SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ (२११४) अभिधानराजेन्द्रः । गिरुजसिखतव तम्मिय अहिओ कीर, गिलाणपाडेजागरणनियमो । ५५६ | जानां रोगाणामभावो निर्ज, तदेव प्रधानफलविषया शिखेव शिक्षा चूला यत्रासी निरुजशिक्षा, तपोविशेषः सोऽप्येवमेव सर्वाङ्गसुन्दरतपावदष्टनिरुपवा सैराचाम्पारणकेद्रष्टव्यः नवरं केवविशेषः श्याम कृष्णपके नवति, अधिक तत्र क्रियते प्रतिज्ञानियमः, ग्लानो मया पथ्याऽऽदिदानतः प्रतिचरणीय इत्येवंरूपप्रतिग्रहणमित्यर्थः शेषं तु जिनपूजाऽऽदिकं तथैवेति प्रव० २७१ द्वार । गिरुडाइ (ए) निस्स्थायिन् वि० प्रयोजनेऽपि न पुमा पुनरुत्थानशीलः । उत्त० १ ० । निमित्तं विनाऽनुत्थापके, उत्त ३ श्र० । णिरुत - निरुक्त- न० । श्रभिधानाकरानुसारतो निश्चितार्थस्य वचने भणने, धनु अनुयोगे सूत्रव्याख्यायाम् (१०) सम्प्रति अनुयोगमा निरुकद्वारमाहनियत रुितं तं पुण सुते य होइ अत्य सुते उवरिं वोच्छं, अत्यशिरुत्तं इमं तत्थ ॥ निति कि तब द्विधा-सूत्रस्यार्थस्य च तत्र सूत्रस्योपरि " नेरुत्तियाणि तस्स उ " इत्यादिना ग्रन्थेन वक्ष्ये । अर्थनिरुकं पुनरिदं वक्ष्यमाणम् । प्रथमतस्तद्विषयान् दृष्टान्तान् वक्तव्यान् सूचयतियि पाया पडले प को निरुतादी बशी व जहा ॥ देव बापरे चिएँ अनुयोगे त्वे बादरत्वे च दृष्टान्तो वक्तव्यः, अनुयोगे उरिधिमा मुद्रा भाषायां प्रति टशन्तः । । शतः विभाषाणमपटलः पार्त्तिके परवारो भङ्गाः तत्र मदृष्टान्तः । तथा निरुक्ताऽऽदीनि । यथा वईमानवाम्याख्या. तवान् तथा किमृपभाऽऽदयोऽपि उतान्यथा । उच्यते तथेति, केवलज्ञानस्य तुल्यत्वात्, यथा वर्तनी मार्गः स सर्वजनपदेषु प्रमाणत एकैव भवति । वृ० १ ० । बिशे० । पदन जने, पदव्युत्पत्तिरूपे टीका, ०२ कण शब्दनिरुक प्रतिपाद के वेदाङ्गे, श्र० । श्रा० म० । अनु० । श्राव० । सर्वज्ञे रुपादेयतया नितरामुक्ते, प्रश्न० ३ सम्ब० द्वार । निश्वये, दे० ना० ४ वर्ग ३० गाथा । । Jain Education International विस्वकेस ४ श्र० ३ उ० । वित्रहितदिभगमननिवारिते, ज्ञा० १ ० १ ० जलचरजीवविशेषे, कल्प० ३ कण । खिरुक जोग-निरुरूयोग पुं० चतुर्थे भ्यानमेरे, सूत्र० १ । ४० ६ अ० । विरुद्धपमा निरुद्धमभि० दि थाऽऽदिना कर्मणा प्रा ज्ञानं यस्य सः • १ श्रु० ८ ० । किपरियाय निरुपर्याय पुं० द्धिविनाशितः प "" - t यो यस्य स निरुद्धपर्यायः । व्य० ३ उ० । पश्चात्कृतत्वेन पूर्वपर्यायनिरोधात् देवासपर्या ("निरुद्धपरिवार समणे णिगंथे कप्पर तद्दिवसं आयरियडवज्जायन्ताए ।" इति सूत्रम्उद्देसशब्दे द्वितीयनागे ५०३ पृष्ठे व्यायाम विरुद्धबुद्धि - निरुक बुद्धि क्रि० निरुष संशयकोटीकृता बुद्विर्येषां ते निरुद्ध संशयितेषु बृ० ३ ० । निरुकनास परियायनिरुद्धपर्याय पुं० निस्को बिनाशि तो वर्षापयस्य स निरुद्रपर्यायः अनेकषपये, व्य० ३ उ० । नि०यू० । ("तिष्ठि य जरूल अमा, वासा पुहिँ वा तिर्हि तं तु । वासेहिं निरुद्धेहि, लक्खणजुत्तं पसंसंति ॥२॥” इति 'उद्देस' शब्दे द्वितीयभागे ८०५ पृष्ठे व्याख्यातम) णिरुका उप-निरुद्धायुष्कपरिक्षिते आयुके, मं विरुद्धायं संपेहाए ।" आचा० १ ० ४ श्र० ३ ० । रुिव - निरुज - न० । 'णिरुज ' शब्दार्थे, पञ्चा० १६ चित्र० । विरुपसिखतब निकम शिवतपस् नणिरुति शब्दार्थ, पञ्चा० १० विव० । णिस्ती देशी मकरा 53 हतिया दे० ना०४ वर्ग २७ गाथा । खिरुवम निरुपम ० निर्मत उपक्रमादिकमः अपस। नाकरण अनुभागे. भ० तत्र मरणविष रष्टभिर्वा कर्नैवमित्र मरुषु जलगण्डूपग्रहणरूपै पुद्गलोपादानं तदतिढपवर्तयितुमशक्यतया निरुपक्रममुच्यते । उत्त• ५ श्र० । उपक्रमणानावे, भ० २० श० १० उ० । विरुवकमभाव-निरुपक्रमजाव पुं० । अनुपक्रमणीयत्वे कर्मणामवश्यंवेद्यस्वनाववि 6 | निरुचि - निरुक्ति-स्त्री० निश्चिता उतिर्निरुकिः । विशे० । आ० म० निर्वचनं निरुक्तिः क्रियाकारकमेपशब्दार्थ कथने, विशे० । प्रा० म० प्रा० चू० । णिरुत्तिय-नैरुक्तिक- न० । निरुक्ते भवं नैरुक्तम् । निरुक्तवशेना. प्रतिवाद के नामनि, (अनु) से किं तं निदेशी शेते महिषः । भ्रमति चरतीति भ्रमरः । मुहुर्मुहुर्लीति मुसन्नम् । करिव लम्बते कपित्थम् । चिश्चं करोति खल्लं च जवनि चिक्खलन । ऊर्द्धकर्ण उलूकः । स्वस्य माला मेखला सेत्तं रुितिए । अनु० । पिरुष-निरुद्ध - त्रि० । श्राच्छादिते, सुत्र० १ ० १२ अ० । आवृते, सुत्र० १० २ श्र० ३ उ० । परिगलिते, आवा० १० 39 - णिरुदकमा निरुपक्रमा० समररहिते । ० म० । यदा ह्यमान् स्वायुपस्त्रिजागत्रिभागे वा जघन्यत एकेनाभ्यां चतः विप्रमाणे कालेन अमप्रदेशरचनानामिकालिन आयुष्कर्मवा पुलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमाऽऽकुर्भवति । आचा० १० २ ० १ ३० । विपा० । 56 ० ० ४ वर्ग ४१ गाथा | fuaang - निरुपक्लिष्ट त्रि० । स्वगतशोकाऽऽद्युप क्लेशवियु के, ज० २५ ० ७ उ० ।" दहस्स एवगलस्स णिरुवक्किहस्स जंतुणा ।" अनु० । For Private & Personal Use Only पिरुत्रकेम - निरुपक्लेश-पुं० । शोकाऽऽदिबाधा बर्जिते, स्था० बिकेसे परिभ्रायः पर्यायः इति ि www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy