________________
हिस्सागण
(२१४९) अभिधानराजेन्दः ।
गिस्सेयस
तथा--
सपा गृहपतिः शय्यादाता, सोपि निवास्थानम् , स्थानदानेन पिस्सिचिय-नि:षिच्य-भव्य । तद्भाजनारूदितं म्यमन्यत्र संयमोपकारित्वावा
भाजने कृत्येत्यय, दश०५०१ उ०। यदुक्तम्"वृतिस्तेन दत्ता मतिस्तेन दत्ता,
पिस्सिय-नि:श्रित-त्रि. । 'श्रिम्' सेवायाम्। प्रा०.४७०। गतिस्तेन दत्ता सुखं तेन दत्तम् ।
निश्चयेन मितः संबद्धो नि-धितः । अध्युपपन्ने, सूत्र० १ ०२ गुणश्रीसमालिमितेच्यो यरेन्यो,
प्र. ३ उ० । संबके, प्रवृत्ते, प्रतिबके सूत्र. १७. १. मुनिभ्यो मुदा येन दत्तो निवासः" ॥१॥
म. । प्रश्न । लिङ्गप्रमिते, स्था० ६ ० । सम्म ।
आश्रिते, स्था०१० ठा० । स० । सूत्र० । प्रासक्ते, सत्र “जो देश उवमयं जश्-वराण तवनियमजोगजुत्ताणं।
१७.१०१०। भावे क्तः। रागे, आहारादिलिप्सायाम, तेणं दिया बत्थ-ऽपाणसयणासणविगपं" ॥१॥ इति ।
स्था.Ga101 निश्रा रागः,निश्रा संजाताऽस्योति निधितः रक्ते, तथा शरीरं कायः अस्य च धर्मोपग्राहिता स्फुटैन ।
सर्वाऽऽशंसायुक्ते, शिष्यस्वाऽऽदिप्रतिपन्ने, स्या०५ ०२०। यतोऽवाचि
निःमत-त्रि.निर्गते, स्था०७०। प्राचा० । “तं चिय "शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः।
सरूवा जं, अणिस्सियम्मि ति" तमेव लिनिश्रया जानानो शरीरात् श्रयते धर्मः, पर्वतात्सलिलं यथा" ॥१॥ इति। निःसृतं मुणतीत्युच्यते । विशे। नवति चात्राऽऽर्या
गिस्सील-निःशील-त्रिका निर्गतशुजस्वनावे दुःशी से,स्था०३ “धर्म चरतः साधो-लोके निश्रापदानि पञ्चैव ।
ग.१००।सुस्वभाववर्जिते, स्था० ३.२ उ.। गताss. राजा पृहपतिरपरः, पटकाया गणशरीरेच" ॥१॥
चारे, जं० २ वक्व० । समाधानरहिते, भ०१२ श०८ उ. प्र. इति। शेष सुगमम् । स्था०५1०३००।
पगतशुभस्वभावे,ज्ञा०११०१८ अ । महावताणुवतविकसे, णिस्साण-निश्राप-न । पालम्बने, “णिस्साणपेदित्ति प्रय
भ०७श.६ उ० । ब्रह्मचर्यपरिणामानावात (दशा०५ प्र.) घातपेदि ति बुसं नवति ।" निच०१ उ०। प्रश्न
गृहस्थे, सूत्र.१०१०१० । (निःशीलानां त्रैविध्य हिस्साएपय--निश्राणपद-नका निधायते मन्दधाकैरासन्य- 'लोग' शब्दे वक्ष्यते)
ते इति निशाणं,तश्च तत्पदं च निश्राणपदम् । अपवाद.१०।। तओगणा णिस्सीलस्स णिबयस्स णिग्गुणस्स हिम्मेणिस्सार-निःसार-प्रि० । सारवर्जिते प्रजलिपायगुणधान्ये, रस्स णिप्पञ्चवारणपोसहोववामस्म गरहिया भवति । तं स० ६अ। सारो हि विषयगणरसतरप्राप्ती तृप्तिस्तदभा. जहा-अस्सि लोए गरहिए भवइ, उपवाए गरहिए जवा, बानिःसारम् । तथापिघलाररहिते, प्राचा० १ ० ३ ०२ पायाश्गरहिए नवा । तमो गणा ससीलस्स सव्वयस्स १०। जीणे, प्राचा०१ श्रु०४ अ०३ वेदवचनाऽऽदिवत्तथाविधयुक्तिरहिते परिफल्गुश्रुते, अनु० । विशेः । यत्र सारोऽर्थो
सगुणस्स समेरस्स सपञ्चक्खाण पोसहोववासस्स पसत्या माविद्यते अस्थि चर्म शिनापृष्ठं वृक्ष इति । वृ०१० ।
भवंति । तं जहा-अस्सि लोगे पसत्ये भवर, उपचाए णिस्सारथ-निस्सारत-त्रि०। निर्गत एकान्ततः सारNT- पसत्थे जवइ, अायाए पसत्ये भवइ ।। रित्राऽऽस्यो यस्य स निःसारः । यदि वा निगंतस्थ सारो निः- ( तो गणा इत्यादि ) त्रीणि स्थानानि निःशीलस्य सासारः,स विद्यते यस्यासी निःसारवान् । साररहिते, "णिस्सा. मान्यन शुभस्वभाववर्जितस्य, विशेषतः पुनर्निव्रतस्य प्राणारए होश जहा पुत्राए ।" सुत्र०१७.७ अ०।
तिपाताऽऽधनिवृत्तस्य निर्गुणस्योत्तरगुणापेकया, निर्मर्यादस्य णिस्तारिय-निम्सारित-त्रिः । संयमाच्याविते, विषयोन्मु.
लोककुलाऽऽद्यपेक्षया,निःप्रत्याख्यानपोषधोपवासस्य गर्हितानि खतामारादिते, सूत्र.१७०१४ भ०।
जुगुप्सितानि भवन्ति । तद्यथा-(अस्सि ति ) विभक्तिहिस्सावयण-निश्रावचन-न० । निश्रया वचनं निधावचनम् । परिणामादयं लोकः 'दं जन्म' गर्हितो भवति, पापप्रवृश्या माहरणतशभेदे, स्था० । कमपि सुशिष्यमासम्म्य यद- विद्वज्जनगुप्सितत्वात् । तथा उपपातोऽकामनिर्जराऽऽदिजनितः न्यप्रबोधार्थ वचनं निश्रावचनं, तद्यत्र विधेयतयोच्यते त. किल्बिषादिदेवभवो नारकभवो वा, उपपातो देवनारकाणादाहरणं निभावचनम्-यथा असहनान् धिनवान् मार्दवसम्प. मिति यचनात्,स गर्हितोभवति,किल्यिचाजियोभ्याऽऽदिरूपतयेअमन्यमालय किश्चिद् ब्रूपात,गौतममाश्रित्य जगवानिवेति । ति,प्राजातिस्तस्मात् च्युतस्योत्तस्य वा कुमानुषत्वतिर्थक्त्व. तथाहि-किल गौतम तापसाऽऽदिप्रवजितानां केवझोत्पत्तावन- । रूपा गहिता, कुमानुषाऽऽदित्वादेवेति । उक्तविपर्ययमाह (तम्रो स्पषवसत्येनाधृतिमन्तं चिरसंपुष्टोऽसि गौतम!, चिरपरि- इत्यादि) निगइसिद्धम् । स्था० ३ ग०२ उ.। चितोऽसि मौतम, मा स्वमधृति फारित्यादिना पचनसंदो- |णिस्सणिण-नि:श्राण-ख
|णिस्सेणित-निःश्रेणि-श्री. । अवतरण्याम्, प्रश्न०१आश्र. हेनानुशासयताऽन्ये ऽप्यनुशासिताः, तदनुशासनार्थ तुमपत्र- | द्वार । श्राचा। काध्ययनं च प्रणिन्ये इति । उक्तंच-"पूच्चाएँ कोणिो ख- मेयम-निःश्रेयम-प्र० । निश्चित श्रेयः प्रशस्यम् । म.निस्साययणम्मि गोयमस्सामी।" स्था०४ ठा०३ उ.।
स्था० ३ ०४ उ. । कल्याणे, स्था० ६ ० । कर्मपिस्सिचमाण-निस्सिन्चत-त्रिका दत्त्वोचरितं प्रतिपति, "उ
यहेतुत्वात (माचा० १ ० ० ० ४ उ.) भन्युदस्तिचमाणे वा निस्सिचमाणे वा प्रामज्जमाणे वा पमज्जमाणे यप्राप्ती. स०ए० मिश्चितकव्याणे मोदो, दशा०४ म०। था।" प्राचा०२०१०६०६ उ०।
| मोके, नि.१७०१ वर्ग १०। स्था। श्री०।०।दशा। ५३८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org