________________
( २१४५ ) निधानराजेन्द्रः ।
विसीदिया
सपा०ज्ञान मकमासंताणयं तप्यमारं पिसीदियं अफा सूर्य असा लाभे संते यो वेतिस्सामि ॥
साम्प्रतं सूत्रानुगमे सुत्रधारणीयम् । तथेदम्याद सभाषद सरूपताया अन्यत्र निधिक स्व भूमिका यदि सपानां जानीयासतोयासुरवास परिपादिति किं
निशीथिकायामन्योन्या
से जिक्खू वा भिक्खुणी वा अभिकखइ सिसीहियं गमपाए, से मं पुण जिसीहि जाणेजा- अप्पा अपनी ० जान मक्कडासंतायं तहयगारं पिसीढं फासूयं एसपिज्जं लाभे संते वेतिस्सामि एवं सेज्जागमेणं णेयब्बं० नाव उदयपस्याए ति ॥
(से इत्यादि) सरियारदादिकां गृहीयादिति । पचम स्याम्यविषाणि शय्यादयानि यावद्योदप्रसूनानि - दाऽऽदीनि स्युस्तां न गृह्णीयादिति । धर्माधिका
तत्वमा वा तिग्गा वाचवा वाचवा अभि संधारेइ सिीहियं गमनाए, ते णो मस्स कार्या शिंगेला वा विशिंगेज्जा वा वेजावा, दंतेहिं या नहिं वा अच्छिन्न वा एवं खलु तस्स चिक्खुस्स वा भिक्खुकी वा सामग सम्बसिदिए समिए सदा पीए सामग्गियं जं जपज्जा, सेयमि मोजा सिचि वेमि ।।
(जे इत्यादि) ये तत्र साथ निषेधिकाद्विद्याग मायोज्यस्य कायं शरीरमभिद्रे, परस्परं गायस्पर्श न कुर्युरित्यर्थः । नापि विविधमनप्रकारे क्या मोदीदयो भवति तथा विलिङ्गेयुरिति । तथा कन्दर्पप्रधाना वक्त्रसंयोगादिका किया न कुश्तिस्य भिक्षोः साम बहस सर्वार्धशेष प्रयोजनेमुः सहितः समन्धित स्तथा समितः पञ्चभिः समितिनिः सदा यावदायुस्तावत् मनुष्य इत्येवं मन्येतिमीति पूर्ववत् निशधिकयनं द्वितीय २० २ ० २ श्र० ।
:
'नैपेधिकी-बी० 'विध' गत्यामित्यस्य निपूर्वस्य घञि निषेधः । प्राणातिपाताऽऽदिनिवृत्तिः प्रयोजनमा नेपेधिक प्राणातिपा सनिवृत्तायां तम्याम्, घ० १ अधि । आय• । उत्तः । निषेधो गमनादिव्यापारपरिद्वार: स प्रयोजनमा ने बेधिकी। बृ० २३ । जीत० । निषीदनस्थाने, जी० ३ प्रति० ४ निषेधः प्रमादेश्य आत्मनो व्यव
स्था
निगम
धिकी। ग० २ अधि० । निषेधेन निर्वृत्ता नैषेधिकी । व्यापारा स्तरनिषेधरूपाय सामाचाय्यम साधये प्रविशतो १००) बस १ ८० । घ० । रा० प्रा० म० । निषेधनासंवृतगात्र चेष्टानिवारणेन नियोजनाच या शयावेशकिया सा नैषेधिकी । पञ्चा० १२ विव० । सामाचारीभेदे, पञ्चा।
५३७
Jain Education International
१०
पिसीहिया
साम्प्रतं नैधिकीमाह
एवोपवेसे, खिसीहिया तह णिसिद्धजोगस्स । एस्सेसो उचिओ, इयरस्स ण चैव नस्थिति ||२२|| मुकेनाश्वन्यायेन ज्ञानादिकार्यल प्रवेशवेशने नैधिकी सामाचारीविषय तथेत्यवग्रहप्रवेशापेक्क्या विशेषणान्तरसमुच्चयार्थः तरुत्रेदम्निषिकयोगस्येति । अथवा तथाऽऽगमन्यायेन निषिद्धयोगम्य निरुद्धा सदस्यापारस्य कस्मादियमस्वाद- एतस्य निषियोगस्य एष देवेचिकीम्स्याम्य योग मे
चार इत्यन्ये, उचितः संगतः । विपर्ययमाह - इतरस्यानिविरू योगस्य पुनः नै उचित एष इति प्रकृतम् । चशब्दः पुनरथेः । स च सम्बन्धित एव । कस्मानोचित इत्याह-नास्तीति न वि द्यते अन्वर्थ इति कृत्वा । इति गाथाऽर्थः ॥२२॥
अथ कस्मादवग्रहप्रवेशे नैधिकी विधेयेत्यत श्राह -
गुरुदेवोग्गहमी जो व होति परिभोगो । इहफलसागो सर्प, अफिमसाहगो इहरा ||२३|| गुरुदेवाचभूम्या वाचायेदेवाधिदेवाश्रयभुवः यानप श्राशातनापरिहारप्रयत्नेनैव चैत्रशब्दोऽवधारणे । भवति वर्तते परिभोगः । स च किंभूतः ?, इत्याह- इष्टफलसाधकः ईप्सितार्थनिष्पादक, कर्मकय हे तुरित्यर्थः । सकृत्सर्वदा । उ कम्यतिरेकमानिसका कर्म
रथाऽन्यथा, अप्रयत्नत इत्यर्थः । गुरुदेवावप्रद भूमेः परिजोग इति प्रकृतम् । तत्र रूपमावश्यके महितम् दधः"ययमाणमेोदो उदो गुरुणो " इति। देवावप्रहस्तु न क्वापि ग्रन्थे दृष्टः, केवलं भएयमानः श्रुतः । यथा-"सत्योदो] पतिविदो जनमज्जिमो वेष 1 कोसों सद्दित्थो, जद्दएण नव सेस विच्चालो ॥ १ ॥ " इति गाथाऽर्थः ॥ २३ ॥
देवानुमेरेव प्रयत्नपरियां समर्थयन्नाहएचो ओसरणाssदिस, दंसणमेचे गवाऽऽदिग्रोसरणं । सुच्चइ चेयसिहरा- इएस सुस्सावगाणं प ||२४|| ( पत्तो ति) यतो गुद्यवग्रहभूमेः प्रयत्नपरिजोग इष्टफलाको भवतोsस्मात्कारणात्, अत्रसरणाऽऽदिषु जिनसमवसरणप्रभृतिषु विषयभूतेषु तेषामित्यर्थः । षष्ठयर्थत्वात्सप्तम्याः । आदिशब्दात्समबरण सम्बन्धिमन्द्रध्वज चामरतारणादिपरिदर्शनमा सजिश्यशिविकाप्रभूतियो देवानज्योऽवतरं प्रयविशेषणम् श्रूयते च तेषु तेष्ास्यानकेषु तथा शिखरादिषु जनमनशिखरभृतिषु पचामित्यर्थः दर्शनमात्र इति वर्त
1
पि श्रमणोपासक विशेषाणामपि सभवसर जिन भवनाऽऽदि षु प्रयेामानामिति गम्यते सुसाधूनां पुनद्यये शेप्रान विशेष इत्यादिः सु
णं चेतरेषामुक्तविधेरन्यथात्व संभवोपदर्शनार्थम् । इति गाथाsu: 1128 11
श्रथ यस्य नैवेधिको भावतो भवति, तमनिधित्सुराइजो होइ निसिरूपा, हिसीदिया तस्स भावतो होइ
For Private & Personal Use Only
www.jainelibrary.org