________________
चिरुवदि
च क्रोधाssयुपलकणं, ततश्च निर्गता उपध्यादयः सर्व एव क पायादेभ्यस्ते निरुपययः निष्कषाये "हेडविन जियाण अवहेण य जियंति ॥ १४४ ॥ " दश० १ अ० । शिरुवार - ग्रह - धा० । ग्रहणे, " ग्रहो वल गेण्ड-दर-पङ्ग-निरुवाशदि पथ्या" |४| २०६॥ इति प्रदेशः । " निरुबारइ " । गृह्णाति । प्रा० ४ पाद । पिरुस्साह निरुत्साह त्रि० सदाननिरुद्यमे, सू० १०
४ भ० १ उ० ।
णिरूवि-निरूपित त्रिकायेते, " विकरणि ऋषि "वृचिनिपितम् प्रा० २पाद शिरुविण निरूपमा पञ्चाविण णिरुविषय-निरूपतिव्य०ि घालोनी पञ्चा० ११
निचले नि०० २००
यस्थितिरुक्ता । ज० २५ ० ४ ४० । विरेय - निरंजन - ०
(२११६)
अभिधानराजेन्द्रः ।
वित्र० ।
बिरूद - निरूह- पुं० । विरचने, सूत्र० १४० १ ० । शिरेय-निरेजम्-त्रि०किरपे ०५ ०७० | कल्प० । सनिजांचा का
I
Jain Education International
आव० ५ अ० ।
•
"
शिरोदर निरोदर - त्रि । विकृतोदरहिते, जी. ३ प्रति० ४ उ० । तुच्छोदरे, प्रश्न० ४ आश्र० द्वार । गिरोह निरोध-०यकरणे, बड मत्थाएं जाणं, जोगनिरोदो जिणाणं च ।" आव० ४ अ० अ० क० । अशेषकर्मकये, सूत्र० १० १४ अ० । निश्चयेन धरणे, भाव० ४ अ० ।
मुन्तशिरोडे च
रोहेण जीवयं जहति । Tags कोढं गेलनं वा भवे तीसु ।। ६६३ ॥
सूत्रनिरोधे विधीयमानेचरुहपते वर्क पुरीपं तस्य निरोधेन जीवितं परित्यजति, अचिरादेव मरणं भवतीत्यर्थः । ऊर्द्ध वमनं, तस्य निरोधे कुष्ठं भवति, ग्लान्यं वा सामान्यतो मान्यं त्रिष्वपि मूत्रपुरीषवमनेषु निरुध्यमानेषु भवेत् । बृ० ३ ४० प्रकाशवृचिनियमपविघाते स च निरोधोऽभ्यासाद वैराग्याच्च भवति । तदुक्तम्- " श्रज्यासवैराग्याच्यां तन्निरोधः।" द्वा० २३ द्वा० । गिरोहपरिणाम-निरोधपरिणाम- पुं० । चित्तस्य तथाविधस्यैशेद्वायुयाननिरोधसंस्कारबोरभिभवप्राय निरोधक्षणचि नान्वयो निरोधपरिणाम इति । द्वा० २३ द्वा० । शिलज निर्मल-त्रि राहते, " हुं निज समोर " प्रा० २ पाद ।
..
लिजिया पुं० [स्त्री० निर्धज्जियन पुं० निस्य भावो निर्लज्जमा । "वेमाजल्याद्याः स्त्रियाम्॥१३५॥ इति वा स्त्रियां प्रयोगः । “ एसा निलजिमा, एस निलज्जिमा "। न ज्जाराहित्ये, प्रा० १ पाद । पिक्षय-निलय- पुं० । गृहे, उत्त० ३२ अ० | को० | तं० । णिक्षयण - निलयन - न० । वसतौ, नयानां निलयनौपम्यम् । वि
० प्रा० । निष्यकम्पे,
शे० । ( वसतिदृष्टान्तः ' राय ' शब्देऽस्मिन्नेव भागे १८५० पृष्ठे प्ररूपितः )
पिल्लाम - ललाट- न० । भाले, प्रश्न० ४ श्राथ० द्वार । पिलिंमिनीमाऽऽद्यापति,
अ० २ ० ।
पिनी निली-था नियने, " निली को लिखक गिरिग्ध-लुक लिक्क हिक्काः " ॥ ४ । ५५ ॥ इति निपूर्वस्य बीको 'मिली' आदेशः शिलीअर' निलीयते। प्रा०॥ पाद शिलुक देशी-विरले, "खियामेव जितुको " चाम० १० १ - ।" श्र०म० खण्ड । अन्तर्हिते, शा०१ श्रु०८ श्र० निबुक्को निवृत्तः । आ०क० । निल्ली-नि-ली धा० । निलयने, “निलीङो णिली अणिलुक्क०-" ॥ ८ । ४ ! ५५ ॥ इत्यादिसूत्रेण निलोङो णिलुकाऽऽदेशः । 'णिलुक' । निलीयते । प्रा० ४ पाद | तुम्पादने, "तुमेस्तोम तुट्ट खुट्ट खुडो-कसुक्कोल्लूरा: "|८|४|११६॥ इति तुमेर्णिलुक्काऽऽदेशः। "शिबुक्कर ।” तुमति । प्रा० ४ पाद । कि देशी
शमाने, औ० ।
शिजिमाण - निलीयमान त्रि० अपनयतिधान्यशुद्धिकु र्वाणे, सूत्र० २ ० २ भ० । संबाधनं कुर्वति सूत्र• १० ४
66
पिसूर
-
-
रा० निि
ना० ३१ गाथा । निंबण - निलज्ञ्जन - न० | नितरां बाइडनमङ्गावयवच्छेदः, गवादिकर्णकम्बङ्गपुच्छच्छेदनासावेधाङ्कनखण्डनत्वग्दाहाऽऽतुष्ट्रपृष्ठ पालनादिरूपे (०२ अधि०) दारे बीर ङ्गादीनां वर्धित करणे, ध०र० । प्रश्न० भा० चू० | प्रब० । "नासावेोऽङ्कनं पुच्छच्छेदनं पृष्ठगाजनम् गोकर्ण दोरम् ॥ १ ॥ " तथाऽङ्कनं गचाभ्याऽऽदीनां चिह्नकरणं, मुष्को रामस्तस्य बेदनं वर्द्धितकीकरणं, अस्मिन् जीवबाधा व्यक्तैव । ध० २ अधि० ।
"
किम्म निर्वानन्न० दिनमेव कर्म जीविका निर्मगोमहिष्यादीनां नासावे, गवावादीनां वर्धित करणे, प्रव०६ द्वार । श्रा० । उपा० । पञ्चा० । श्राव० । एतच कर्मत उपभोगपरिभोगना कर्माऽऽदान देतुरती बार एवेति वर्ज्यम् । ध० २ अधि० । शिवमृच्पा० I मुचेश्चडाब हेम मेलोस्सिक्क-रेअवपिल्लुञ्छ- धंसामाः " ॥ ८४ ॥ ७१ ॥ इति मुचेर्णिङ्घाऽऽदे शः । 'पिल्लुच्छ' । मुञ्चति । प्रा० ४ पाद । जिनिजारने प्रश्न० २ ० द्वार पिल्लस - उल्लस - उत्-लस-धा० । उसने, लसिते, "उनसेरूसो सुम्भ- जिल्लल- पुल आअ गुज्जे लारोधाः ||८४ २०२ ॥ इति उत्पूर्वस्य धातोः हिसादेशः प्रा० पाद विसि - देशी-निर्गते, दे० ना० ४ वर्ग ३६ गाथा | पिझालिय- निललित त्रि० । प्रसारिते, झा० १ ४० १ म० । विवृतमुखादनिःखारिते ० १०८० पलायमाने,
13
For Private & Personal Use Only
कल्प० २ कण ।
पिल्लूर - छिद्शिर
-धा० । द्वैधीकरणे, " बिदेहावणिच्छल-नि" ॥ ८ । ४ । १२४ ॥ इति छिदेज्योम - जिन्वर- णिल्लूर-हूराः जिल्लूराऽऽदेशः । 'जिल्लूर इ' । बिनति । प्रा० ४ पाद ।
www.jainelibrary.org