________________
णिव्वाण
दुक्खक्खयाइरूवा, किं होज्ज व से सोऽवत्था १ । १६७५ | आयुष्मन् ! प्रभास ! त्वमेवं मन्यसे कि दीपस्येवास्य जीवस्य नासो ध्वंस एव निर्वाणम्ययाः सौगतविशेषाः केचित्।
?
तद्यथा-
"दीपो यथा निर्वृतिमभ्युपेतो, तिमन्तरिम
दिनाद्विदिशंका स्यात्केवलमेति शान्ति ॥ १ ॥
तथा निर्वृतिमम्युपेतो, नैवापनि गच्छति नान्तरिकम् ।
दिशं न काञ्चिद्विदिशं न कान्रित्
(२१२२ ) अभिधानराजेन्द्रः ।
"
कृपावलमेति शान्तिम् ॥ २ ॥ इति ।
किं वा यथा जैनाः प्राहुः तथा निर्वाणं भवेत् । किं तदित्याद. सतो विद्यमानस्य जीवस्य विशिष्टा कानिवस्था । कथंछूता, रागद्वेषममोहजन्मजरारोबाऽऽदिदुःख पाउच "दर्शनरूपा सर्वादुिःखपरिमुच्ाः मोदते मुक्तिगताः, जीवाः कीणाऽऽन्तरारिगणाः ॥ २॥” इति ॥ १०७५॥
प्रकारान्तरेणापि संशयकारणमाह-अवाडनादचाओ, खस्स व र्फि कम्मजीवजोगस्स ?। विओोगाओ न नये, संसाराजाव एवं चि ।। १५७६ ।। अथवा त्वमेवं मन्यसे नूनं संसाराभाव एव न प्रयेत् । कुतः है, विषाद्वियोगायोगात् कस्य है, कर्मजीवयो संयोगस्य । कुतः ?, अनादित्वात् खस्येव । इद्द ययोरनादिः संयोगस्तयोर्वियोगो नास्ति, यथा जीवाssकाशयोः। अनादि जीवकर्मणोः संयोगः । ततो वियोगानु पपत्तिः । ततश्च न संसाराजाबः । तथा च सति कुतो मोक्षः १, इति ॥ १०७६ ॥
अथ प्रत्यासत्तेरेवानन्तरोकस्नेव प्रतिविधा
नमाह
पमिव भिओ इव विद्योगमिह कम्पनी र जोगस्स । समाइलो विपण पाऊण वाण फिरियादि। १६७७॥ अनार जीवकर्मयोगस्य तमिति स्वं प्रतिपद्यश्च वियोगं कथमोकवादे महिमकवद कयोरि यो वियोग का तुपापापोरिच किं निर्हेतुक एव जीवकर्मणोर्वियोगः । न इत्याह-शान कियाभ्याम् । इदमुक्तं भवति मायमेकान्तो दनादिसंयोगो न भियतःपाषाणयोरनादिरपि संयोगोऽन्यादिसंपर्केण विघटत एव तद्वकर्मयोगाऽपि सम्यग्ज्ञान कियाभ्यां वियोगं महिमवत्वमपीद प्रतिपद्यस्येति ॥ १९७७ ॥
-
Jain Education International
अथ प्रकारान्तरेणाऽपि मोकाभावप्रतिपादकं प्रभा साभिप्रायं भगवान् प्रकटयितुमाहनारगाइजावे, संसारो नाराइजियो य । को जीवो तं मन्नास, तन्नासे जीवनासो ति ॥ १७७८ || यद्यस्मान्नारकतिर्यग्नरामरभाव एब नारकाऽऽदित्वमेव संसार उच्यते, नान्यः, नारकाऽऽदिपयार्यभिन्नश्च कोऽन्यो जीवः १, न कोयत्ययेनार कायदे नावादम्यत्वेन कदाचिदपि जीवस्यानुपन्नग्नादिति भावः। ततस्तनाशे नारकाऽऽ विभावरूप संसारनाशे
पिव्वाण
जीवस्य स्वस्वरूपनाशात्सर्वथा नाश एष भवति, ततः कस्या - सौ मोक्षः १ । इति त्वं मन्यसे ? ॥ १६३ ॥ तदेतदयुक्तम् । कुतः ?, इत्याह
न हि नारगाइफ्लायमेत्तनासम्म सम्पदा नासो । जीवद्दव्त्रस्समय, मुद्दानासे व हेमस्स || १७७ कम्पकओ संसारो, तन्नासे तस्स जुज्जए नासो । जीवत्तमकम्पक, सन्नासे तस्म को नासो ? ॥१६८०॥ नारकतिर्वगादिरूपेण यो प्रायः स जीवस्य पर्याय एव पर्यायानपर्वायिणो जीवद्रव्यस्यापि सर्वथा नाशी मतः, कथञ्चिषु पश्यपि। न हि मुद्राऽऽदिपययमात्रा नः सुवर्णस्य सर्वथा वाशो दृशः। ततो मार कादिसंसार पर्याय निवृती मुकपर्यायान्तस्यारी जीवस्य मुद्राक
"
पर्यायान्तरपरि सुवर्णस्य न । ननु यथा कर्मणो नाशे संसारो नश्यति, तथा तनाशे जीवस्वस्यापि नाशान्मोक्काभावो भविष्यति । एतदप्यसारम् । कुतः ?, इत्याद--कम्मको इत्यादि) कर्मकृतः कर्मजनितः संखार, ततस्तन्नाशे कर्मनाशे तथ्य संसारस्य नाशो युज्यत एव कारणानाये कार्यानवयनादिकालतत्वात्कर्मकृतं न जवत्यतस्तन्नाशे कर्मनाशे तस्य जीवस्य को नाशः न कश्चित् कारणायोरेव कार्याध्यनिवर्तका व. कर्म तु जीवस्य न कारणं, नापि व्यापकमिति भावः । ।। १६७६ ।। १६८० ॥
इतश्च जीवो न विनश्यति कुतः ?, इत्याह
न विगाराजा दानासं पिव विणासघम्पो सो इह नासिलो विगारो, दीस कुंजस्स वाऽवयवा ॥ १७८१ ॥ न विनाशधर्मा जीव इति प्रतिज्ञा । विकारानुपलम्नादिति हेतुः । इह यो विनाशी तस्य विकारो दृश्यते । यथा मुद्रrssदिध्वस्तस्य कुम्भस्य कपाललक्षणा अवयवाः; यस्त्वविनाशी न तस्य विकारदर्शनम्, यथा आकाशस्येति । ततो मुक्तस्य जीवस्य नित्यत्वान्नित्यो मोक इति ॥ १९८१ ॥
स्याम्यति त प्रतिकृणध्वंसी मोको मा भूत्कालान्तरविनाशी तु भविष्यति, कृतकत्वात्, घट
वत् । तदयुक्तम्, घटप्रध्वंसानावेनानैकान्तिकत्वादिति दर्शयन्नाह-
कातरनासी वा पमो व्व कयगाइओ मई होना । नो पसाभावो नि सद्धम्म विजं नियो । १९५०२|| भत्र प्रेये परिहारं चाऽऽदअणुदाहरणमजावो, खरसिंगं पि व मई न तं जम्हा | कुंजविणासविसिडो, जावो चिय पोग्गनमत्रो सो । १९८३ श यद्वा कृतकत्वं मोकंस्याभ्युपगम्योतम, इदानीं तदेव तस्य नास्तीति सोदाहरणमुपदर्शयखाद
किं वेगं कथं, पोग्गलमेतविलयम्मि जीवस्स । किं निव्वपिमपिं नमसो पदमेवविलयम् । १९०४ अनुमानात्पुनरपि मुक्तस्य निव्ययं साचयतिदव्यामुत्तत्तण, मुत्त निच्चो नभं व दब्बतया । विवपापसंगो एवं सह नामाणाओ ||१५||
For Private & Personal Use Only
www.jainelibrary.org