________________
(२१०९)
अभिधानराजेन्रूः |
पिरति
रिति निरति स्त्री० । देवानन्दायाम, कल्प० ६ कण । खिरस्य निरस्त - वि० निष्काशिते ००४० पिरत्यग - निरर्थक - न० | सत्यार्थान्निष्क्रान्ते, प्रश्न० २ अन द्वार । वर्णक्रमसत्यार्थरहिते, उत्त० १८ प्र० । निर्देशयति, ० म०१ अ०२ खछ । यत्र वर्णानां क्रममात्रं निर्देशमात्र मुपलभ्यते, मत्यर्थः यथा-अभावइत्यादिविशे० अनु० निययोजने द्वा० १६ द्वा० । यस्य वाऽवयवेष्वर्थो न विद्यते । यथा - मित्थः, कवित्थः, वाग्जनः । वृ० १५० ।
-
रिप्प - देशी - पृष्ठे, उद्वेष्टिते च । दे० ना० ४ वर्ग ४६ गाथा | स्वाचा गतिनिवृत्ती, "स्पष्ठा पक्ष चिनिया: " - । ५८।४।१६ ॥ इति तिष्ठतेर्निरप्पाऽऽदेशः । ' निरप' | तिष्ठति । प्रा० ४ पाद । खिरभिग्गह- निरनिग्रह - त्रि० । निर्गता अभिप्रदा येज्यस्ते नि. निद्रा अभिप्रहरहितेषु केवल सम्यग् ि०६० रिभिराम - निरनिराम त्रि० । श्ररमणीये, " पदसितबी
-
कणिरभिरामे । ” प्रश्न० ३ अश्र० द्वार । रिभिस्संग-निरभिष्वङ्ग - त्रि० । सङ्गरहितत्वे, पञ्चा० ६ बिष० । सर्वाऽऽशंसाचिप्रमुक्ते, पं० ३०१ द्वार । मिथ्यादृष्टिव्यव दारेषु वाइम्ये च निस्पृहे, पञ्चा० २ विच० । विश्य निरय-पुं० निर्गतमविद्यमानमयमिफलं देवं कर्मतवेदनीयाऽऽदिरूपं येभ्यस्ते निरयाः कर्म० ८ कर्म० स्था० । निर्गतमयं शुभमस्मादिति निरयः । स्था० ४ ठा० १ उ० । सीमन्तकादिषु नरकेषु, कर्म ०१ कर्म ०। स्था० । प्रश्न० श्रावण ( सर्वा वक्तव्यता 'रग' शब्देऽस्मिन्नेव भागे १६०४ पृष्ठादार१९२५ पृष्ठपर्यन्तं स्थिता ) निर्गता प्रयानुभादिति नि रयाः । नारकेषु, स्था० १० वा० । धाचा० ।
1
निरत- त्रि० । सके, दश० १० अ० । स० ।
पिरयगइ - निरयगति-स्त्री० । निरये नरके या गतिर्निरयगतिः, निरयश्चासौ गतिश्चेति वा निरयगतिर्निरयप्रापिका वा गतिर्निरयगतिः । स्था० ५ ठा० ३ ४० । निर्गता अयाच्डनादिति निरया नरका, ते गतिर्गम्यमानत्वाद्, निरयो नरकस्तद्गतिर्नाम कर्मोदय संपाद्यो नारकत्वलक्षणः पर्यायविशेषो बेति निरयगतिः । गतिभेदे, स्था० १० वा० । णिरयगोयर - निरयगोचर- पुं० ब० स० नरकनिजां
प्रश्न० २ श्राश्र० द्वार ।
रिवसि []-निरयदर्शिन् निरयं स्वरूपतो
रित्यागरूपत्वाद् ज्ञानस्य, परिहरति च । समानमपि पश्यति, प रिति च निरयदर्शी । नरकनिदानवेत्तरि, " जे मारदंसी से णिरयसी, जे णिरयांसी से तिरियदसी ।" भाबा० १ ३ अ० ४ उ० ।
०
णिरयपत्यम - निरयप्रस्तट- पुं० । नरकप्रस्तरे, प्रज्ञा०३ पद | णिरयपरिमामंत - निरयपरिसामन्त-पुं० | नरकपारिपार्श्वे भ०
१३ श० ६ ० । निरयवासानां पार्श्वे भ० १३ ० ४ उ० । रिपाल - निरवपाल पुं० नरकपालेषु परमधार्मिकेषु स्था ४ ठा० १ उ० | ( नरकपाल कर्तव्यं 'खरग' शब्देऽस्मिन्नेव प्रागे १९१२ पृष्ठे दर्शितम् )
पिरयरोग - निरयरोग - पुं० । नरकरोगे, " पणकोडि सही,
५२८
Jain Education International
पिरयावलिया
लक्खा नवनवइसहसपंचसया । घुलसी अहिया रोगा, बट्टे तह सत्तमे नरए ॥१॥" श्यं गाथा क्वास्तिः, प्रथमाऽऽदिनरकेषु च कियन्तो रोगा नवन्तीति प्रश्ने, उत्तरम् श्यं गाथैतत्पातरूपा प्रथे
पिन समर्थन पतद्भावाधरूपानुयते यथा रोगाणं कोडीओ, हवंति पंचेच लक्ख असही। नवनवसहरुलाई, पंचसया तह य चुलसी ” ॥ १ ॥ एते रोगा अप्रतिष्ठाने नरकावासे नित्यन्यत्रापि संभवन्ति यथायोगम् तत परिक भवे एतावन्तो रोगाः क्षयहेतवस्तस्मिन् धर्म एव सार इत्याद रणीयः सर्वशत्वत्युपदेशरत्नाकरे पञ्चविंशत्यधिकशतपत्र मित पुस्तके एकाशीतितमपत्रे । २७ प्र० । सेन० १ बला० । णिरववास निरयवास-पुं० नरकरूपे वाले, "विश्ववास गमण निघणो । " निरयो नरकः, स एव वालो निरयवासः, तत्र गमनं तदेव निधनं पर्यवसानं यस्य स निरागमनविधनस्तत्फल इत्यर्थः । प्रश्न० १ श्रश्र द्वार । रियविग्गहगइ - निरयविग्रहगति - स्त्री० । निरयाणां नारकाणां विग्रहात् क्षेत्रविभागानतिक्रम्य गतिगमनं नियत । स्थितिनिवृत्तिलक्षणायामृजुवकरूपायां विहायोगतिकर्मापा
द्यायां वा गतौ स्था० १० वा० ।
"
गिरयविभत्ति - निरयविनक्ति-स्त्री० । नरकप्रविभागे, तदर्थके सूत्रकृतोऽध्ययने च. प्रश्न०२ श्र० द्वार ।
रियंवेयणिज्ज - निरयवेदनीय न० । निरये वेद्यतेऽनुभूयते यन्निरययोग्यं वा यद् वेदनीयमत्यन्ता शुभनामकर्मादि, असा तवेदनीयं वा । नरकगतिनामकर्मणि, "णर रियि
सि कम्मंसि ।" स्था० ४ ठा० १ उ० । फिरवावलिया निस्यासिका श्री० प्रालिका
1
-
-
बु, "रियाबलियासु निरयपत्थडेसु ।” प्रज्ञा० २ पद । ब००। यत्राssवलिकाप्रविष्टा इतरे च नरकाऽऽवासाः प्रसङ्गतस्तद्गामिता नरास्तिर्षो वा वसन्ते सा निराकार एकस्मिन्नपि मन्ये वाध्ये बहुवचनं दादशक्तिस्वानाच्या यथा पञ्चाला इत्यादि । नं० पा० । अन्तकृद्दशाङ्गाऽऽदीनां राष्ट्रवाद पर्यन्तानां पञ्चानामुपागानामुपाङ्गरूपे कल्पिकाऽऽदिपञ्चवर्गाssत्मक तस्कन्धे, तत्र पञ्च षर्गः पञ्चानामुपाङ्गानि । तथादिअन्तकृद्दशाङ्गस्य कपिका १. अनुत्तरोपपातिक पातंसिका २, प्रश्नव्याकरणस्य पुष्पिका ३, विपाकश्रुतस्य पुष्पचूलिका ४ दृष्टिवादस्य दृष्टिदशा ५ । जं० १ वक्क० ।
वेणं काले ते समपर्ण रायगिड़े नाम नगरे होत्या । रिक गुण सिलए चेइए | वन्नओ । सोगवरपायवे पुढविि लापट्टए। तेणं कालेयं तेणं समर्थ समस्स नगव महावीरस्तेवासी अज्जमुहम्मे नाम अणगारे जातिसंपन्ने जड़ा फेसी०जाब पंचहि अणगारमा ससिं परिवारमा शव रायगिहे नगरे० जाव अहापर्व जग उग्गिएडचा जमे जाव विहरति । परिसा निम्गया। पम्यो कहियो परिसा पडिगया। ते काणं तेणं समएणं अज्जसुहम्मस्म अणगारस्स अंतेवासी जंबूणामं अणगारे समचरंसठाण मंत्रिए० जाव संखिचविपुलतेयलेस्से अजनुहम्मस्स अणगारस्स अदूरसायं जाणू जात्र विहरति । तए णं से जग जंबू०
For Private & Personal Use Only
www.jainelibrary.org