________________
रियावास
शिरवलाव
यससहस्सा तिथे पंचूर्ण, पंवेद अनुचरा छिर- छिरवर्कखि [ ] निश्कासि परित्यकभोगे ० या ॥ १७२ ॥ " ० १ ० ४ उ० ।
१ ० १ अ० ।
(२१११ ) अभिधानराजेन्द्रः ।
(इथं गाथा ज्ञान शब्देऽस्मिन्नेव भागे १७०२ पृष्ठे शिरवरंगढ़-निरवग्रह-पुं० विश्वले को । वर्जिता
शिरवच्च-निरपश्यत्रिअविद्यमानशिष्यसंतती स०७१
दोचार यां पुढची पानी गिरवापास सबसहस्सा प
सम० । शिष्यसन्तानरहिते, कल्प० क्षण ।
तित्थसुह
पत्ता | स० २५- सम० ।
मातो, निरवच्चा गणहरा सेसा । अ०म० १ २०२ खण्ड ।
रयणष्पभाए णं पुढबीए तीसं रियावास सयसहस्सा प- णिरवज्ज - निरवद्य - त्रि० । असावद्ये, “ से संजय समक्ख
छाता । स०३० सम० ।
निरचज्जाहार जे विऊ । " दश० ५ ० १ उ० ।
पढमपंचमळट्टिसत्तमासु चसु पुढवीसु चोत्तीसं रिया- णिरवज्जवत्युविसय-निरवद्यवस्तुविषय - त्रि० । निरवद्यं साबवाससयसहस्सा पएलता । स० ३४ सम० । धर्मगतं तद्विषयो यस्य । श्रसावद्यविषय के,
वितिपचचरथी दो पुडपी पणती णिश्यावासमय
सहस्सा पत्ता | स० ३५ सम० ।
पुढवी
च एकचत्तालीसं णिग्यावास सयस हस्ता पत्ता । तं जहा - रयणप्पभाए, पंकप्पभाए, तमाए, तमतमाए । (उइत्यादि) क्रमेण सूत्रकासु चतसृषु प्रथमचतुर्थसप्तमं पृथिवीषु त्रिंशतो दशानां च नरकलकणानां पञ्चानस्य वैकस्य पञ्चानां च नरकाणां नाबाद्यथोक्तसंख्या स्ते भवन्तीति । स० ४० सम० ।
पदमचत्यपंपमा पुढवी नेपालीसं निरयावाससयसहस्सा पण्णत्ता । स० ४२ सम० | पादोपुवी पणपन्नं निरयावाससयसइस्सा पण्णत्ता । स० ५५ सम० ।
पदमदोच्चपंचमासु तिम्ररी अडाव निश्वावासस्यसहस्सा पत्ता । स० ५७ सम० ।
चचत्वरजासु सु पुढवी घोषनारं निरयावासमयसदस्सा परणता । स० ७४ सम० ।
चरासी निश्यावासमयसहस्सा पएलत्ता ॥ चतुरशीतिस्थानके किमपि कियने चतुरशीतिरकलाएवमुना विभागेन- "तीसा य पराणवी सा, पणरस दसेव तिन्नि हवंति। पंचूणसपहस्से, पंचेन अन्तरा रिया ॥१॥"
स० ८४ सम० ।
-
Jain Education International
इमी से णं रयणप्पनाए पुढवीए केवइयं खेत्तं श्रोगाहेत्ता
या रियावासा पएलता है। गोवमा ! इमीसेणं रयणप्पना पुढत्रीए असीउत्तर जोयरासय सहस्सबा ढल्लाए
एगंजोयणस्स ओगाढेना डेडा चेगं जीयणसहस्वजेा मजे असत्तरिजोसमहस्से, एत्थ
रयणप्पा पुढवीए सरयाणं ती रियावासमयसमा भवतीति मक्खाया, तेरियावासा अंती बट्टा वाहिँ चउरंसा० जाप असुजा गिरया स० । रिबकख - निरवकाङ्क्षत्रि० । वावारहिते, उत० ३० भ० ।
धपरिहारेण वधस्तु बो० ३ विव० । शिव-निरपेक्ष-विनिर्गतापेक्षा पाया पर लोकादिविषया वा यस्मिन्नसौ निरपेक्षः, निरवकाङ्क्षोत्रा प्रश्न • १ श्राश्र० द्वार । परप्राणापेकावर्जिते, प्रश्न० २ श्राश्र० द्वार । Para-grafka, nuo 2 winG MIT I णिरवयव-निरवयव-त्रि० निरंशे विशे० ।
रिवरादि (ण्) - निरपराधिन्- त्रि० । अकृतापराधे, “ निरवराही तो देवया । " आव० ६ अ० । शिवय-निरवलम्ब र निरालम्बने पत्रकश्चिदवाप्यते । प्रश्न० ३ श्राश्र० द्वार ।
णिरवलाव-निरपलाप-त्रि
39
अन्यस्मै कप के "रिसस, मूले आलोयध्वं १, निरवलावस्स, जो अन्नस्स न कहेति ! आव० ४ ० । निरपलापः स्यान्नान्यस्मै कथयेदित्यर्थः । स० ३२ सम० ।
दंतपुर दंतत्रको, सच्चाई मोहले अवरए ।
मध सिरीए, पनमसिरी चेव दढमित्ते ||७|| "दंतपुरे नगरे दंतवक्को राया, सच्चावती देवी, तीसे दोढलो-कहं दंतमए पास श्रभिरमेज स्ति ? राया पुच्चियं दंतनिमित्तं । घोसावियं रन्ना- जहा त्रियं मोनं देमि, जो न देश,तस्स राया विणास करे | तत्थेव नगरे धणमित्तो नाम वाणियश्री । तस्स दो भारियाश्रो खसिरीमती पदमसिरी महरिया बिपि यतरी यति । श्रन्नया सवत्तीणं मंडणे प्रणसिरी भए- किं तुमं एवं गब्विया, किं तुज्क ममाओ अदियं, जहा सञ्चवती तदा ते किं पासाओ की रेजा ? । सा प्रणश्-जश्न कीर, तो अहं न जीवेमि तिरते वारं बंधित ठिया । वाणियओ श्रागओ पुच्छइ कहि पउम सिरी ? | दासीहि कहिश्रं । तत्थेव अतिग पसाए,तावि न पसीयति-ज नत्थि न जीवामि । तस्स मित्तो दढमित्तो नाम, सो आगतो। तेण पुच्चियं सव्वं कहेइ । भणइ-कीरउ, मा इमीप मरताप तुमं पि मरिजासि तुमं मरते श्रहं पि। राया व घोसायं तो सो णि मणीय, लत्तगं, कंकणं च गहाय अडर्षि गओ । दंता लद्धा, पुंजी गाण मबंधिता सगई मरेसा पाणीया, नगरं पवेसिज्ञतेसु बसमेणं वर्णपिंडगा कलिया । ततो ख
1
For Private & Personal Use Only
www.jainelibrary.org