________________
गिसीहिया निधानराजेन्द्रः।
मिसीहिया अणिमिद्धस्स उ एसा, वामेत्तं चेव दवा ॥ २५॥
यो भवति निषिकात्मा-निषिद्धो मूलगुणोत्तरगुणातिचारेज्य
प्रात्मा येनोत समासः। नैधिको तस्य निधिकाऽऽत्मनोभावतः यः प्राणी, नवति स्यात्, निषिको निवारितः सायद्ययोगेभ्य
परमार्धतो,भवति। न निषिद्धोऽनिधिक उक्तेन्य पवातिचारेभ्यः, मात्मा स्वभावो येन स निषिद्धाऽऽस्मा। नैषेधिको नक्तनिर्वचना,
तस्याऽनिषिद्धस्य अनुपयुक्ततया गातो नैषेधिकोशम्दमात्र. तस्य प्राणिनः, जावतः परमार्थतः, नवति स्यात् । अयो.
मेव केवलं भवति, न भावतः। पाह-यदि नामेवं, तत एकासविपर्ययमाह-अनिषिकस्य तु भनिवृत्तस्य पुनः, सावद्या.
येतायाः किमायातम १, उच्यते-निषिद्धाऽऽत्मनो नेपोधिको दिति गम्यते । एषा नैषेधिकी, वाङमात्रं वागेच केवला,
भवतीत्युक्तम् । निरर्थकेत्यर्थः। भवति स्यात् , अटव्याऽवसेया । इति गायाऽर्थः । पञ्चा० २२ विव.।
श्रावस्सयाम्म जुत्तो, नियमनिसिको ति होइ नायव्यो। साम्प्रतं नैषधिकी प्रतिपादयन्नाहसेजं गणं च जहि, चेएइ तहिं निसीहिया होइ।
अहवा वि निसिघऽपा, नियमा भावस्सए जुत्तो।। जम्हा तत्य निसिद्धो, तेणं तु निसीहिया होइ ।।
आवश्यक मूलगुणोत्तरगुणानुष्ठानरूपे, युक्तः (नियमनिसिद्धो
त्ति होइ नायम्बो इति) नियमेन निषिको नियमनिषिद्ध इत्येवं शेरते भस्यामिति शय्या-शयनस्थानं, तां शय्यां शयनस्थानं भवति ज्ञातव्यः । आवश्यकेऽपि चाऽवश्यकयुक्तस्यैवेत्यत चेनि स्थानमूर्द्धस्थानं, कायोत्सर्ग इत्यर्थः । यत्र चेतयते 'चिती' एकार्थता । अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यथा संझाने । अनुनयरूपतया विजानाति, वेदयत इत्यर्थः । अथवा- हितः सम्बन्धः। निषिकामाऽपि नियमादावश्यके युक्तो,यतो वेतयते करोति, धातनामनेकार्थत्वात् । शयनक्रियां च कुर्व- ऽप्येकातेति । पाठान्तरम-“अदवा बि निसिकऽप्पा, सिद्धाणं ता निश्चयतः शय्या कृता भवति, ततश्च यत्र स्थपितीत्यर्थः । अंतियं जाइ ।" इति । अस्थायमर्थः-तदेव तावत् क्रियाया अ. चराब्दो वीराऽऽसनाऽऽद्यनुक्तसमुच्चयार्थः । अथ चा तुश-| भेदेन एकार्थता उक्ता, इह तु कार्याभेदेनकार्थतांच्यते । प्रधब्दार्थे एव्यः, म च विशेषणार्थः । किं विशिनष्टीति चेत् ?, बेति प्रकारान्तरे, निषिद्धाऽऽत्माऽपि सिद्धानामान्तकं समीप नच्यते-प्रतिक्रमणाऽऽद्यशेषकृतावश्यकः सन् अनुज्ञातो गुरूपां याति गच्चति । अपिशब्दादावश्यक युक्तोऽप्यतः कार्याभेदादे. शय्यां स्थानं च यत्र चेतयते, तत्र एवंविधस्थितिक्रियाविशिष्टे कार्थता । प्रा० म०१ अ०२ खण्ड । प्रा०चूछ । उत्तनिषे. स्थाने नैधिकी जवति, नाऽन्यत्र । किमित्यत आह-यस्मात्तत्र धेन स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निर्वृत्ता नेपेधिकी। निपिझोऽसौ, तेन कारणेन नेषेधिकी भवति,निषेधाऽऽत्मकत्वा- स्वाध्यायमात्रनिमित्ते स्थाने, व्य०१०। त्तस्या इति । पागन्तरं वा-" से जं गणं च जया, चेते तत्र का नषेधिकी, का वाऽभिशय्या ?, इति व्याख्यानयतितइया निसीहिया हो । जम्हा तया निसीहा, निसेहमइ. गणं निसीहिय ति य, एगटुं जत्य गणमेवेगं । या मसाजेण ॥१५" श्यमुक्तार्थत्वात्सुगमैव । अनेन प्रन्येन मू.
चिंतेति निसिहियं वा, मुत्त उत्पनिसीहिया सा उ । लगायया आवश्यकी निर्गच्छन् यां च श्रागच्छन नैषेधिः करोति, व्यञ्जनमेतद् द्विधेत्येतव स्थिीतरूपनषेधिकीप्रतिपाद
सकायं काकणं, निसीहियातो निर्सि चिय नवेंति । नं व्यजनभेदनिबन्धनमधिकृत्य व्याख्यातम् ।
अजिवसि जत्थ निसि, नवेति पातो तई सेजा ।। साम्प्रतममुमेवार्थमुपसजिहीर्घराह भाध्यकार:
तिष्ठन्ति स्वाध्यायव्यापृता अस्मिन्निति स्थानम् । निषेधेन आवस्सियं च नितो, जं च अयंतो निसीहियं कुणइ । स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निवृत्तानषेधिकी। ततः सेन्जानिसीहियाए, निसीहियाअभिमुहो होइ ।।
स्थानमिति वा नैषधिकीति वा (एगट्ठमिति) एकार्यम्,हावयेतो
तुल्याधाविति भावः। व्युत्पत्यर्थस्य द्वयोरप्यविशित्वात् । तत्र आवश्यकी निर्गन्छन् नैधिकीं करोति, तदेतद् व्याख्यात.
यत्र स्थानमेव स्वाध्यायनिमित्तमेकं,न तु ऊर्च स्थानं, स्वम्बर्तन. मिति शेषः । उपलकणमेतत् । ततः सह तृतीयपादन व्य.
स्थान था। चेतयन्ति निशि रात्रौ,दिवा वा, सा स्त्रार्थहेतुभूता जनमतद् द्विधेत्यनेनेति व्यम् । साम्प्रतमर्थः पुनर्भवति,
नैपेधिको । एतेनास्मिन् या नैषेधिक्युक्ता सा सूत्रार्थप्रायोग्या स एव गाथाऽवयवार्थः प्रतिपाद्यते । तत्र इत्थमेक एवार्थों
नैपेधिकी प्रतिपत्तव्या, न तु कालकरणप्रायोग्या मैधिकी प्रभवति । यस्मान्नैपेधिक्यपि नावश्यकर्तव्यव्यापार गौचरता.
तिपत्तव्या । किमुक्तं भवति ?-यस्यां नषेधियां दिवा स्वाध्याय मनीत्य वर्तते, ततः संयमयोगानुपासनायाशेषपरिज्ञानार्थ
कृत्वा दिवैव, यदि वा निशि च स्वाध्यायं कृत्वा निइयेचेत्यमाह-( सेज्जानिसीहियाए, निसीहियाअभिमुहो हो इति)शस्यैव नैषेधिको शय्यानधिकी, तस्यां शय्यानधे
व, निशायामवश्यं नैवेधिकीतो वसतिमुण्यन्ति, सा नै
धिकी, यस्यां पुनषेधिक्यां दिवा निशायां वा स्वाध्यायं धिक्यां विषयभूतायाम्. किं शरीरमपि नैपेधिकीत्युच्यते !,इ.
कृत्वा रात्रिमुषित्वा प्रातर्वसतिमुपयन्ति (तई इति.) तका त्यत पाह-शरीरनैषेधिक्या करणनूतया आगमनं प्रत्यभि
अजिशय्या अनिनिषधेति भावः । व्य० १२० । सोपनवेतरामुखः, ततः संवृतगात्रैः साधुभिर्भवितव्यमिति संज्ञां करोति,
यां स्वाध्यायभूमी, स०२२ सम० । झा । स्था० । " सिज्जा सतोऽवश्यकर्त्तश्यव्यापाररूपत्वाद् नेषेधिक्यप्यावश्यकीत्येक
निलीहियाए य,समावन्नो य गोयरे।" शय्यायां वसती चेधिपवार्थः। पतदेव सुव्यक्तं जावयति
क्यां स्वाध्यायनुमौ शय्यैव वाऽसमञ्जसनिषेधाधिकी, तस्यां
समापन्नः । दश०५० २०० । स्वाध्याय करणे, उत्स०२६५०) जो होइ निसिऽप्पा, निसीहिया तस्म भावतो हो।।
शवरिष्ठापनमौ,अनु० । गृदाऽऽदिव्यापारपरिहारे, सहा.१ अनिसिचस्स निसिहिया, केवलमेचं हवइ सहो ।। अधि०१प्रस्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org