________________
विव्याव
शेषाऽऽवरणत्वात् प्रकृष्टज्ञानवान सौ, वेदनीयकर्माऽऽदीनां च सर्वेषामयाबादेतूनां सर्वथाऽपगमात्सचाचरहितोयमिति । प्रयोगः-स्वाभाविकेन स्वेन प्रकाशेन प्रकाशवान्मुक्तारमा, समस्तप्रकाशावरणरहितत्वात् तुनिषत्तथाचा"स्वतः शीतः प्रकृत्या प्रायशुद्धया चन्द्रिकायच विज्ञानं, तदाचरणमभ्रवत् " ॥१॥ इति । तथा अनाबाधसुखो सुकमा, समस्ताबादेतुरहितत्वात् उपराधपगमे स्वच् तुरषत् । तथा चोक्तम्- "सन्या बाधाभावा-त्सर्वज्ञत्वाश्च भवति प रमसुखी । व्याबाधाजावोऽत्र, स्वच्वस्य ज्ञस्य परमसुखम" ॥१॥ इति ॥ १६६२ ॥
(२१२५) अभिधानराजेन्रूः ।
अपरस्त्वाद
करणाभावादपाणी स्वं व नए विरुषोऽयं । जमजीवया वि पाव, एतो चिय भइ तन्नाम । १६६३ नवज्ञानी मुक्ताऽऽत्मा, करणाभावादू, आकाशवत् । अत्रा5 3चार्यः प्राऽऽद-- ननु धर्मिस्वरूपविपरीतसाधनाद्विरुयोऽर्थ देतुः । तथादि-नेता सिध्यति जी - क्काऽऽत्मा, करणाभावात्, आकाशवत् । अत्र परः सोस्कर्ष प्रणति तचाम) नामपनुहायाम्-मस्तव न नः किमपि । न हि मुच्यनामजी
-
श्यति, येन हेतोर्विरुद्धता प्रेर्यमाणा शोभेत । अत्राऽऽह कश्चित् ननु मुक्तस्याजीवत्वमाईतानामप्यनिष्टमेव ततश्चैतद् दूषणमायायाऽपि परिसन्यमेव चामनोऽपि दूषणं स मापतति तत्कथं परस्यैवैकस्योद्भाव्यते है सत्यमेतत् कि न्तु परशक्तिपरीकार्थे प्रेर्यमाचार्यः कृतवान् कदाचित्क्षोभाद् विगत परोऽत्रापि प्रतिविधाने स्वतस्तूष्णीं विद घ्यात् परमार्थतस्तु जीवस्थाजीवत्वं कदाचिदपि न - त्येव ॥ १६६३ ॥ कुतः ?, इत्याह
दब्बाऽमुत्तत्त सदा-बजाइम्रो तस्स दूरविवरीयं । न हि जचंतरगमणं, जुत्तं ननसो व्व जीवत्तं ॥। १६६४|| तस्य मनो हि यस्मात् कारणान युक्तमिति संकधः । किं तन युक्तम ?, इत्याह-एकस्या जीवत्व लक्षणाया जातेयदजीवत्वलक्षणं जात्यन्तरं तत्र गमनं जात्यन्तरगमनं, तन युक्त म् । कथंनुतं जात्यन्तरम !, इत्याह-दूरमत्यर्थ विपरीतं दूरविपरीतम् । कस्या दूरविपरीतम् ?, इत्याह-- (सहाबजाईओ) जीवत्वल करणायाः स्वाभाविकी स्वभावभूता जातिः स्वभावजातिः, तस्याः । किंवत् या स्वजावजातिः १, इत्याद-उपमानप्रधानत्वानिर्देशस्य इत्यात्यवदिति दर्त स्ववयेत्यर्थः स्वभावजा तेदूरविपरीतं सत् कस्य यथा किन युक्तम ?, इत्याह-नभस इव जीवत्वम् । इदमत्र हृदयम-व्यत्वम्, अमूर्तत्वं च जीवस्य तावत्स्वभावभूता जातिः, तस्याश्च यद् दूरविपरीत जात्यन्तरमव्यत्वम्, अमूर्तत्वं च तत्र गमनं तस्य कस्यामप्यवस्थायां न भवति । एवं जीवत्वमपि जीवस्य स्वभावनूतैव जातिः, ततस्तस्या अपि स्वनावजातेर्यद् दूरविपरीतमजीवत्वलकणं जात्यन्तरं तत्र गमनं मुक्तावस्थायामपि तस्य न युज्यते । न ह्यजीवस्य सतो ननसः कदाचिदपि जीवत्वाप्राप्तिर्भवति । तस्मान्मुक्तो जीवो यथाऽद्रव्यं मूर्तश्च न भवति, तद्विपक्कस्वनावत्वात्; एवं जीव स्वाभाव्यादजीबोऽप्यसी कदाचिदपि न भवति ; अन्यथा नजः परमाण्वादीनामपि स्वस्वभा बत्य, गेन वैपरीत्या परयाऽतिप्रसङ्गादिति ।
Jain Education International
"
गिव्वाण
मापद्येवं तर्हि
जीवमुक्ामा कर
"
णाभावादू, आकाशवद्” इति, तत्कथं नेतव्यम् १ । अत्रोच्यतेपरस्य प्रसङ्गपादनमेव तदस्माभिः कृत कर कार मुकमेव न पुनरनेन हेतुना मुकस्याजीचत्वं सिद्धयति प्र तिबन्धाभावात् तथादि यदि करजवत्वं कृतं नयेत् यथा दहनेन धूमः ध्यापकानि वा जीवत्वस्थ करणानि यदि भवेयुः, यथा शिशपाया वृक्षत्वम् तदा करन वृत्तिः यथाऽनित्यनिधूमशिपायो न चैतदस्ति । जीवस्यानादिपरिणामिकतावपत्ये ना कृतकत्वात् व्याध्यव्यापकभावोऽपीद्रयाणां शरीरेणैव सह युज्यते, उपस्यापि पी ङ्गलिकत्वात् न तु जीवत्वेन, जीवस्या मूर्तत्वेनात्यन्तं तद्विलकृणत्वात् । तस्मात्करण निवृत्तावप्यनिवृतमेव मुक्तस्य जीवत्वमिति ॥ १६६४ ॥
"
बाद-पद्येवम् अज्ञानी मुकामा करणाभावाद् आकाशव इत्यत्र धर्मस्वरूपविपरीत साधना या देतोरुितोद्भाबित सा न भवद्भिरपि परिहता, मतस्तत्राम्यत्किमप्युतरमुच्यतामिखाशया35
मुचाऽऽद्भावप्रो नोवलकिमंतदिया जो व्व । वाराणि ताई जीवो वसा ॥१॥ सपरमे विसरणओ, तब्बावारे विनोजाओ। इंदियो आया, पंचगत्रक्खोवला वा ॥ १०६ ॥ अनयोर्व्याख्या पूर्ववत, केवलं प्रस्तुते नावार्थ उच्यते-यदीयामन्ति भवेयुस्तदा तत्रिवृतायप्युपल सर्मत अध्यतिरेकाभ्यां जीवस्योपधम ध्वनिश्चयादिति ॥ १६६५ ॥ १९९६ ॥
माया जीवस्य इति कथं करनिवृतो मुकस्य निवर्तत इति दर्शयन्नाद
नाणरहिओ न जीवो, सरुवमोऽय मुत्तिभावेणं । जं तेा विरुद्धमिदं प्रत्थि य सो नाणरहिओ य । १६६७ यद्यस्मात्कानरहितो जीवः कदाचिदपि न भवति ज्ञानस्य तत्स्वरूपत्वात् यथा मूर्तिजा रहितो भवति तेन त स्मात्कारणाद्विरुद्धमेतद् अस्ति वासो मुक्तो जीवः अथ च स शामरतिः" इति न दिये स्वरूपतस्थानं यु पतिरितस्य तस्याध्यात् तथा चानन्तरमेवोन दि जयंतरगमनं तं नमो व जीवचं" (१९६४) इति ॥ १६६७ ॥
पराभिप्रायमाशक्यैतदेव समर्थयन्नाह
किड सो नाणसख्वो, नए पथक्वाइओ नियए ?। परदेय वि गज्जो, सपविचिनिविचिलिंगाओ । १६६०। मनु कथमयी जीवो ज्ञानस्वरूप इति निधीयते । अ सरमाह--नम्बित्यक्षमायां, ननु निजे देहे तावत्प्रत्यकानुभवादेव ज्ञानस्वरूपो जीव इति विज्ञायते इन्द्रियव्यापारोपरमेऽपि तयापारोपधार्थानुस्मरणात् तस्यापारेऽपि याम्यमनस्क तायामनुपलम्भात महाभुतानामपि चार्थानां तथाविधज्ञ योपशमपाटचात्कदाचिद व्याख्यानाचेतसि स्फुरनाद। एतच स्वसंवेदनसिकमपि मवतः प्रष्टव्यतां गतम् । तथा
For Private & Personal Use Only
1
www.jainelibrary.org