० । ममत्वसहिते, सूत्र० १ श्रु० २ १०२ उग
इति षस्य सः प्रा० १ पाद । कषपट्टकरेखायाम्, प्रशा०१७ बिह-निईत्य-अव्य० । पृथक् कृत्वेत्यर्थे, " बहु मट्ठियं मंसं | पद २ उ० । वल्मीको देना.४ वर्ग २५ माथा । पडिभाएत्ता णिहटु दलपज्जा।" प्राचा. २७.१.१णिहा--निहा-स्त्री०। निहन्यन्ते प्राणिनःसंसारे यया सानिहा। भ.१.२०॥
मायायाम, सूत्र. १०८०। निहत्य-अन्य० । स्थापयित्वेत्यर्थे, का० १७०१६ मा णिदाश्र-देशी-स्वेदे,समूहे च । देना०४ वर्ग ४ए गाथा। णिहट-निघष्ट-त्रि० । कतनिधर्षे, " तहिासणिहाणंग | "Imm-निधान--10 | रत्नाऽऽदी, स्वा० ५.१ उ० । निधी, प्रा० २ पाद ।
अनु। मिक्किप्ते, “दब्बे निहाणमाई।" दश०००। बिह-निधन-न। विनाशे, सम्म०१काण्ड । पर्यन्ते,..णिहाय-निधाय-अन्य व्यवस्थाप्येत्यर्थे, सनिधि कृत्व शं०४ तव । “ तव णिहणमुवगतो।" श्रा.म.१.१ थे,सूत्र. १७०७० । परित्यज्यत्यये, खत्र.१७० १३ मा खएम । "णिहणाहि रागदोसमझे।" कल्प०५ क्षण । कूले, देविहार-निहार-० । मिर्गमे प्रमाणे स्था. ८०। ना०४ वर्ग २७ गाया।
णिहालेलं-निजास्य-अध्य० । सम्यग्विलोक्येत्यर्थे, ग. २ णिहणिमु-निहतवत्-किप्तवति, भाचा० १ ० १ ० ३ ००।
अधि। सम्यकपरीक्ष्येत्यर्थे, ग०१ अधिः। णिहत्त-निधत्त-न.1 निधानं निहितं वा निधतं, मावे कर्मणि णिहि-स्त्री० पुंनिधि-पुं० । नितरां धीयते स्थाप्यते यकप्रत्यये निपातनात् । नद्वर्तनापवर्तनावर्जितशेषकरणानामयो- स्मिन् सनिधिः। प्राकृते "वेमाजल्याचाः खियाम" ॥१॥३५॥ ग्यत्वेन कर्मणावस्थापने, स्था०४०२ उ०। भ• । निषिक्ने । इति वा स्त्रीत्वमा प्रा०१पाद । विशिष्टरत्नसुवर्णादिद्रव्यनिषेकश्च प्रतिसमयबहुहीनहीनतरस्य दलिकस्यानुभवनार्थ भाजने, स्था। रचना (स.। स्था० । सूत्र०) निश्चिते, प्रमाणे, निकाचिते, पंच णिहपएणता । तं जहा-पुत्तविही, मित्तणिही, "मागहस्सगं जोयशस्स अधणुसहस्लानिधसे पपणसे।"
सिप्पणिही, धनणिही, धन्नणिही । स्था० ठा।
तत्र निधिरिव निधिः, पुत्रश्चासौ निधिश्व पुत्रनिधिद्रव्योपार्जणिहात्त-निधत्ति-स्त्री० । उद्वर्तनापवर्तनावर्जशेषकरणाऽयोग्य
कत्वेन पित्रोनिर्वाह हेतुत्वात्,अत एव स्वभावेन च तयोरानन्दसुत्वेन व्यवस्थापने, क० प्र०१ प्रक०।
खकरत्वाच । अत्रोक्तं परैः-“जन्मान्तरफलं पुण्यं, तपोदानसणिहम्म-निहम्म-धा० । गती, 'णिहम्म'।'णीहम्मद ।' मुद्भवम् । सन्ततिः शुद्धवंश्या हि,परत्रेहन शर्मणः॥१॥"इति। आहम्मद' । 'पहम्मद ।' इत्येते तु हम्मगतावित्यस्यैव म
तथा मित्रं महत्तञ्च तनिधिश्चेति मित्रनिधिरर्थकामसाधक. विष्यन्ति । गच्चति । प्रा०४ पाद ।
त्वेनाऽऽनन्दहेतुत्वात् । तदुक्तम्- "कुतस्तस्यास्तु राज्यश्रीः कुत
स्तस्य मृगेकणाः । यस्य शूरं विनीतं च, नास्ति मित्रं विचक्षबिहय-निहत-त्रि० । मारिते, "जक्या हुबेवावमिवं करेंति, पम्"॥२॥शिप चित्रादिविज्ञान, तदेव निधिः शिल्पमिधिः। वाहा उ पप णिहया मारा।" (३२) उस०१२ अनि- तपोपलक्षण,तेन विद्या निधिरिव पुरुषार्थसाधनत्वात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org