________________
चिदि
39
प्रत्रोक्तम्- " -" विद्यया राजपूज्यः स्यात्, विद्यया कामिनीप्रियः । विद्या हि सर्वलोकस्य, वशीकरण कार्मयम् " ४२॥ इति । तथा धननिधिः कोशः। धारयनिधिः कामारमिति । अनन्तरं निधिका सच इयतः पुत्राऽऽदि मावतस्तु कुशलानुष्ठानरूपं ब्रह्म । स्था० ॥ ता० ३ उ० । भाएकागारे, झा० १ ० ३ म० । महापुरुषाणां चक्रवर्तियां संबन्ध निधिप्रकरणमाहएगमेगे णं महानिही नवनवजोयणाई विक्खनेणं पाते। एगमेगस्स णं रथो चाउरंदचहिस्स नव महानिहीओ पछताओ । तं जहा
नेस पंकुए पिं-गजेय सन्त्रस्य महापचमे । काले व महाकाले, माणवगमहानिड़ी संखे ॥ १ ॥ "गमेगे" इत्यादि सुगमम् नबरं
नेसपम्मि निवसा, गामागरनगरपट्टणाणं च । दोगणमुदमवाणं, संधाराणं गिहाणं च ॥२॥
( ११५१ ) अभिधानराजेन्द्रः ।
इह नियानायकदेवयोरभेदविवक्षा नेसपों देवः तस्मि म्सति, तत इत्यर्थः । निवेशाः स्थापनानि अभिनवप्रामादीनामिति । अथवा चक्रवर्तिराज्योपयोगिन्यादि सर्वा या नव निधिष्ववतरन्ति नवनिधानतया व्यवहियत इत्यर्थः । तत्र ग्रामाऽऽदीनामभिनवानां पुरातनानां च ये स. विदेश निवेशनानि ते सर्पनिधी वर्तन्ते सर्पनिधितया व्यवाहियन्त इति भावः । तत्र ग्रामो जनपदप्राय लोकाधिष्ठितः, आकरो यत्र सन्निवेशे सबाऽऽयुत्पद्यते न करो यत्रास्ति
करम, पचनं देशीस्थानं दोषमुखं जलपथस्थलपचयुकम महम्यमविद्यमानप्रत्यासत्रावास, स्कन्धावारः कटकनिवेश भवनमिति ॥ २ ॥
गणिस्स व बीया मालुम्माहास्स नं पमाणं च । पारस य बीयाणं, उप्पती पंडुए अणिया ||२॥ गणितस्य दीनाराऽऽदिपूगफल दिखणस्य चकारस्य ययातिसम्बन्ध स च दर्शविध्यते तथा बीजानां विन्ध भूतानां तथा मानं टिकादि तद्विषयं यत्तदपि मानमेव धान्याऽऽदिमयमिति माया योग्याला 35 ि चयं यत्तदभ्युमानं खगुमाऽऽदि परियमित्यर्थः । ततोसमाहारः कार्यः । ततस्तस्य च किमित्यादयश्प्रमाणं चकारो सम्बन्ध एव दर्शविष्यते। सत्यकेत मिति विपरिणामेन सम्बन्धः । तथा धान्यस्य ब्रीह्या देवजानां च तद्विशेषाणामुत्पति या सा पाके पाकनिधि विषया सदस्यापारोऽयमिति माषः प्रणितीका जिनाऽऽदिभिरिति ॥ ३ ॥
सव्वा आचरणविदी, पुरिसाणं जा य होइ महिलाएं । आमा इस्वीप, पिंगलवणिहिम्मि सामणिया || कण्ठया ॥ ४ ॥
राईसम्बरणे, चउदस पनराई चकवहिस्स । उपमंत व ए-िदिपाई पंचिदियाई च ॥ ५ ॥ बहरमनैवम्-स्नान्ये केन्द्रियाणि चाऽऽदीनि सापसाथि येनापकादीनि सप्त, उत्पचन्ते भवन्ति, पानि
Jain Education International
फिदि
चक्रवर्तिनस्तानि सर्वाणि सर्वरत्ने सर्वरत्ननामनि निधा रूहव्यानीति जावः ॥ ५ ॥
बत्याण य उप्पत्ती, निप्फची चैव सव्वजत्तीणं । रंगाण य धोवाण य, सख्या एसा महापहमे ।। ६ ।।
वखायां वासां योत्पतिः सामान्यतो, या च विशेषतो निष्पतिः सिद्धिः सर्व सर्वकाराणां सर्वा प्रकयः प्रकारा येषां तानि तथा तेषाम् । किंनुतानां वस्त्राणामियाद-रङ्गायां रङ्गवतां रकानामित्यर्थः घोतानां शुरूस्वरूपाणां सर्वेषामहाय महापद्मद्यनिधिविषया ॥ ६ ॥ काले कालयाणं नम्बपुराणं च ती वासेसु सिप्पस कम्पाणि य, तिथि पयाए हियकराई ॥ ७ ॥
काले कालनाम्नि निधौ, कालानं कालस्य शुभाशुरू स्यार्म वर्तते ततो ज्ञायत इत्यर्थः किमित्याह-नवीन वस्तुविषयं नव्यं, पुरातनवस्तुविषयं पुराणं, शब्दावर्तमान वस्तुविषयं वर्तमानं, (तीसु वासेसु सि ) अनागतवर्षत्रयषिप्रथमतीत वर्धत्रयविषयं चेति । तथा शिल्प काळ निधी वर्त्तते, शिल्पशतं च घट १ लोड़ २ चित्र ३ वस्त्र ४ नापित ५ शिल्पानां प्रत्येकं विंशतिमेत्यादिति तथा कर्माणि च कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः । एतानि थि कालानशिल्पकर्माणि प्रजाया होकस्य हितकराणि निर्वा दाभ्युदयत्वेनेति ॥ ७ ॥
$
"
लोहस्स य उप्पत्ती, होइ महाकाले आगराणं च । रुष्पस्स सुत्रास्त य, मणिमुत्तसिलप्पवालां ॥ ८ ॥ लोडस्योपसर्महाकाले निधो भवति वर्तते तथा भा राणां च मदादिखाकानामुत्यधिकरी का पर्व प्यानामुत्पतिः सम्बन्धनीया केवलं मणयन्द्रकान्ता उदयः, मुख्य मुकाफलानि, शिलाः स्फाटेकाऽऽदिकाः प्रवाझानि चिमणीति ॥
जोहाण य उप्पत्ती आवरणाय च पहरयाणं च । समाय जुकणी माणवर दमनीई व ॥ ए ॥ योधानां शूरपुरुषाणां योत्पत्तिरावरणानां संनाहानां प्रदर नखांसा दुरुनीतिश्च व्यूहरचनादिलक्षणा मा णवके निधौ निधिनायके वा नवति, ततः प्रवर्तत इति भावः । दण्डेनोपलक्षिता नीतिर्दएमनीतिश्च सामाऽऽदिश्चतुर्विधा । अत याला उदंडनी, मायगवड दो
भरहस्स । " ॥ ६॥
विहि णामयविही, कव्वस्स चउव्विहस्स उप्पची । संखे महानिहिम्बी, मयंगाणं च सम्मेसि ॥ १० ॥ नाख्यं यं तद्विस्ताकरणप्रकारों, नाटकं चरितानुसार नाटक लक्षणोपेतं तविधिश्व, पदध्ये द्वन्द्वः । तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोकृष्णपुरुषार्थयति कदमयस्य १, अथवा भाषानिव २, अथवा समविषमार्द्धसमवृच्चरुतया गद्यतया चेति ३, पाद्यपद्ययपदमेदवस्पति उत्पा
महानिधो भवति तथा सूर्याङ्गायां च सदाऽऽदीनां सर्वेषामिति ॥ १० ॥
For Private & Personal Use Only
www.jainelibrary.org