________________
(२१२३) पिव्वाण अभिधानराजेन्दः ।
णिव्वाण नित्यो मुक्ताऽऽत्मा, द्रव्यत्वे सत्यमूर्तत्वात् (दब्बतय त्ति)यथा अकालादिसामन्यन्तरं प्राप्य पुद्गल परिणामवैचित्र्याद्रव्यत्वे सत्यमृतेत्वान्नित्यं नमः । श्राह-नन्वनेन दृष्टान्तेन व्याप- दिन्द्रियान्वरग्रहणं स्पशनरसनाऽऽदीजियग्राह्यतामायान्ति। करवाऽऽद्यपि सिध्यति जीवस्य । तथाहि-विभुापकः सर्वगतो तथादि-सुवर्ण पत्रीकृतं चक्षुह्यं भूत्वा शोधनार्थजीवः, द्रव्यत्वे सत्यमूर्तत्वात् , यथा नभः । तदेतन्न । कुतः, मन्नौ प्रतितं भस्मना मिलितं सत्स्पर्शनेन्द्रियग्राह्यतासर्वगतत्वबाधकानुमानसद्भावात्। तथाहि-त्वपर्यन्तदेहमात्र. मेति, पुनः प्रयोगेण जस्मनः पृथक् कृतं चाविषयताव्यापको जीयः, तत्रैव तद्गुणोपलब्धेः, स्पर्शनवत्, इत्यनुमानाद् मुपगच्छति । लवणसुरागीहरीतकीचित्रकगुमाऽऽदयोऽपि प्राक बाध्यते सर्वगतत्वं जीवस्व । एवं " न बध्यते, नापि मुच्यते चक्षुरिन्छियग्राह्या भूत्वा पश्चात्सूपाऽऽद्यन्ते बौषधसमुदाये च जीवः,न्यत्वे सत्यमूर्तत्वात् , नभोबद" इत्याद्यपि दूषणं, ". काथचूर्णावलेहाऽऽदिपरिणामान्तरमापनाः सन्तो रसनेन्छिय. ध्यते पुण्यपापकर्मणा जीवः, दानहिंसाऽऽदिक्रियाणां सफलत्वा- संवेद्या भवन्ति । कपूरकस्तूरिकाऽऽदीनामपि पुमलाश्चक्षुर्गाद्या त्, कृष्यादिक्रियावत, तथा विघटते सम्यगुपायात्कोऽपि जी. अपि वायुना दूरमुपनीता प्राणसंवेद्या भवन्ति । योजननवकातु यकर्मसंयोगः, संयोगत्वात् , काञ्चनधातुपाषाणसंयोगवदू"
परतो गतास्तथाविधं कश्चित्सूक्ष्मपरिणाममापा नेकस्या:इत्याद्यनुमानात्परिहर्तव्यमिति ॥ १९८५ ॥
पौन्छियस्य विषयतां प्रतिपद्यन्ते इति । अनया दिशाऽल्याऽपि अथवा-किमेकान्तेन बहाऽऽग्रदैमोक्षस्य नित्यत्वं साभ्यते,
पुमतपरिणामता चित्रा भावनायेति ॥१६८९॥ सर्वस्यापि वस्तुनः परमार्थतो नित्यानित्यरूपत्वात् ,सत्कटा- अथास्यैव पुसपरिणामवैचित्र्यस्य प्रस्तुते योजनार्थमाहनुत्कटपर्यायविशेषविवक्तामात्रेणैव हि केवलम 'इत्यादिव्यप.
एगेगेदियगका, जह वा दबादयो तहा गया। देश इति दर्शयन्नाह
हो चबुग्गज्झा, घाणिदियगज्यानि ॥
१०॥ को वा निच्चग्गाहो, सव्वं चिय विभवभंगविश्मइयं । पज्जायंतरमेस-प्पणादनिच्चाश्चत्रएसो॥ १६॥
बायुः स्पर्शनेम्ब्यिस्यैव प्रायः, रसो रसनस्यैव, गन्धो घाण.
स्यैव, रूपं चक्षुष एव, शब्दस्तु श्रोत्रस्यैव प्रायः । तदेवं यथा अथ कथञ्चिदनित्यत्वेऽपि मोकस्य न किञ्चिद् नः कूयत ति
बारवादयः पुरुमा एकैकस्य प्रतिनियतस्येछियस्य ग्राह्या भूभावः । वह "कालतरनासी वा घडो ब्य" इत्यादिगाथाः प्रा
स्वा पश्चात्परिणामान्तरं किमप्यापना इन्द्रियान्तरमाह्या अपि गपि षष्ठगणधरे बन्धमोक्कविचारे व्याख्याता एव । ततो यदिह
भवन्तीति स्वयमेव गम्यते । तथा प्रस्तुता अपि प्रदीपगता न व्याख्यातं, तत्ततो (प्रन्धतो)-5वगन्तव्यमिति ॥ १९८६॥ माम्नेया: पुदलाचतुह्या जूत्वा पश्चाद्विध्याते तस्मिन् प्रदीप अथ प्रथमपते यदुक्तम्-' किं दीवस्स व नासो निब्बाणं'। त पव तामसीताः सन्तो घ्राणेन्द्रियग्राह्यतामुपयान्ति,तरिक(१९७५) इत्यादि । तत्रोत्तरमाह
मुच्यते ..."किं दीसए न सो सक्खं ति" (१९८८)निनु घाणे. न य सव्वहा विणासो-ऽणास्स परिणामओ पयस्सेव । जियेणोपलभ्यते एव विध्यातप्रदीपविकार इति ॥१६६०॥ कुंभस्म कवालाण व, तहाविगारोक्तंनाओ ॥१८॥
यद्येवं, ततः प्रस्तुते किमित्याहन प्रदीपानलस्य सर्वथा सर्वप्रकारैर्विनाशः, परिणामत्वात् , जह दीवो निव्वाणो, परिणामंतरमित्रो तहा जीवो। पयसो दुग्धस्येव । अथवा-यथा मुझराऽऽद्याहतस्य कपालतया
भाइ परिनिव्वाणो, पत्तोऽणावाहपरिणामं ॥१६६१|| परिणतस्य घटस्य, यथा, वा चूर्णिकृतानां कपालानाम् । कुतो न सर्वथा विनाशः ?,श्त्याह-तथा तेन रूपान्तरप्रकारेण विका
यथाऽनन्तरोक्तस्वरूपपरिणामान्तरं प्राप्तः प्रदीपो निर्वायः' रस्य प्रत्यकाऽऽदिप्रमाणोपसम्भादिति ॥ १९८७ ॥
इत्युच्यते,तथा जीवोऽपि कर्मविरहितकेवलामूतेजीवस्वरूपभा. अथ प्रेये, परिहारं चाह
बलक्षणमबाधं परिणामान्तरं प्राप्तो निर्वाणो निति प्राप्त उ. जइ सन्चहा नानासो-ऽणलस्स किं दीसए न सो सक्खं में
च्यते । तस्माद् दुःखाऽऽस्कियरूपा सतोऽवस्था निर्वायमिति
स्थितम् ॥ १६६१॥ परिणाममुहुमयाओ, जलयविगारंजणरन ब १एन्न
तहि शब्दादिविषयोपभोगाजावाग्निःसुख पवायमिति चेत् । यदि सर्वथाऽनलस्य न नाशस्तर्हि विध्यातानन्तरं किमित्य
नैषम् । कुतः?, श्त्यार-- सौ साक्वान्न दृश्यते । अत्रोत्तरमाह-(परिणामेत्यादि)वि. म्याते प्रदीपेऽनन्तरमेव तामसपुलरूपो विकारः समुपलभ्यत
मुत्तस्स पर सोक्खं, णाणाणावाहो जहा मुणियो। एव, चिरं चासौ पुरस्ताद्यन्नोपलभ्यते, तत्सूक्ष्मसुक्ष्मतरपरि
तकम्मा पुण विरहा-दावरणाऽऽवाहहेकणं ॥१एएशा णामनावात् । तथाहि-विशीर्थमाणस्य जलदक्यापि यः कृ- मुक्तस्य जन्तोः परं प्रकृएमकृत्रिमममिथ्यानिमानजं स्वाभाविकं. पणाम्रपुमनविकारः स परिणामसौदम्यानोपलज्यते। तथाऽज. सुखमिति प्रतिज्ञा। (णाणाणावाहउ ति) ज्ञानप्रकर्षे सति ज. नस्थापि पबनेन हियमाणस्य यत्कृष्टरज नहीयते, तदपि प. मजराव्याधिमरणेष्टवियोगारतिशोककत्पिपासाशीतोष्णकामको. रिणामसौदम्यानोपलभ्यते, न पुनरसत्वादिति ॥ १९८० ॥ धमदशाठ्यतृष्णारागद्वेषचिन्तीत्सुक्या ऽदिनिःशेषाबाधविर-- चित्ररूपश्च पुलपरिणाम इप्ति दर्शयन्नाह
हितत्वादिति देतुः। तथाविधप्रकृष्टमुनरिव । यथोक्तावाधरहि
तानि काष्ठादीन्यपि वर्तन्ते,परं तेषां शानाभाचान सुखम,अतहोऊण इंदियंतर-झा पुणरिदियंतरग्गहणं ।
स्तव्यवच्चेदार्थ ज्ञानग्रहणम् । कथं पुनरसौ प्रकष्टज्ञानवान, खंधा एंति न एंति य,पोग्गलपरिणामया चित्ताए भावाधरहितश्च, इत्याह-(तहम्मेत्यादि) तद्धर्मा प्रकृष्टज्ञानानाद सुवर्णपत्रलवणसुरागदरीतकीचित्रकगुमाऽऽदयः स्कन्धाः पाधधान मुक्ताऽऽत्मा । कुतः ?, बिरहाद-भभावात् । केषाम् , पूर्वमिन्द्रियान्तरमाह्याश्चरादीन्द्रियविषया भूत्वा पुनन्यके- । भावरणतनामावाघदेवनां च । पतकं भवति-कोणनिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org