________________
(२१४७) मिसीहियापरिसह
अभिधानराजेन्द्रः । मिसीहियापरिसह-नषेधिकीपरिषह-पुं०। निषेधनं निषेधः पमिमंदियसकाठिया,अग्गी सीसम्मिजाले
तिशउत्तनिक पापकर्मणां गमनाऽऽदिक्रियायाश्च, स प्रयोजनमस्या नैधिकी, निष्क्रान्तःप्रवजितो गजपुरात् कुरुदत्तसुतो, गतश्च साकेतश्मशानाऽऽदिस्वाध्यायाऽऽदिभूमिनिषधेति यावत् सैवच परिष. म्, प्रतिमास्थितस्य (कुटिय ति) तगवेषकाः, अग्नि शिरसि हो नेषेधिकीपरिषहः । उत्त०२ अगषेधिकी स्वाध्यायभूमिः ज्वालयम्तीति गाथाडकरार्थनमावास्तु बसम्प्रदायादवसे. शून्यागाराऽऽदिरूपा,तत्परिषहणं च तत्रोपसर्गेभ्य त्रासः। भ०७ थः । उत्त• ३० श•०००।निषद्यापरिषदो यथा-"इमशानादौ निषद्यायां, अथ कुरुदत्त (सुत) साधुकथा-भत्र नैषेधिकीपरिषहः । ख्यादिकराटकवर्जिते । उपसर्गाननिष्टेष्ठान, निरीहो निर्भयः कोऽर्थः?, यथा प्रामाऽऽदिषु अप्रतिबद्धेन चर्यापरिषहः सह. सहेत् ॥१॥" ध०२ अधि०। "इमशानाऽऽदिनिषधास्तु,स्यादि- नीयः, तथा शरीरेऽप्रतिबद्धन नैषधिकीपरिषदः सहनीयः । कण्टकवर्जिते । उपसर्गाननिष्टेष्टा-नैफोनीरस्पृहः क्षमेत् ॥९॥" नषेधिको नाम शरीरमित्यर्थः । अथ कथा-हस्तिमागपुरेभ्व. मा० म. १०२नएक।
पुत्रः कुरुदत्त (सुत) नामा प्रवजितः विहरन् क्रमात् साकेपतदेव सूत्रकार पाह
तपुराददूरप्रदेशे प्रतिमायां स्थितः । तत्र चरमपौरुष्यां गोधना
पहारिणधीराः समायाताः, तत्पृष्ठे त्वरितं गताः, पश्चाद् मसाणे सुन्नगारे वा, रुक्खमूझे व एगो ।
गोस्वामिनः समायाताः। तैश्चौरमार्गस्वरूपे पृष्टेस यतिः न मकुक्कुओ निसीएज्जा, न य वित्तासए परं ॥३०॥ |
किञ्चिद् ब्रूते । ततः संजातकोस्तैः शिरसि मृत्पासिं कृत्वा(सुसाणे ति ) शवानां शयनमस्मिन्निति श्मशानं, तस्मिन् |
बाराः किप्ताः, स यतिर्मनामनपस्तः तां वेदनामधिसहमामः पितवने, श्वभ्यो हितमिति वाक्ये "उगवादिभ्यो यट" | सिकिंगतः । उत्त०२ अ०। १२॥ इत्यत्र "शुनः संप्रसारणं दीर्घत्वम्।" (चा०) इति णिसीहियारय-निशीथिकारत-त्रि.। स्वाध्यायभ्यायिनि, मावचनतो यति संप्रसारणे दीर्घत्वे च शून्यम्, तच त- चा. २ श्रु.१० ३ ०। दगारं च शून्यागारं, तस्मिन था । वृश्यत इति वृत्तः, तस्य | मिसीहियासत्तिक्कय-निशीथिकासप्तकक.न. । प्राचारामूलमधो भूभागो वृक्तमूलं, तस्मिन् वा, एक उक्तरूपः, स पवे.
स्य वितीयश्रुतस्कन्धस्य सप्तककस्याप्टमाध्ययनस्य द्वितीये ककः, एको वा प्रतिमाप्रतिपत्त्यादौ गच्छतीत्येकगः, एकं वा क
निशीथिकाप्रतिपादकेऽध्ययने, प्राचा.२ ०२चू० । स्था। मसाहित्यविगमतामोकं गच्छति तत्प्राप्तियोग्यानुष्ठानप्रवृत्ते.
विसुअ--देशी-श्रुते, दे० ना०४ वर्ग २७ गाथा। योतीत्येकगः, अकुक्कुचोऽशिष्टचेष्टारहितो, निषीदेत् तिष्ठत, न च नैव, वित्रासयेत परम अन्यम् । किमक्तं भवति ?- दिणिमुंभ-निशुम्न-पु.। पञ्चमे प्रतिवासुदेवे, प्रव० २११द्वार। पमिवज्जिया मसाणे, नो भायर भयन्नेरवाइंदिस्स । विचिद्ध- ति। भाव० । पातिते, दे. ना.४ वर्ग ३६ गाथा। गुणतवोरए य निश्छ, सरीरं चानिकंखए स भिक्खू॥"इत्यागाणिसंजण-निपातयत-त्रि.। भूमौ पातयति, सूत्र०१६०५ ममनुमरन् श्मशानाऽऽदावप्यककोऽप्यनेकभयानकोपलम्भेऽपि | ०१०। न स्वयं संविभीयाद, न च विकृतस्वरमुखविकारादिभिरन्यषांजा -निसाना-स्त्री० । बलेवरोचनेन्स्य पानामग्रमभयमुत्पादयेत्। यद्वा-(अकुक्कुर त्ति) अकुक्कुचः कुष्टचादिवि. राधनानयात्कर्मबन्ध हेतुत्वेन कुत्सितहस्तपादाऽऽदिभिरस्यन्द
हिण्याम्, स्था०४ ठा०२ उ०। झा । (मस्याः पूर्वोत्तरजन्मकथा मानो निषादेत् । न च बित्रासयेत् विक्षोभयेत, परमुन्दुराऽऽदि ।
| अम्गमाहसी' शब्दे प्रथमभागे १७० पृष्ठे नक्ता) मा भूद संयम इति सूत्रार्थः ॥ २० ॥
णिस--निपातित--त्रि० । “केनाप्फुयाऽदयः" ॥८।४। तत्र च तिष्ठतः कदाचिपसर्गोत्पत्ती यत्कृत्यं तदाह
२७५॥ इति निपातितशब्दस्य निसुहाऽऽदेशः। प्रा०४ पाद । तत्थ से अत्थमाणस्स, उवसग्गाऽभिधारए ।
णिमुढ-नम-धा० । नतो, भाराऽऽक्रान्तेर्नमेणिसुढ इत्यादेशः। संकाजीओ न गच्छेजा, उहित्ता अन्नमासणं ॥ २१ ।।
"णिसुटर'। भाराऽऽक्रान्तो नमतीत्यर्थः । प्रा०४ पाद । तत्रेति श्मशानाऽऽदो 'से' तस्य तिष्ठतः । तथा च-णिमुराणमनल
| णिसुणिकण-निश्रुत्य-अन्याश्रवणं कृत्वत्यर्थे,जीवा०१मधिला 'प्रथमाणस्स ति' प्रासीनस्य, उप सामीप्येन सृज्यन्ते तिर्य-णिज्जा-निषद्या-स्त्री.स्त्रीवसतो, स्त्रीभिः कृतायां मायाग्मनुष्यामरैः कर्मवशगेनाऽऽत्मना वा क्रियन्त इत्युपसर्गाः, ते.
गा, ते. याम, “तम्हा समणा समेति आयदियाए समिसेजाए।" भिधारयेयुः अन्तर्भावितेवार्थत्वादभिधारयेयुरिव । कोऽर्थः- सुत्र.१ श्रु.४०१3०। पण्यशालायाम, हट्टे, कुरुखट्टा. उत्कटतयाऽत्यन्तोत्सितारपुवदभिमुखीकुर्युरिव । यथैते सह्या याम् । वाचा 'णिसज्जा' शब्दार्थे च । प्रव० ६७द्वार। वय, तत्प्रगुणीभूयाऽनिमुखैः स्थेयमिति । यद्वा-सोपस्कारवा.
जिसेय-निषेक-पुं०।कर्मपुलानांप्रतिसमयानुनावरचनायाम, स सूत्राणाम, उपसर्गाः सन्नवेयुस्ततस्तानभिधारयेत् । किमेते ममाचत्रितचेतसः कमलमिति चिन्तयेत् । पठ्यते च-"उव.
स्था०६ गामाचा गर्भाधाने, “निषेकाऽऽदि श्मशानान्तसम्गभयं नवे।" इति सुगमम् । शङ्कानीत इति । तत्कृतापका
म्।" इति मनुः । वाच। रशङ्कातो भीतनास्तो न गच्छन्न यायाऽत्थाय । कोऽर्थः१-त-णिसेविय-निषवित-त्रि. । मासेविते, मा. म.१०१ रस्थानमपदाय अन्यदपरम्, प्रास्यतेऽस्मिनित्यासनं स्थान- स्वपम । आश्रिते, उत्त. २०० मिति सूत्रार्थः ॥ २१ ॥ उत्त० पाई. ३ प्र.।
|णिसेह-निषेध-पु०। पिध' गत्यामस्य निपूर्वस्व पनि निषेधनं णिक्खंतो गयपुरो, कुरुदत्तसुभो गोय साएए। निषेधः। प्राब०३ अनिवारणायाम, पश्चा० ११विव.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org