________________
णिरुवक्केस अनिधानराजेन्द्रः।
णिरुवाह रेवोपक्लेशै रहितः प्रव्रज्यापर्यायोऽनारम्नी कुचिन्तावर्जितः स्यपात्रीव मुक्तं तोयमिव स्नेहो येन स तथा, यथा कांश्लाघनीयो विदुषामित्येवं चिन्तनीयम् । दश १ चू।
स्यपात्रं तोयेन न लिप्यते, तथा भगवान् स्नेहेन न लिप्यते णिरुवगारिण-निरुपकारिन्-त्रिका निरुपक शीलमस्यति । इत्यर्थः। तथा शहदव निरन्जनः, रखनं रागाऽऽद्युपरजनं तेन निरुपकारकारके गुर्वादिकार्येवप्रवर्तके, प्रा. म. १ अ.१
शून्यत्वात् । जीव श्व अप्रतिहतगतिः, सर्वत्रास्वातविहारि
स्वात् । गगनमिव निरालम्बनः, कस्याप्याधारस्यानपेकणात् । खएक।
वायुरिव अप्रतिबरू, एकस्मिन् स्थाने काथ्यवस्थानाभावात्। णिरुवग्गहया-निरुपग्रहता-स्त्री० । गन्व्यादिरहितपश्वद्ध
शारदसलिसमिव शुरुहृदया, कायुष्याकलङ्कितत्वात । पुष्करमस्तिकायानावेन तज्जनितगत्युपष्टम्भाभावे,स्था० ४ ना० ३७०।
पत्र कमलपत्रं, तद्वनिरुपलेपः, यथा कमलपत्रे जल लेपो न णिरुवचरिय-निरुपचरित-त्रि. । उपचारेणाऽऽश्मनोऽसंबन्धि
सगति, तथा भगवतः कर्मलेपो न लगतीत्यर्थः । कूर्म श्व गुप्ते. नि, झा० १ श्रु० ५ ०।
न्द्रियः । स्वनिविषाणमिव पकजातः। यथा-खनिनः श्वापदविणिरुवट्ठाणि -निरुपस्थानिन्-त्रिका निर्गतमुपस्थानमुद्यमो शेषस्य विषाणं शृङ्गमेकं नवति, तथा भगवानपि, रागाऽऽदियस्य स निरुपस्थानी। सर्वज्ञपणीतसदाचाराऽनुष्ठानविकले, ना सहायेन च रहितत्वात्। विहग श्य विप्रमुक्ता, मुक्तपप्राचा०१ श्रु० ५०६ उ०।।
रिकरत्वात अनियतनिवासाच । नारण्डपकीव अप्रमत्तः, णिरुवदव-निरुपज्व-त्रि० । अविद्यमानराजाऽऽदिकृतोपत्रवे, भारपडपक्षिणोः किलक शरीरम् । यतः-" एकोदराः पृथऔ० । झा० । रा०। रोगाऽऽदिक्लेशरहिते,तंग उपकवो नाम-अ
म् प्रीवा-स्त्रीपदा मर्त्य भाषिणः। नारएमपकिणस्तेषां, मृतिशिवं, गलरोगाऽऽदिकं वा । तस्याजावो निरुपद्रवम् । उपवा
निनफलेच्चया "॥१॥ ते चात्यन्तम् अप्रमत्ता एवं जीवभावे, नं। “णिरुवहवं च खेमं च होहिति ।" वृ०४ उ०।
न्तीति तदुपमा । कुञ्जर श्व शौएमीरः कर्मशत्रून् प्रति शूरः, अशिवाऽऽद्युपत्रववर्जिते, बृ०१ उ.।।
वृषभ श्व जातस्थामा जातपराक्रमः, स्वीकृतमहावतभारो
द्वहन प्रति समर्थत्वात् । सिंह श्व ऽर्धर्षः, परीषहाऽऽदिश्वापदैरणिरुवम-निरुपम-त्रि० । सकलोपमाऽतीते,दर्श०५ तत्व । उपमा.
जय्यत्वात् । मन्दर इव मेरुरिव अप्रकम्पः, उपसर्गवातैरचरहिते, जी. ३ प्रति०४०। तं०। श्राव। "णिरुवमर्पिमिय
सितत्वात् । सागर इब गम्भीरः, हर्षविषादकारणसगावेऽपि भासिरा ।" निरुपम पिएिमकेव वतनत्वेन पिएिककायमानमग्र
अविकृतस्वभावत्वात् । चन्छ श्व सौम्यलेश्यः, शान्तत्वात् । शिरः शिरोऽग्रं येषां ते तथा । तं०।
सूर्य इव दीप्ततेजाः। व्यतो देहकान्त्या, भावतो ज्ञानेन शिरुवमसुहसंगय-निरुपमसुखसङ्गत-त्रि० । निरुपमाऽऽस्येना
जात्यकनकमिव जातं रूपं स्वरूपं यस्य स तथा । यथा विद्यमानाऽऽक्षेपेण सङ्गत इति समासः। असंयोगिकाऽऽनन्दयुक्त, किल कनकं मलज्वलनेन दीप्तं भवति, तथा जगवतोऽपि पं० सं०१द्वार।
स्वरूपं कर्ममलविगमेन अतिदीप्तमस्तीति भावः। वसुन्धरा श्व णिरुवयरिय-निरुपचरित-त्रि० । 'णिरुवचरिय ' शब्दार्थे, पृथ्वीच सर्वस्पर्शसहः, यथा हि शीतोष्णादि सर्व पृथ्वी का० १ ० ५ ०।
समतया सदते, तथा भगवानपि । सुष्टु हुतो घृताऽऽदिभिः सि. णिरुवझेव-निरुपलेप-त्रि० । अन्यतो निर्मलदेहत्वाद् भावतो क एवंविधो यो हुताशनोऽग्निस्तद्वत्तेजसा ज्वलन् । नास्त्यय बन्धहेत्वभावान्निर्गत उपलेपो यस्मादिति निरूपलेपः । स्थाo
पक्षः-यत्तस्य भगवतः कुत्रापि प्रतिषन्धो भवति, तस्य ९ गाव्यतो निर्मनदेहे, जावतस्तु कर्मबन्धहेतुलकणोपले.
नगवतः कुत्रापि प्रतिबन्धो नास्तीति भावः । कल्प. ६ कण । परहिते, औ० । कल्प० । झा०। प्रश्न। स. परहिते,
मौणिरुषसग्ग-निरुपसर्ग-पुं० । जन्माऽऽद्युपसर्गरहिते मोते, प्रस्नेहवर्जिते, प्रश्न सम्ब० द्वार ।
ति। आव० । आचा। .चू०। राजगुणमेदे, यतः सकले. निरुपलेप दृष्टान्तर्भावयति
ऽपि देशे मारिडमराऽऽद्युपसर्गासम्भवः । व्य०३१०। णिरुवलेवे-कंसपाई इव मुक्कतोए, संखो इव णिरंजणे,
णिरुवसग्गवत्तिया-स्त्री०निरुपसर्गप्रत्यय-पुं० । जन्माऽधुपजीवे इव अप्पमिहयगडे, गगणमिव णिरालंबगो वार सर्गाभावेन निरुपसगो मोक्कस्तत्प्रत्ययः। "वसिया ति"आर्षअप्पमित्रके, सारयसलिनं व सुघहियए, पुक्खरपत्तं व
स्वात् । मोक्कनिमित्ते, "भरिहंतचेश्याणं करेमि काउस्सग्गं
णिरुवसम्गवत्तियाए बोहिलाहवतियाए।"ध. २ अधिः । णिरुवझेवे, कुम्मो इव गुतिदिए, खम्गिविसाणं व एगजाए, विहग इव विप्पमुक्के, जारंडपक्खी इच अप्पमत्ते, कुंजरो णिरुवहय-निरुपहत-त्रि०। वाताऽऽद्यनुपहते,भ०७ १०१ उ.। इच सामीरे, वसभो इव जाययामे, सीहो इव धारिसे का उत्त० । विकारविरहिते,औलारा0। ज्वराऽऽदिदशाऽऽामंदरो इव अप्पर्कपे, सागरो इच गम्भीरे, चंदो इव सोमले.
पवरहिते, जी०३ प्रति०४ उ० । रोगाऽऽदिभिरनुपहते, प्र
इन०४ आश्रद्वार। "णिरुवहयनदसलापंचिंदियवहुं ति।" से, सूरो इव दित्ततेए, जच्चकणगं व जायस्वे, वसुंधरा इव
निरुपहतानि अविद्यमानवाताऽऽद्युपघातानि उदात्तानि उत्तमव. सवफासविसहे, सुहृयहुयासण व तेयसा जलंते । ऽऽदिगुणानि अत एव अष्टानि मनोहराणि पश्चापन्छियाणि नत्थि तस्स भगवंतस्स कत्थइ पढिबंधे नवइ । पटूनि च स्वविषयग्रहणदत्वाणि यत्र तत्या। भ• ए श. निरूपलेपोजव्याजावमलापगमेन, तत्रव्यमनः शरीरसंभवः, | २३०० नावमलः कर्मजनितः। अथ निरुपलेपत्वं दृष्टान्तदृदयति-का-णिरुवहि-निरुपधि-त्रि. उपधिज्म,मायत्यनर्थान्तरम्। श्रय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org