________________
ग्रियायसह
णियाणसश्ल - निदानशस्य १०१ विहान दे
नवज्यामितो ब्रह्मान्ममेता भूषास्यव्यवसाय गरे यस सम अधिकरणानु तदेव शल्यम् ३ । मोदनान्निदानशल्यम् । शल्यभेदे, आव० ४ ० " दिग्वं मा मानु वा विभवं पासिपूण सोऊन या विाणस्स उत्पती भवेजा, सेण किं भवति १ । उच्यते-" सणियाणस्स चरितं न चट्टति कश्मात् है, मधिकरणानुमोदन, तस्योदाहरणं बंभ दत्तो।" प्रा. चू० ४ श्र० । थियामिया नियम्य-व्यय ( सूत्र ) “उबसम्मानियामिया, मामोक्खा परिषद "सूत्र० १० ३ अ० ३ उ० ।
(२१०८) अभिधानराजेन्रुः ।
शियाबाद (ए) नियतनादिन
1
नियतं निस्तु
तथा एकान्तनित्यवादिन्यक्रियायादिनि, स्था०] नित्यो मोक, आविभीषतिरोभावमात्रत्या उत्पादविनाशयो तथाऽसतो नुत्पादाच्शविषाणस्येव, सतश्चाविनाशात् घटबनून हि सर्व
घटबिन: कपास स्थाभिः तस्य परिणतत्वात् तासां पारमार्थिक सामान्यस्येव पारमार्थिकत्वात् तस्य विनयादित क्रियावादी चायम् एकान्तमित्यस्य स्थिरे करूपतया सकलक्रियाविलोपाज्युपगमादिति ॥ ७ ॥ स्था०८ ठा० पियुद्ध-नियुक० म ० २ ० । नियोग नियोग- पुं० । नियतो निश्चितो वा योगः सम्बन्ध इति नियोगः। यथा घटशन्देन घटस्यैव प्रतिपादनं न पामेरिति । अनुयोगे, आ० म० १ ० १ खएम । व्यापार, उत्त० ३ ० । सूत्र० । ना॰ म० । भवश्यतायाम, पो० १ विव० । मोक्षमार्गे, सत्संयमे च । सूत्र० १ ० १६ म० । (विशेषः 'णिश्रोग' शब्देऽस्मिन्नेव प्रागे २०१८ पृष्ठे गतः ) योगपविनियोगपतिपन्न त्रि० नियोगो मोक्षमार्गशिरडुग-निरर्थक १० अर्थ प्रयोजनं तदभावो निरर्थे सब संयमो वा तं सर्वाऽऽत्मना भावतः प्रतिपन्नो नियोगप्रतिपन्नः । मोक्षमार्ग प्रतिपन्ने, सूत्र० १० १६ ० पिचित-नियोजित श्रिमिकशाची
निरर्थकम् प्रयोजनाभावे "रिगम्मि विरमेया सुसंबुमो ।” (४२) उत्त० २ म० ।
रिकंप निरनुकम्पयनिःशुके, प्रश्न० ३ अभ० द्वार ।
४३२॥ इति तृतीयस्यायम्या
।
"
Jain Education International
पारित, प्रा० ४ पाद । णियोजित - नियोजित त्रि० । “ नादियुज्योरन्येषाम् ||८|४| ३२७३ प्रतिलिपैशाचिकेभ्येषामाचार्याणां मते तृतीयस्थ प्रथमो न । व्यापारिते, प्रा० ४ पाद ।
शिर निर्मा० भृशार्थे उत्तम निधि
उस० ६ अ० ।
रि-निर्ऋति श्री० निरई । पिरोत्रम - निरयोपम-त्रि० । नरकोपमे नरकतुस्थे, दश०
[राइसे, मूलाधिष्ठातृदेवतायाम्, "दो " स्था० २ ठा० ३ उ० । जं० ।
१०
| प्रश्न० ।
निरंकुस - निरङ्कुश - त्रि० । गुर्वाज्ञाऽऽयतिचारिणि, ग० २
अधि० । बाघाशून्ये. अनिवार्ये च । वान्र० । किरंगी देशी-शिरोऽहने देना 8 वर्ग ३१ गाथा निरंजा - निरजन जिनं रागापरानं रोग शुन्य वाकण ) रज्जनं रागापरम्जनं तस्मा
पिरयुबंध दोस
निर्गतः । खा० १० ठा० । रागादिमुक्के, " संखो श्व निरंजणे । 33 स्पा०१ ठा० । निरंतर निरन्तर- भि० निर्गत निमन्तरं वारमा । निर्गतमन्तरात्, त्। निविमे गिरवधो निश्विने व याच सतते, मैरम्स, बिशे० रा० । श्रविश्रामे, सुत्र० १० ५ ० २४० । प्रज्ञा० । स्था० । निरंतररायलक्खणविराश्यं गुबंगो । " नैरन्तर्येण राजवेश्यकस्वस्तिकादिनिर्दिशमितान्यनि शिरप्रभृ पाङ्गानि चाव्यादीनि यस्य स तथा ०२ ०१ ४० शिरंतरिय निरन्तरिक वि० निर्गताऽन्तरिका सन्तररूप त्रि० । येषां ते नितरिकाः । चन्तररहितेषु रा० " निरंतरिव एकवाका भिती ।" रा० । निर्गताऽन्तरिका सध्यन्तररूपा थयोस्तौ निरन्तरिको, अत एव घनौ कपाटौ यस्य तन्निरन्तरिकघनकपाटम् | जी० ३ प्रति० ४ ० । जं० ।
1
निरंबर- निरम्बर- पुं० निर्गतमम्बरं येभ्यस्ते रिम्बराः । जि । नकल्पिकाऽऽदिषु, आ०म० १ ० १ खण्ड । फिरंस- निरंश-पुं० निरवयविशे० ।
गिरक देशी-बोरे, स्थिते पृठे ० ना०४ वर्ग ४२ गाथा | णिरक्क-देशी-चोरे, च । दे० । शिरग्गिसरण- निरग्निशरण-पुं० । निर्गतमग्नेः पावकास्तरणं शीताऽऽदिपरित्राणं यत्र । अथवा निर्गते स्वीकाराभावादग्निशरणे वह्निभवने यत्रासौ निरग्निशरणः । पा०| अग्निशरणरहिते, इमस्त धम्मस्स निरग्गिसरणस्स संपक्खालियरस ।" ५० ३ अधि० ।
46
णिरट्ठ-निरर्थ त्रि० । निष्प्रयोजने, उस० १ ८० । “ख्रिश्ऽसोबा परितावमेश ।” निरर्थः शोको यस्याः सा निरर्थशोका। उस० २० प्र० ।
निरनुकम्पमाह
उ
जो परं कंपतं, दया न कंपए कढियजावो । एसो रिपुकंप, अणु पश्चानाबजोरणं ॥
यस्तु परं कृपाssस्पदं कुतश्चित् भयात्कम्पमानमपि दृष्ट्वा कठि ननावः सन् न कम्पते, पक्ष निरनुकम्पः । कुतः ?, इत्याद-भ्रमु. शब्देन पाचवावकेन यो योगः संबन्धः तेन किमु नय ति-अनु पश्चाद् दुःखितः सम्बकम्पनाइनन्तरं यत्कम्पनं सा अनुकम्पा, निर्गता अनुकम्पा यस्मादिति निरनुकम्पते।
बृ० १३० ।
हिता [ ए ]-निरनुतापिन पुं० पनि जी त० । सेवितेऽप्यकृत्ये मनागपि न पश्चात्तापभाक् । प्रब० २७४ द्वार ।
निरनुबन्धकवि अनुबन्धरदिवे, द्वा०२२ द्वा० रिपुवंपदोस-निरनुपन्यदो । पुं०००- । व्यवदिन
सन्ताने रागा55 पो० १२० ।
For Private & Personal Use Only
www.jainelibrary.org