________________
गिरयावासिया
(२१९०) भाभिधानराजेन्द्रः ।
गिरयावास
जाव सक्ले जाव पज्जुवासमाणे एवं बयासी-मवंगाणं. समणेणं भगवया० जाव दुवालस अकयणा पत्ता। तं भंते ! समणेणंजाव संपत्तेएं के अटे पाते । एवं खलु | । जहा-"निसढे अनि दह बहे, पगती जुति दसरहे दढरहे मंबू ! समणणं जगवया० जाच संपत्तणं एवं उबंगाणं य । महाधणू सत्तधणू, दसधणु नाम सए ॥१॥" निक पंच बग्गा पमत्ता । तं जहा-निरयावनियाओ, क- १ श्रु० ५ वर्ग १ अ०। प्पसियाओ, पुफियानो, पुप्फचूलियामो, वगिह- एवं खबु जंबू! समणेणं जगवया महाजाव निक्खेको। दसाम्रो । जइ णं नंते ! समणेणं० जाव संपत्तेणं एवं सेसा वि एकारस अजयणा नेयम्वा, संगहणीअणुनवंगाणं पंच वग्गा पमत्ता । तं जहा-निरयावलियाओ० सारेण अहीण महरित्तं एकारससु वि निरयावलियासुयक्त्रंधो जाव वएिहदसायो । पढमस्स एं भंते ! वग्गस्स उगाणं सम्पत्तो, सम्मत्ताणि उवंगाणि,निरयावलियाउवंगे णं एगो निरयावलियाणं समणेणं भगवयान्जाव संपत्तेणं का अज्- | सुयक्रवंधो,पंच वग्गापंचमु दिवसेसु उदिस्सति । तत्थ चउमु यणा पन्नत्ता ?। एवं खलु जंबू! समणेणं० उवंगाणं पढमस्स वग्गेसु दस दस उद्देसगा, पंचमगे बारस नदेसगा निरयावग्गस्स निरयाव बियाणं दस अकयणा पमना । तं जहा- वलियासुयक्वंधो सम्मत्तो। नि०१ श्रु० एवर्ग १२ अ०। "काने सुकाले मह-काडे, कण्हें मुकादे तह म- यह ग्रन्थे प्रथमवर्गो दशाऽभ्ययनाऽऽत्मको निरयावलिकानामकः। हाकएहे । वीरकएहे बोधब्बे, रामकएहे तहेन अहमए ।
द्वितीयवों दशाध्ययनात्मकः, तत्र च कल्पावतंसिका इत्याच्या
अध्ययनानाम् । तृतीयवर्गोऽपि दशाध्ययनाऽऽत्मकः, पुप्पिकाशपिउसेणकण्हें नवमे, दसमे महसेणकरहे उ ॥"
म्दानिधेयानि च तान्यभ्ययनानि। तत्राऽऽद्ये चन्द्रज्योति केन्कव. नगवता उपाङ्गानां पञ्च वर्गाः प्राप्ताः । वर्गोऽध्ययनसमु.
कव्यता। द्वितीयाध्ययने सूर्यवक्तव्यता। तृतीये ाक्रमहाग्रहवक्तदायः । तद्यथेत्यादिना पञ्च वर्गान् दर्शयति-(निरयाबसियामा
व्यता। चतुर्थाध्ययने बदुपुत्रिकादेवीवक्तव्यता। पञ्चमेश्ययने कप्पसियाओ पुफियाप्रो पुष्फचूलिया नो वरिहदसामो
पूर्णभनदेववक्तव्यता । षष्ठे माणिजद्रदेववक्तव्यता। सप्तमे प्राग्जति) प्रथमवर्गों दशाध्ययनाऽऽत्मकः प्रज्ञप्तः । अध्ययनदश
विकवन्दनागतगङ्गदत्तनामकदेवस्य द्विसागरोपमस्थितिकस्य कमेवाऽऽह-"काले सुकाले" इत्यादीनां मातृनामजिस्तदपत्या
धक्तम्यता । अष्टमाध्ययने शिवगृहपतिमिथिलावास्तव्यस्य नां पुत्राणां नामानि । यथा-काल्या अयमिति कालः कुमारः ।
देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकस्य वक्तव्यता । नवमे च एवं सुकाल्या, महाकाल्या, कृष्णायाः, सुकृष्णायाः, महा
हस्तिनापुरवास्तव्यस्य द्विसागरोपमाऽऽयुष्कतयोत्पन्नस्य देवकृष्णायाः, वीरकृष्णायाः, रामकृष्णायाः, पितृसेनकृष्णा
स्य ........" नामकस्य वक्तव्यता । दशमाऽभययने 'अणाढिया महासेन कृष्शाया अयमित्येवं पुत्रनाम वाच्यम् । श्व
य' गृहपतेः काकन्दीनगरीवास्तव्यस्य द्विसागरोपमाऽऽयुष्ककास्या अपत्यमित्याद्यर्थः प्रत्ययेनोत्पाद्यः काल्यादिशब्दे
तयोत्पन्नस्य देवस्य वक्तव्यता। इति तृतीयवर्गे अध्ययनानि । घपत्येऽर्थे पयत्प्रत्ययः । काबस्तु कालाऽऽदिनाम्ना सिद्धरेव
चतुर्थो वर्गोऽपि दशाध्ययनात्मकः, श्री-ही-धृति-कीर्ति-बुकिवाच्यः । कालः १, तदनु सुकालः१, महाकाल:३, कृष्णः४, सु.
सक्ष्मी-इलादेवी-सुरादेवी-रसादेवी-गन्धदेचीतिवक्तव्यताप्र.. कृष्णः ५, महाकृष्णः ६, वीरकृष्णः ७, रामकृष्णः८, पितृसेन
तिबाध्ययनात्मकः। तत्र श्रीदेवीसौधर्मकस्पोत्पन्ना नगवकृष्णः, महासेनकृष्णः १० दशमः । इत्येवं दशाध्ययनानि
तो-महावीरस्य नाट्यविधिदारकचिकुर्वणया प्रदश्य स्वस्थान निरयावलिकानामके प्रथमे वर्ग इति । नि.१ श्रु.१ वर्ग १
जगाम, प्राग्भवे राजगृहे सुदर्शनगृहपतेः प्रियनार्याया मजा अा(निरयावलिकाद्वितीयवर्गवक्तव्यता 'कप्पर्मिसया'श
भूया नाम्न्यऽभवत, न केनापि परिणीता, पतितस्तनी जाता, ब्द तृतीयत्नागे २३५ पृष्ठे गता) तच्चस्स णं नंते ! वग्गस्स उबंगाणं पुल्फियाणं के अ
चरकपरिवर्जिता वरयितृप्रस्वेदिता नाऽपरिणीताऽभूत् । सुगम
सर्व यावश्चतुर्थवर्गः समाप्तः। पञ्चमे वर्गे वह्निदशाभिधानद्वादपठाते । एवं खलु जंबू! समणेणं० जाव संपत्तेणं पुल्फि- शाध्ययनानि प्राप्तानि-" निसढे" इत्यादीनि । प्रायः सर्वोऽपि याणं दस अजयणा पएणत्ता । तं जहा-"चंदे सूरे सुक्के, सुगमः पञ्चमवर्गः । नि०१थुछ ३ वर्ग। बहुपुत्तिय पुमनद्देमाणिभद्दे यी दत्ते सिवे वलियाए, अ.
गिरयावास-निरयावास-पुं० । पावसन्ति येषु, ते आवासाः, पाढिए चेव बोधव्वा ॥१॥" नि०१ श्रु०३ वर्ग १ अ०।।
निरयाश्च ते आवासाश्च निरयावासाः । नरकाऽवासेषु जाणं नंते ! समणेषां जगवया उक्खेव ओ० जाव दस
रत्नप्रभाऽऽदिषु । भ०।
नरकाऽऽवाससंख्याअजयणा पत्ता । तं जहा-"सिरि हरि घिति कित्ती, इमीसे णं भंते ! रयणपनाए पुढवीए कइ निरयावासबुछी लच्छी य होइ बोधव्वा । इलदेवी सुरदेवी, रसदेव।।
सयसहस्सा पावत्ता। गोयमा! तीसं निरयावाससयसहस्सा गंधदेवी य ॥१॥" जड पं भंते ! समणेणं भगव या०जाव संपत्तेणं नवंगाणं |
पपत्ता | गाहा-* "तीसा य परमवीसा, पसरस दसेव चउत्थस्स वग्गस्स पुप्फचूलाणं दस अज्मयणा पत्ता ।
*प्रथमपृथ्यां ३० लवनरका वासाः। द्वितीये २५ लक्वमिताः।
तृतीये १५ समिताः । चतुर्थे १० बक्कमिताः । पञ्चमे ३ लक्ष. पंचमस्स णं भंते ! बग्गस्म उवंगाणं वएिहदसाणं समणे
मिताः । षष्ठ के पञ्चूना एकलक्कमिताः । सप्तमे ५ पश्च । इति ए जगवयाजाव संपत्ते के अहे पत्ते । एवं खा जंबू।। गाथार्थः ॥१७२ ॥ संग्रहणी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org