________________
(२१२७) अभिधानराजेन्द्रः ।
णिव्वाण
1
ज्ञानसुखापगमः तदसावे च तो सदाऽवस्थितत्वात् कथमनित्यम् । न च तनधर्माः सर्वे यत्ति जीवगतद्रव्यत्वा मूर्तस्वाऽऽदिनिर्व्यभिचारात् । ततश्च चेतनधर्मस्वादयनैकान्तिको हेतु तथा कृतकत्वादिण्यनैकान्ति कः घटायेन व्यभिचारात् बम सिद्ध ज्ञानसुखयोः स्वाभाविकत्वेन कृतकत्वाऽऽद्ययोगात् । श्रावरणावाचकारणाभावेन च तसिरोजामात्रमेव निवर्ततेन पुनस्ते क्रियेते, घटाऽऽदिवत्: नाप्यभूते प्रादुर्भवतः, विद्युदादिवत, येन तयोरनित्यत्वं स्यात् । न हि घनपटलापगमे चन्द्रज्योस्वायाः सूर्यप्रभाया वा तिरोभावमात्रनिवृत्ती इतकत्वम्, अनूतप्रादुर्भावो वा वक्तुं युज्यत इति ।
विशिष्टेन रूपेण कृतकत्वादनित्ये सिस् ज्ञानसुखे, प्रतिक्षणं च पर्यायरूपतया पविनाशे ज्ञानस्य विनाशाद, सुखस्यापि प्रतिसमयं परापररूपेण परिणामादेयो सर्दि सिद्धसाध्यतेति दर्शयति-" उपायडिए" इत्यादि इथमारमाकाशघटा 35दिरूपस्य सर्वस्वापि वस्तुस्तोमस्य स्थित्युत्वादयस्वानाध्यान्युपगमात्सु खज्ञानयोरपि कथञ्चिदनित्यत्वाढू नायं तदनित्यत्वाऽऽपतिलक्षणोऽस्माकं दोष इति ॥ २०१४ ॥
तदेवं जीवस्य सदवस्थालकणं निर्वाणं, निवृचस्य च निरुसुखसद्भावं कितः प्राय बेोकद्वारेणापि वरसाधनार्थमाद्
न ह वै ससरीरस्स, पियऽप्पियावहतिरवेमादि व जं । तदमोक्ले नासम्म व, सोक्खाजावमिव न जुचं । २०१५।
"सबै सशरीरस्य प्रियाप्रिययोरपतिरस्ति""अश रीरं वा वसन्तं प्रियाप्रिये न स्पृशतः " इति च यद्वेदोक्तं, तद्मोमाजीवकर्मणोर्वियोपगम्यमाने इत्यर्थः तथा मतिरनि प्रायते इति वचनाद मुकासर्वधा माशे वा जीवस्वाऽभ्युपगम्यमाने सच्चे वा मुकाऽमनः सुखा भाव प्रमाणे न युक्तं प्राप्नोति - अभ्युपगमविरोधस्तवत्यर्थः । अनेन हि वाक्येन किन यथोको मोक्षः, मुकौ च निकर्मणो जीवस्य सवं, निरुपममुखं च तस्य पतानि त्रीयपि अभ्युपगम्यन्ते तच पुरस्ताद्वयकीकरिष्यत्रि. तयस्य निषेधं कुर्वतस्तत्राभ्युपगमविरोध इति भावः ॥२०१५॥ अत्रान्ती परित्य मध्ययतं जीवनाशनविन मयुपगमंदिरोधं परितु तात्परः प्राद
सच्चिय, सुहदुक्खाई पियऽपि च । ताईंन फुर्सत नहं, फुडमसरीरं वि को दोसो || २०१६ || "" इत्यादिवेदवाक्यस्य किस परोष्मुमचे मन्यतेशरीरः सर्वनाशेन नटः खरविपाकल्प पत्रोच्यते तमेतू समशरीरं नष्टं प्रियाप्रिये सुखदुःखे यन स्पृशतः, तत्स्फुटमेष दुभ्यत चेदन नष्टस्य सुख अस्पर्शायोगाव, महारिशम्देन
जीवनाशाभिधानात्। एवं जुते चास्य वाक्यस्यायें मुखबस्य निर्वाणप्रदीपस्येव सर्वनाशमभ्युपगच्छतां कोऽस्माकमम्युपगमविरोधलक्षणो दोषः १ न कश्चिदपीति परानिप्राय इति ॥ २०१६ ॥
Jain Education International
शिव्त्राण
अत्र प्रभासस्य भगवान् बोघान्यथात्वमवगम्य, पतेषां वेदपदानां यथाऽवस्थितमर्थ म्याविषयामुरादबेगपाणय अर्थ न सु जाखसि इमाथ तं सुणयु । असरीरव्यवसो, अपणो व्य स निवेद्दाओ । २०१७ | न निसेो य न म्मि तव्बिहे चैव पञ्चओ जेण । वेणासरीरगणे, जुतो जीवो न खरसिंगं ।। २०१० ।।
!
66
"
आयुष्मन् ! प्रभाव न केवलं कि, वेदपदानाममीचामर्थ त्वं न जानासि ततस्तं न इत्यादि सुष्ठु पूर्वा सुगमत्वाद गाथा व्याख्यातं तदपि सुखप्रतिपश्यर्थ व्याख्यान इति निपात निषेधार्थ । 'द इनिपातयं दिशम्दार्थत्वाद्यस्मादर्थे । सह शरीरेण वर्त्तत इति सहरी जीवस्तस्य सरीरस्वेत्यत्र पत्रकारो द्रष्टव्यः । ततश्चायमर्थः यस्मात् सशरीरस्य जीबस्य प्रियाप्रिययोः सुखदुःखयोरपइतिर्विघातोऽन्तरं नास्ति, न स्वशरीरस्य ; तस्मादशरीरं शरीररहितं मुक्त्यवस्थायां वसन्तं वोकान्तस्थितं जीवं प्रियाप्रिये सुखदुःखे न स्पृशतः । इदमुकं भवति यावदयं जीवः सशरीर तात् सुखेन दुःखे न या अन्यतरेण कदाचिदपि न मुच्यते । मस्यौ कणवेदनया सुखदुःखाय कदाचिदपि न स्पृश्यत इति। एवंभूते चार वाक्यस्यायें सति योऽयमशरीरव्यपदेश अस सत एच विद्यमानस्यैव जीवस्य मुक्तयचथायां विधीयते नतु सर्वथा नष्टस्य । कुत इत्याह-निषेधात् श् यो यस्य निषेधः स तस्य सव एव विधीयते, न त्वसतः, यथाऽधन इति, अत्र सत एष देवदत्तस्य धननिषेधो विधीयते, न स्वसतः खरविषाणस्था आन विद्यते शरीरं यस्येत्येवं निषेधाद्यपदार्थ जीव एव कथं प्रतीयते ?, इत्याह-" न निसेदओ य" इत्यादि व्यास्थानतो विशेषप्रतिपत्तेः पर्युदासवृत्तिना नत्रा निषेधो नम्निषेधस्तस्माननिषेधात् कारणात् सशरीरादन्यस्मिंस्तद्विध
"
शरीरसदृशे दिपदार्थसंप्रत्ययो विशेष यथा " न ब्राह्मणोऽब्राह्मणः " इत्युक्ते ब्राह्मणसदृशः कत्रियाऽऽदिरेव गम्यते, न तु तुवरूप भावः च "नभियुक्तमन्यस
शाधिकरणे लोके तथाहार्थगतिः " इति । इह च शरीरसदशोऽशरीरो जीव एव गम्यते, द्वयोरप्युपयोगरूपत्वेन सहशत्वात् । न चेद शरीरं सादृश्यबाधकं तस्य जीवन सह नीरन्यायतो खोली भूतत्वेने करवादिति । तदेवं वेग - त् कारणात् ननिषेधादयति पायें सम्ब त्ययो भवति, तेन तस्मात्कारणात्. अशरीरं वा वसन्तम् ' इत्याह जीव वाशरीरो युज्यते, न तु खरविषाणं रूपोऽभवत्यर्थः । तदेवमशरीरमिति व्याख्यातम् । ॥। २०१७ | २०१८ ॥
इदानी" या वसन्तम् " श्वेतद्वाचिश्यामुरादजं व वसंत संत, तमाद वासदयो सदेहं पि
न फुसेज्ज बीयरागं, जोगिण मिट्टेयरविसेसा ॥। २०१६॥ यस्माच्चाशरीरं कथंभूतम् १, वसन्तं लोकाग्रे निवसन्तं ति मितियावत् अनेन विशेषखेन तमशरीरसन्तं विद्यमानमाद्, न स्वसद्भूतं सनस्य सम्स्यात् । तस्मात्कथं जीवनाशरूपं निर्वाणं स्वाद न केवल
मु
For Private & Personal Use Only
www.jainelibrary.org