________________
( २१२१ ) अनिधानराजेन्: ।
शिव्याण
तत्र सुखभ्यपदेशः प्रवर्तते स उपचारात् । न चोपचारस्तथ्यं पारमार्थिकं विना क्वापि प्रवर्त्तते, माणवकाऽऽदौ सिंहाऽऽग्रुपचारवदिति ||२००६ ॥ ततः किमित्याहतम् नं च तं तच्च संस्स्सं । मुणोऽाबाद व सिप्पडियारप्पसईओ |२००७ ।। तस्माद्य मुकस्य संधिदेव निरुपचारितम् । कु स्वाभाविक नितीकाररूपस्य तस्य प्रतेरुत्पत्तेः । कथम् ? अवश्यम् सति दुःखये सांसारिकं दि सर्व पुण्यफलमपि दुःखरूपतया समर्थितं, ततः पापफलम्, इतरच्च सर्वे दुःखमेवेहास्ति नान्यत्, तच्च मुक्तस्य कीएम; श्रतस्तत्संक्षये श्रवश्यंतया यत् तस्य निष्पतीकारं स्वाभाविक खिद्यते तदेव तथ्यम् कस्य है, विशिष्य तोऽनावाथस्य मुनेरिव ।
उक्तं च" निर्जितमदमदनानां, वाक्काय मनोविकाररहितानाम् । विनिवृत्तपराशाना-मिहैव मोक्तः सुविहितानाम् ”| १ | इति । २००७ | अथवा प्रकारान्तरेणापि मुतस्य तथ्यसुखसंभवमादमह वा नामयोऽयं, जीवो नाथोनपाइ चार करणमयुग्गद् कारि, सव्वाऽवरणक्खए सुधी । २००८ | तसो जीवो, पावं तस्सोवपाइयं नेयं । पुमग्गहकारि, सोक्खं सव्वक्खए सयलं ॥ २००॥ यथा वाऽनन्तज्ञानमयोऽसौ स्वरूपेण जीवः । तदीयज्ञानस्य च मत्यावर ऽऽदिकमावरणमुपघातकं मन्तव्यम् । करणानि विप्रियाणि तज्ज्ञानस्य, सूर्याऽऽतपस्य तदावारकमेघपटलदिपक काणि सर्वाऽऽवरणक्षये तु नबुद्धिनिंर्मलता सर्वथाऽवभासकत्वलकणा भवति । प्रकृतयोजनामातथा तेनैव प्रकारेण स्वरूपतः स्वाभाविकान्त समय जीवः, तस्य च सुखस्यैवोपघातकारकं पापकर्म वि पुण्यं त्वनुत्तरसुरपर्यन्तसुखफलं तस्य स्वाभाविक सुखस्यानुग्रहकारकम् । ततः सर्वाऽऽवरणापगमे प्रकृष्टज्ञानमिव समस्त पुण्यपापकये सकलं परिपूर्ण निरुपचरितं निरुपमं स्वाभाविकमनन्तं सुखं भवति सिद्धस्येति ॥ २००८ || २००६ ॥ अन्येन वा प्रकारेण मुक्तस्य तस्य सुखसम्भवमाहजवा कम्मरखयओ, सो सिचाइपरियई लभइ । तह संसाराईयं, पावर तत्तो च्चिय मुहं ति || २०१० ।। यथा वा सकलकर्मक्कयादसौ मुक्तात्मा सिद्धत्वाऽऽदिपरिण• ति मते तन एव सकलकर्मकयात् संसारातीतं वैषयि सुखाडियरूपं नियमं तयं सुखं प्राप्नोति । एतेन यदुक्तम्-" की वायु पापत्वेन कारणानाचासुखः श्रो मुक्ताऽऽत्मा, व्योभवत्" इत्येतदपि प्रत्युक्तं द्रष्टव्यम, कारणाभावाद' इत्यस्य हेतोरसिक सफल जन्यत्वेन मिसुखस्य सकारकत्वादिति ॥ २०१० यदुक्तम्- " श्राधारो देदो किवय, जं सुदक्खोवलीणं " (२००३) इति; तत्राऽऽह
सायासायं दुबलं तम्बिरम्मिय सुहं जो वेणं ।
Jain Education International
•
शिब्वाय
देहिंदिप दुक्खं सोक्खं देहिंदियाभावे || २०११ ।।
ननु यत्पुण्यफलं खातं सुखतया लोकव्यवहारतो त रसवे दुःखमेदेश्यनन्तरमेव समर्थितम् । तु पापफल
निर्विवादं दुःखमेष । एवं च सति सर्वे दुःखमेवास्ति सं सारे, न सुखम् । तच्च दुःखं सिकस्य सर्वथा कीणम । अतस्तद्विरदे यद्यस्मात्सस्य स्थानावि, निरुपममनन्तं च युसिमेव सुखं तेन तत्कारणात् पारिशेष्यन्यायात् सं सारिवामेच जीवानां देहेन्द्रियेष्वाधारभूतेषु यथोकस्वरूपं दुःखम् सुखं तु देहेन्द्रियजाब सिनःशेष दुःखत्वेन तस्य तत्र युक्तिसित्वादिति ॥ २०११ ॥
अथवा देहेन्द्रियाभावे सुखाभावलक्षणो दोषस्तस्य जवतु वः, किमित्याह
जो वा देहिं दिव, सुमिच्छतं पय दासोऽयं । संसाराईपमिदं धम्मंतरमेव सिद्धिमुहं ।। २०१२ ॥
यो वा कश्चित् संसाराजिनन्द) मोदमूढः परमार्थादर्शी विषया मिमात्रको देहेन्द्रियजमेव सुखं मन्यते, न तु सिद्धिसुखं, तस्य स्वप्नेऽदर्शनात् तस्यवादिनः संखारचिपके मोके प्रमाणतः साधिते सति "निःसुख, सिर, देदेन्द्रियाभावाद" त्यो भवेत् नवा संसारातीतं पुण्यपापफलसुखदुःखाज्यां सर्वथा विलक्षणं धर्मान्तरनृतमेवानुपमम निरुपचरितं सिद्धिमुखमिच्छतामिति । २०१२ ॥ अत्र प्रेर्यमाशक्य परिन्नाह
कह न मे ति मई, नाखाणाबाट ति ननु नणियं । तदणिचं नाणं पिय, चेयणधम्मोत्ति रागो व्व । २०१३ | अत्रैवंभूता मतिः परस्य भवेत्-नन्विच्छन्ति भवन्तः सि स्य यथोक्तं सुखं किन्तु नेच्छामातो वस्तुसि अपि तु प्रमाणतः; ततो येन प्रमाणेन तत्सिद्ध्यति तद्वक्तव्यम् । अनुमानेन तदनुमीयत इति त् केनानुमानेन तदनुमेयम्अनुमीयत इत्यर्थः प्रबाह तिन मि ति।" मन भणितमत्रा प्रागनुमानं सिस्य सुखं का नत्वे सत्यनाबाधत्वादू, मुनिवदिति । पुनरपि परः प्राऽऽह-यये नित्यं सुखं ज्ञानं व सिकस्य चेतनधर्मत्वाद, रागव दिति ॥ २०१३ ॥
अथवा हेत्वन्तरमाह
कयगाइभावो वा नाऽऽवरणाऽडबाहकारणाजावा । उपायनिंग-सहावओो वा न दोसोऽयं ॥ २०१४।। अथवा विस्व सुखज्ञाने तपप्रभृतिष्टानुष्ठनिन क्रियमाणत्वात् श्रादिशब्दादभूतप्रादुर्भावात् घटवदिति । अत्रोचरमाह--" नावास्यानि नसुखे। कुतः ? आवरण चाऽऽबाधयाऽऽवरणाऽबधी तयोः कारणं हेतुस्तस्यानावात् श्राकाशवदिति मुम्भवति सिकस्य ज्ञानं सुखं यद्यपगच्छेत् तदा स्यादनित्यम्, अपगम कानस्याssवरणोदयात्, सुखस्य त्वाबाधहेतु जुतादसात वेदनीयो दयाssदिकारणाद्भवेत्, आवरण वेदनीयाऽऽद्दीनि च मिथ्यात्वाssदिभिर्बन्धदेतुभिर्बध्यन्ते, ते च सिद्धस्य न विद्यन्ते, अतस्तदभाषावू नाऽऽवरणाssवा धाकारण सद्भावः, तद्जावाश्च न सिकस्य
1
"
For Private & Personal Use Only
,
-
www.jainelibrary.org