________________
(१९४७) णिसेहण अनिधानराजेन्धः।
हिस्सागण पिसेरण-निषेधन-न० । पारणे, मा. म.१०२ खण्ड। कशिष्याऽऽदीनामात्मनो वा गादेनिगमेण प्रसन्ने पुरुष
जाते, स्था०४ ठा.२०। णिसाणा-निषेधना-सी।वारणायाम् माप०१०।
णिस्सरिअ-देशी-मस्ते, दे० ना.४ वर्ग.गाया। बिसेहिया-नषेषिकी-खी। निपिश्यन्ते निराक्रियातस्यां क
णिस्सल-निश्शय-त्रि.। मिथ्यादर्शनाऽऽविशल्यरहिते, स. माणीति नैपेधिकी निर्वाणभूमिः। "कृत्यल्युटोन्यत्रापि"इत्या. ६ सम । प्रा०म० उत्स। पिपडणवलादल्युह । यदि वा निषेधे सकसकर्मनिराकरणल
हिस्सह-निःसह-त्रिक। नितरामशक्त, स.भ.। सोनचा नषेधिकी । मुक्तिगतो, उत्स.१.भ.। शवपरिष्ठा पनानूमी, ग०५भधिः । निषीदनस्थाने, घरकटसमीपे नि.
णिस्ता-निश्रा-श्री. रागे, न्य०१.पक्षपाते, ज्य०॥४॥ सम्बे, जी. ३प्रति०४०।
उपसंपदि, न्य० ४ लामाश्रयणे, भ० ३ २०२ उ०। पिस्फल-निष्फल-त्रि० । " सपोः संयोगे सोनी"
हिस्साठाण-निधास्यान-न । यलम्बनस्थाने, उपग्रहहे
तो, स्था। २७ । वि सकारसंयोगे स एव प्रा० ४ पाद। फारहिते. प्रा०४पाद।
धम्म चरमाणस्स पंच णिस्सागणा पक्षाचा । तं नहाहिस्संक-निःशहर-त्रि.निर्दय,शहपरलोकाशारहिते,ज्य. छकाया, गणो, राया, गाहा, सरीरं । १.४०। शङ्काया प्रभावो निःशम्। संशयानाचे, पक्षा..
धर्म श्रुतचारित्ररूप, पमित्यलरकारे,चरतः सेवमानस्य, पत्र विव० । निर्गता शका देशसर्वशङ्कारूपा यस्य स निःशस्कः ।
निधास्थानाम्यवसम्बनस्थानानि, उपप्रहदेतब इत्यर्थः । पट्सत्र०२४०७०। प्राचा० । शङ्कारहिते, उत्त०१९ प्र.।
कायाः पृथिव्यादयः, तेषां च संयमोपकारिता मागमप्रसिका। निर्भरे, दे. ना.४ वर्ग ३५ गाथा।
तथाहि-पृथिवीकायमाश्रित्योक्तम्हिस्सकिय-निःशान्ति- त्रिशङ्कन शङ्कितं शङ्का,निर्गतं शद्धि
"ठाणनिसीयतुथरण-उच्चाराईण गहणनिक्खये।
घट्टगमगलगलेवो, एमा पोषणं बहुहा ॥१॥" सं यस्मादसौ निःशाइकितः । देशसर्वशङ्कारहिते, व्य० १००।
अपकायमाश्रित्यपश। ध.।ग । नि०पूस.स्था । निःसंशये,रा।
"परिसेयपियणहत्था-धोयणे पारधोयणे चेष। शनं शक्ति देशतः सर्वतब शESSत्मकर । तस्याभावो
भायमणभाणधुवणे, एमा पमोयणं बहा ॥२॥" निःशकितम । उस० २० म.प्र. संशयाभाषे नि:
तेजस्कायम्प्रतिसंदहे, औ०।
“ोयणवंजणपाणग-पायामुसिणोदगं च कुम्मासा । णिस्संग-निस्सङ्ग-त्रि.। बाह्याभ्यन्तरसारहिते, मा.म.१ मगलगसरफ्वस्श्य-पिप्पलमाई य उवभोगो॥३॥" म.१ खण्ड । उत्तपुत्रकलत्रमित्रधनधान्यहिरण्यसुवर्णाs.
पायुकायमभिदिसकनसम्बन्धविकले, पा० । प्राव।
"दापण पत्थिणा चा, पमओयणं होज पाउणा मुणिणो । णिसंचार निस्संचार-त्रिका द्वारापनारैजनप्रवेशनिर्गमवर्जि
गेसएणम्मि वि दोजा, सचित्तमासे परिहरेज्जा ॥"
वनस्पति प्रतिते, का० १ श्रु०८०।
"संथारपायदंग-खोप्रियकप्पायपीढफलगाई। हिस्सत-निःशान्त..त्रि० । नितरामतिशयेन शान्त उपशमो प्रोसहभेसबाणि य, पमा पोसणं तरुसु॥॥" ন: ধন্যবাৰ অহয় ময়লা5ান লিঃ
वसकाये पश्शेन्द्रियतिरश्च प्राधियोक्तम्म्तः। स०१०। अत्यन्तमन्दनूते, रा०।
"चम्मऽट्टितनहरो-मसिंगप्रमिलाणगणगोमुत्ते । हिस्संधि-निस्सन्धि-
त्रिनिर्विवरे, “णिस्संधिवारविरहि- बीरदहिमाश्याणं, पंचिदियतिरियपरिभोगे" ॥६॥ या।" प्रश्न प्राध० द्वार ।
एवं विकलेम्झियमनुष्यदेवानामप्युपग्रहकारिताबाच्या। हिस्संस-निःशंस-त्रि० । श्लाघारहिते, प्रभ• २ भाभ०द्वार।
तथा गणो गया, तस्य चोपग्राहिता-"एगस्स को धम्मो,
इत्यादिगायापूगादवसेया । णिसंसय--निस्संशय-त्रि० । संदेहाभावे, "ततो शिजीवं नि
तथासंसयं मुणिकण । " मा०म० अ०१ सपड । सूत्र । "गुरुपरिवारो गच्चो, तत्थ वसंताण निज्जरा बिउला। हिस्सास-निःसन्न-त्रि० । नष्टस, सूत्र० १४० ५०
विणयाउ तहा सारण-माईहिन दोसपमिषत्ती ॥७॥ मनसावेक्शाए, जागतितार्ह पयस्तो।
नियमेण गच्छयासी, प्रसंगपयसाहगे नेभो ॥७॥" इति। णिस्सयर-नि:स्वकर-न० । स्वकर्मानादिसम्बन्धवानदपन
तथा राजा नरपतिः, तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरत. यनसमर्थानि निःस्वकराणि । कर्मविश्लेषकेषु, माचा० २ ० गात्। ४ चू० १३.।
सक्तं व लौकिकैःहिस्सरण-निःमरण-न०। पलायने, व्य० १३. । निर्गमे,
क्षुबोकाकुले लोके, धर्म कुर्युः कथं हि ते ।
काम्ता दान्ता प्रहन्तार-हाजा तान रक्कति ॥१॥" स्था०४०२ उ०।
तथाहिस्सरणणंदि निःसरणनन्दिन्-त्रि.। निःसरणेन | "अराजके हिलोकेजस्मिन्, सर्वतो विहते भयाव।
नान्दवा यस्य सनिःसरगनन्दी। प्राप- रक्षार्थमस्य सर्वस्थ, राजानमसुजस्मतुः ॥ २॥" इति। Jain Education International For Private & Personal Use Only
www.jainelibrary.org