________________
(२११७, पिल्लेव अन्निधानराजेन्डः ।
शिवमुस्सिय पिव-निर्लेप-त्रि० । चेतनस्य सकसपरजावसंयोगानावे.णिलेवग-निपक-j०। रजके, व्य०१०"रायगिहे सेणिो म व्याप्यव्यापकग्राहककर्तृत्वभोक्तृत्वाऽऽदिशक्तीनां स्वभावाव. राया, तेण सोमजुयलं णिल्लेबगस्स दिनं । " श्रा० चू०४ अ०। स्थाने, अष्ट. । चेतनस्य सकझपरभावसंयोगाभावेन ब्या
णिवेवण-निलेपन-१० । मलस्याभावे मलच्चोटने, व्य. १ प्यव्यापकग्राहककर्तृत्वभोक्तृत्वाऽऽदिशक्तीनां स्वभावावस्था
उ० । निचू। निःपे, " उम्बत्तणणिवणपाहते ।" भोमं निपः । नामतो निपः-अभिभाषाऽऽत्मकजीवाजीवा.
घ.। द्विविधानि शरीराणि-बहानि, मुक्तानि चेति । भ०७० नाम् । स्थापनानिलेपः-निर्ग्रन्थाऽऽकाराऽऽदिः । द्रव्यनिलेपः
४ उ० । (तेषां निर्लेपनमपि 'सरीर' शब्दे वदयते) कांस्यपात्राऽऽदिस्तव्यतिरिक्तः। शेषस्तु पूर्ववत् । भावनिोपः
पिोहण-निर्लेखन-न। ईषनुष्कस्योदूवर्तने, प्राचा० १ जीवाजीवभेदात् । अजीवा धर्माधर्माऽऽकाशाऽऽदिः। जीवस्तु समस्तविनावाभियरहितः मुक्ताऽऽस्मा | नयस्तु व्यपरिग्र
-श्रु०१चू० ३ १०२ उ०। हाउदिबलिप्तः । नैगमेन संप्रदेण जीयो जात्यालिप्तः,व्यवहा
|णिबोह-निर्लोज-त्रि०। विगतलोभे, उत्त० ८०। प्रतियोरेणालिप्तः व्यतस्त्यागी। शम्दनयेन सम्यग्दर्शनसम्यग्ज्ञानप. ध्य तेन भगवता निर्लोभचूडामणिना प्रवाजिता। ती०३५कल्प। रिजिनपरजावपरित्यागी तन्निमितभूतातु धनस्वजनोपकरणात् | णिव-नृप-पुं० । राजनि, नि. चू०२ उ० । “दशवेश्यासमो सेवनासक्तः। समभिरूढेनारिहन्ताऽऽदिप्रशस्तनिर्मिसबहुतरैः
नृपः।" प्राचा०१ श्रु० २ १०६ उ.। दण्डिके, वृ. १००। परिमाणैरलिप्तत्वात् क्षीणमोहोजिनः केवली चाझिप्तः। एवंनतेन
णिवइ-नृपति-पुं० । राजनि, व्य. १००। सिद्धः,सर्वपर्यायरलिप्तत्वात् । वाचनान्तरे तु-नैगमालिप्तः, अं. शत्यागी नेगमाऽऽकाररूपेण संग्रहण सम्यग्दर्शनी सच्चया आ-णिवइता-निपतित-त्रि०। अवतरीतरि, स्था०४०४ उ०। स्मानं सर्वथा विभक्तत्वात् । व्यवहारेण तच्चच्याऽपास्तरा- विवश्य-निपतित-त्रिः। उपरि पतिते तथा सत् यत् पोमयगाऽऽदिवेपत्यागात् । ऋजुसूत्रस्तु सन्निमित्ताऽऽविध्वरक्तत्वेना.
ति तन्निपतितम् । त्वगविषे दृष्टिविषे वा विषनेदे, न । स्था०४ बझम्बनात्। शब्दत अनिसंधिजवार्यबुद्धिपूर्वकोपयोगस्य रागा.
ग०४ उ० । अधोलम्बमाने, "समुच्छिप, वा, णिवपइ चा)" ऽदिषु अपरिणमनात् । समभिरूढतः सर्वचेतनायाः सर्ववीर्यस्य
आचा०२ श्रु०१०४ अ.१००। विभावाऽऽश्लेषरदितत्वात् । पवनूततः पूर्वाध्यासचभ्रमाऽ. दिभवोपमाहिसर्वपुसहरहितस्य सिद्धस्य निलेपत्वम् । पुन
णिवनप्पय-निपातोत्पात-पुं० । निपासपूर्वक उत्पातो यत्र स निकपत्रये नयचतुष्टयम, भावनिक्षेपे पर्यायालिप्तत्वेनाऽन्तिमनय'
निपातोत्पातः । नाट्यभेदे, यत्र पूर्व निपतन्ति, तत उत्पतन्ति । त्रयम् । इति तस्वार्थवृसेराशयः। अत्र भावसम्यकसाधकनि
प्रा० म०१ अ० १ खराम। जं० । लेपाधिकार:
णिवकर-नृपकर-पुं० । राजहस्ते, पञ्चा० १० विव०। संसारे निवसन् स्वार्थ-सज्जः कजलवेइमानि । शिवकरलूयाकिरियाजयणा-नृपकरबूताक्रियायतना-स्त्री। लिप्यते निखिलो लोको, झानसिको न लिप्यते ॥१॥ नृपकरे राजहस्ते लूता वातिको रोगविशेषो नृपकरलूता,तस्या नाऽहं पुतभावानां, कर्ता कारयिता च न ।
उपशमे क्रिया चिकित्सा मन्त्रापमार्जनाऽऽदिका, तस्यां या नानुमन्ताऽपि चेत्यात्म-झानवान् लिप्यते कथम् ॥२॥
यतना प्रयत्नः, सा तथा । राजहस्तलूताचिकित्साप्रयत्ने,
पञ्चा० १८ विव०। लिप्यते पुदगझस्कन्धो, न लिप्ये पुदगझेरहम् । चित्रव्योमाञ्जनेनेव, ध्यायन्निति न लिप्यते ॥३॥
णिवा-निवर्तन-न । निवृत्ती मार्गनिवसनस्थाने, का० १
श्रु. २ अ.। लिप्तताज्ञानसंपात-प्रतिघाताय केवलम् ।
णिवमण-निपतन-न० । अधःपतने, प्रश्न०२ श्राश्रद्वार। निर्लेपानमग्नस्य, क्रिया सर्वोपयुज्यते ॥३॥
णिवमिळण-निपत्य-अव्य० । अधःपतित्वेत्यर्थे, “णिवडिऊण तपाश्रुताऽऽदिना मत्तः, क्रियावानपि लिप्यते ।
लेणेसु पयं पियं करेह मे जयब ! पसायं।" दर्श० ३ तव । भावनाझानसंपन्नो, निष्क्रियोऽपि न लिप्यते ॥५॥ णिवमिय-निपतित-त्रि० । नीचैः पतिते, "सम्वंगेहि णिवामिअलिप्तो निश्चयेनाऽऽत्मा, सिप्तश्च व्यवहारतः।
या।" मा० म० अ० २ खण्ड । शुध्यत्यलिप्तया ज्ञानी, क्रियावान् लिप्तया दृशा ॥६॥ णिव-निवन्न-त्रि० । शपिते, श्राव०४ अ०। सुप्ते, संथा० । झानक्रियासमावेशः, सहैवोन्मीलने द्वयोः।
स्वग्वर्तिते, वृ० १ उ० । भिकानेदतस्त्वत्र, नवेदेकैकमुख्यता ॥ ७॥
निपत्र-पुं० ।" धम्मं सुकं च दुबे, न वि काय न वि अ सझानं यदनुष्ठानं, न त्रिप्तं दोषपडुन्तः।
अट्टरुदाई । एसो काउस्सग्गो, णिवलो होड नायव्वो ॥१॥" शुकबुघस्वभावाय, तस्मै भगवते नमः॥
इत्युक्तलकणे कायोत्संगभेदे, पाव० ५ अ०। अष्ट०११ अष्ट । विगतक्षेप,न०६ श०७ उ०। "सेपल्ले वीमे
णिवाणिवा--निपानिपत्र-पुं० ।"अह रुदं च दुवे, झायर मीरप णिम्म णिट्ठिए णिले अवहमे विसुद्धे भव।" भत्य
| भाणाई जो णिवप्लो उ । एसो काउस्सम्गो, णिवाणिवागो तसंश्लेषात् तन्मयतागतवालाप्रापहारादपनीतभित्यादिगत.
नाम ॥१॥" इत्युक्तबकणे कायोत्सर्गभेदे, श्राव० ५ ०। धान्यलेपकोष्ठागारवद् निक्षेपः । भ०६ श०७०। अनु०।। णिवएणस्सिय-निफ्नोत्सित-पु. । " धम्म सुकं च उचे, जी० । सेपरहिते पृथुकाऽदौ, आव०४ अ.।
झाया झाणाई जो णिवझो उ। एसो काउस्सगो, होड़ ५३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org