________________
णियाण अभिधानराजेन्डः।
णियाणमरण नेकनेदप्रदर्शनार्थः । एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यम,यः तः,त्याह-यतः सानिष्परागोपेतम् । यतस्तीर्थकरसत्कस्यातपः-संयमोद्यमवान् वर्तते । श्यमत्र भावना-अयं दिनियमामा- मरवरनिर्मितसमवसरणकनककमलप्रमुखविन्नवस्व दर्शनात् नदर्शनसंपनो भवत्ययमेव च गुरुत्राघवमानोच्य चैत्याऽऽविकृत्ये. श्रवणावा संजाततभिलाषः कोऽपि विकल्प करोति, नवनषु सम्यक् प्रवर्तते। यथैहिकाऽऽमुग्मिकगुणवृद्धिर्भवति, विपरी- मगतोऽप्यहं तीर्थकरो भूयासमिति गाथार्थः ॥ ३७॥ तस्तु कृत्ये अपि प्रवर्तमानोऽप्यधिवेकादकृत्यमेव संपादयत्यत्र
पतस्यैव साभियङ्गताविपर्यये दोषाभावमाहबहु वकव्यमिति गाथार्थः॥६३॥ प्राव.२.पं०सू०। (प्र. जं पुष पिरभिस्संगं, धम्मा एसो अणेगसत्तहिनो। णिधानलक्षणं 'पणिहाण' शब्दे वक्यते) ("जय वीयराय जग- णिरुवमसहसंजाओ, अपुवचिंतामणीकप्पो ॥३॥ गुरु, होउ ममं तुह पत्रावो जयवं भवणिब्वे ओ मम्गाणसा.
ता एयाणुहाणं, हियमणुवहयं पहाणभावस्स । रिया टुफनसिद्धी ॥३३॥" इति प्रणिधानसूत्रं "चेदयबंदण" शब्द तृतीयभागे १३२० पृष्ठे उक्तम् ("पतो चिय ण णियाणं,
सम्मि पवित्तिसरून, अत्थापत्तीऍतमवुटुं॥३६॥ (युग्मम्) पणिहाणं बोहिपत्यणासरिसं । सुहजाबहेउजाबा, पेयं शहराs
[जं पुणति साभिप्वहं तावत् सुधमेव,यत्पुनस्तीर्थकरत्वप्रापबित्ती उ" ॥ ३० ॥ इत्यपि तत्रैव १३२१ पृष्ठे व्याख्यातम्)
धनं निरभिष्व रागाभावेन विहितं, तत अदुएमिति संबन्धः । यमुक्तं प्रणिधान निदानं न जबतीत्यस्यार्थस्य साधकं प्रमा
निरनिम्वङ्गतामेव तस्याऽऽह-धर्मात् कुशलानुष्ठानरूपाद हंटाणं दर्शयन्नाह
सल्याऽऽदे सकाशाद्धर्माय वा भव्यानाम,पष तीर्थकर,भवतीति
गम्यम् । किम्भूतः,अनेकसचहितः निखिल जगजन्तुजातपर. मोक्खंगपत्यणा इय, ण णियाणं तदुचियस्म विम्यं । मवान्धवः। कथम् ,यतो निरुपमसुखसंजनकः अनुपमाऽऽनन्द सुत्तारामइत्तो जह, बोडीए पत्थणा माणं ॥ ३६॥ संपादको, निर्वाणहेतुत्वात् । अत एवापूर्वचिन्तामणिकल्प: मोक्षानी मितिकारणानां प्रार्थना आशंसा । अथवा-मो.
चिन्तातिकान्तसुखाविधायित्वादिति । [ता इति ] यस्मादनेक
सवहितत्वाऽऽदिविशेषणस्तीर्थकरस्तस्माद, पतस्य तीथैकर. कानं चासी प्रार्थना बेति मोक्षाङ्गप्रार्थना। इति एषा "जबवीयराय (३३)"श्त्याचनन्तरोक्तप्रकारा, अनेन च तीर्थ
स्यानुष्ठानं सम्र्मदेशनाऽऽदिकमेतदनुष्ठानम् । किमित्याह-हितं करत्वं मे नूयादित्यादिकाया रागाऽऽकुलमानसकृताया ज
पथ्यमार्थसाधकत्वात् । किम्भूतम्, अनुपहतमप्रतिघातम् । चारभूताया व्युदासः । 'न' नैव, निदानमार्तध्यानविशेषो
वह स्थाने इति शब्दो अपव्यः । ततश्व इति प्रधानन्नावस्य पत्रभवतीति, विज्ञेय ज्ञातव्यमिति प्रतिका । कुतः, इत्याह-त.
म्भूतप्रवराध्यवसायस्य देहिनः, किम्भूतं तीर्थकरत्वप्रार्थनसुचितस्य प्रणिधानोचितस्य, प्रमत्तसंयतान्तस्य गुणस्थानिन
मित्याह-तस्मिन् धर्मदेशनादिजिनानुष्ठाने,प्रवृत्तिस्वरूपं प्रबइत्यर्थः। सूत्रानुमतित भागमानुझातत्वात् । अप्रमत्तसंयताऽऽदे.
निस्वभावम् । ननु तीर्थकरोऽहं भवेयमित्येतस्य प्रार्थनस्य
तीर्थकरवृत्तिकत्वात् कथमिदं धर्मदेशनाप्रवर्तनस्वभावम् !, हिं तत्सूत्रं नानुमन्यते, तस्याननिष्वङ्गत्वाद्, तदन्यस्थ त्वनुमन्यते, साऽभिध्वात्वादू, विशिष्टप्रणिधानस्य निरभिष्वङ्गताहेतु
इस्यत पाह-अर्थापत्या न्यायनः। यधपि तत्प्रार्थनं साकासी.
धकरत्ववृत्तिकं, तथाऽपर्यापस्या धर्मदेशनादावेच वर्तते, स्वादिति । अनेन च हेतुरुक्तः। यथेति पान्तसूचनार्थः। बोधेवों
तीर्थकरत्वप्रार्थनाद्वारेण धर्मदेशनाऽऽदिजिनानुष्ठानस्यैव हिता. धिलाभस्य, प्रार्थनाशंसति, मानं प्रमाणम् । इनमनुमानलकणं
ऽऽदिविशेषणस्य प्रार्थितत्वादिति तीर्थकरत्वप्रार्थनमाएं, न प्रणिधानस्य निदानत्वाभावसाधकत्वमिति । प्रयोगश्चास्यैवम्
दृषणवदिति गाथाद्वयार्थः॥ ३८ ॥ ३६ ।। पश्चा०४ विषः । यत सूत्रानुमतं मोकाशप्रार्थनं, तन्निदानं न भवति, यथा बोधिप्रार्थनम, सूत्रानुमतं चेदमधिकृतं मोक्षाङ्गप्रायनमिति
("जाईपराइनो समु, कासि नियाणं तु हस्थिणपुरम्मि । गाथाऽर्थः॥ ३६॥
चुलणी बभदत्तो, उपवनो नलिणगुम्मा॥१॥" (उत्त०१३ नन्धमोक्षालानां प्रार्थनं निदानं, तीर्थकरत्वं तु मोकानम्,
प्र०)इति निदानकरणे ब्रह्मदत्तोदाहरणं 'बंजदत्त' शब्दे वक्ष्यते) प्रतस्तस्यापि प्रार्थनाप्रतिषेधो यो दशाश्रुत
(खोपद्याः पूर्वभवे निदानकरणं 'दुई' शब्देऽप्रे वयते) स्वर्गा
चाफ्यादिलकणेऽथे,सूत्र०१६०२४०३०श्राकाकायाम्, स्कन्धेऽनिहितो नासौ युक्तः,इत्याशक
सूत्र०१भु०१६ म०। कारणे, बृ०१ उ०। विशेसूत्र० । उक्याह
स्थानकारणे, वृ० १०० उत्पादने, प्राचा०१७.६ म०१०। एवं च दसाऽऽईमुं, तित्ययरम्मि विणियाणपडिसेहो ।
णियाणंजाण-निदानध्यान-२० । प्राकृतत्वादनुस्वारः । नन्दिजुत्तो जवपमिवई, साजिस्संग तयं जेण ॥१७॥
पेणगङ्गादत्तसम्भूतकौपद्यादीनामिव स्वर्गमाऽऽदिऋद्धिप्रार्थएवं चानेन च पूर्वोक्तेन प्रकारेण मोकाङ्गप्रार्थनाया एवानिदा- मध्याने, मातु। नताप्रतिपादनलकणेन, दशादिषु दशावुनस्कन्धप्रमृतिषु +,
णियाणकरण-निदानकरण-न० । चक्रवर्तीकाऽऽदिप्रार्थने, मादिशब्दाभ्यानशतकाऽऽदिपरिग्रहः तीर्थकरेऽपि भवनवनभीतजननिवारणानगरगमनसार्थवाहकल्पे जिनेपिविषये,भास्तां
स्थाग.४ उ०। संसाराऽऽवर्सपातनिमित्तस्तनपतित्वाऽऽदौ । निदानस्य "अमु.
बियाणकारि (ए)-निदानकारिण-त्रि० । निदानकरणशीले, तो धर्मातीर्थकरो नूयासम्" इत्येवं प्रार्थनस्य प्रतिषेधो विधेय
"नियाणकारी संगंतु कुरुते उकुदे दियं ।" स्था• ६ ग०। तया निषेधो निदानप्रतिषेधः। किमित्याह-युक्तः सङ्गतो वर्तते।।
णियाणमयग-निदानमृतक-पुं० । निदानं कृत्वा बालतपश्चरकेन कारण नेत्याह-नवप्रतिषकं संसारानुषक्तम,येन यस्मात्कार- णादिमत्वेन मृतेषु,०। णात्। [तवं तितकं तीर्थकरत्वप्रार्थनं भवप्रतिबकमेव। कु-णियाणमरण-निदानमरण-न। मरणभर स्था. ६ +२१०४पृष्ठेस विषयक आवश्यकसूत्रस्थं ध्यानशतकम्।। (व्याख्याऽस्य 'मरण'शब्दे बयते)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org