________________
( २१०६ )
अनिधानराजेन्द्रः ।
पियाण
भ्रमणाः साधवो नेच्वन्त्येव भवं परं स पुनभेवो देवत्वरूपपामीभिः कारणैर्भवेत् तथा पूर्वीपेक्षा नावस्थाभावि यतपस्तेन सरागावस्थानाविना तपसा साधवो देवलोकेषूत्पद्यन्ते इत्यर्थः । एवं पूर्वसंयमेन सरागेण सामाथिकादिचारित्रेण साधून देवस्वं भवति कुत इत्याह- (कम्मे ति ) पूर्वतपःसंयमावस्थायां हि देवगतिप्रभृतिकं कर्म कम्पते ततो भवति देवपपातः तदपि कर्म केन हेतुना बध्यते, इति चेदत श्राह तदपि कर्म सङ्गेन संज्वलनक्रोधाऽऽदिरूपेण बध्यते । वृ० ६ ० ।
कित्तियवंदियमहिया, जे ए झोगस्स उत्तमा सिद्धा । गोहिलाई समादिवरमुत्तमं दिंतु ॥ ६॥
उसमं सर्वोत्कृषं ददतु प्रयच्छन्तु । भद- किमिदं निदानमत नेति । यदि निदानम्, अमनेन सुषप्रतिधिका त् । न चेत्, सार्थकमनर्थकं वा ? यथाथः पकः तेषां रागाऽऽदिमत्वप्रसङ्गः, प्रार्थनाप्रवीणे प्राणिनि तथादानात् । अथ चरमः, तत आरोग्याऽऽदिदानवि कला पते इति जानानस्या पि प्रार्थनायां मृषावादप्रसङ्ग इति । अत्रोच्यते-न निदानमेतत् क्षणायेगात् द्वेषामि हि तत् तथा तन्त्रप्रसिद्धत्वात् धर्माच नकुलादिप्रार्थनं मोद, मत केतुकत्वात् विमोह, केतुकत्वादेव तीर्थकर वे उत्येतदेवमेव प्रतिषिद्धमिति । पवे बचत तथेच्छाया एव दिन सतरोपनबुद्धिभावात् नमेतत महदपावसा. धनम् अविशेषता दि गर्दिता पृथग्जनानामपि सिमे योग व्यवहार सार्थकनकचिन्ता भाग्यमेततु, चतुर्थ जाषारूपत्वात् । तटुक्तम्
1
" नासा असच्चमोसा, णवरं प्रतीएँ भासिया एखा । नहु खीणपेज दोला, देति समादि व बोहिं च ॥ १ ॥ तपस्थणाएँ तद् विय, ण मुसावाओ बि पत्थ विराणेओ । याच गुण दि फलमा २ ॥ चितामणिरयणादिदि, जहा भव्य समीदि
।
पावंति तह जिखेदि, तेसि रागादभावे वि ॥ ३ ॥ बत्युसाओ सो अध्यचितामणी महानागो । घोऊणं तिरे पाविव बोहिना ॥ प्रती जिवणे तसेचया कम्मा गुणपरिसवमाणो कम्मरणदालो जेण ॥ ५ ॥ " पादुकं भवति पितरामत्वादारोग्यादि न प्रयच्छन्ति, तथाऽप्येवंविधवाक्यप्रयोगतः प्रवचनाऽऽराधनतया सन्मार्गवर्तिनो महासत्वस्य तत्सत्तानिबन्धनमेव तदुपजायत इति गाथार्थः ॥ ६ ॥ ल• ।
भती निणवराणं, विनंती पुत्रसंचिया कम्पा आणिमुकारेणं, विजा पंता य सिति ॥एए॥ भक्त्यान्तःकरणाऽऽदिप्रणिधानल कणया, जिनवराणां तीर्थकराणां देतुतया कि क्षीयतेयं प्रतिप पूर्वसचितानि भनेको पाचानि कर्माथि हावी नित्थं स्वभावत्वादेव तद्भरिति । प्रस्मिन्नेवार्थे दृष्टान्तमाह । तथाहि भाचार्यनमस्कारेण विद्या, मन्त्राश्च सिद्ध्यन्ति तद्भक्तिभतः सयमपरिणामत्वात् तत्सिद्धिप्रतिका दिति भावना । अयं गाथाऽर्थः ॥ ५५ ॥
Jain Education International
अतः साध्वी तद्भर्विततार्थप्रसाथ-कन्यादारोग्ययोधिवामदे
स्वात्तथा चाऽऽहू
भत्तीऍ जिवराणं, परमाए खी एपिज्जदोसाणं । रुग्वोदिलानं समाहिमरणं च पावंति ॥ ६० ॥
3
भक्त्या जिनबरा, किंविशिष्टया ?, परमया प्रधानया, प्रावभ परत्यर्थः । कीमद्वेषायां जनानां किम् भारोग्यबोधिठानं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति । इयमत्र भावना-जि. नभक्त्या कर्मवायः, ततः सकलकल्याणावाप्तिरित्याद-समाधिमरणं प्राप्नुवन्तीत्तदारोग्ययविज्ञानस्य हेतुत्वेन यम. समाधिमरणप्राप्तौ नियमत एव तत्प्राप्तेरिति गाथार्थः ॥ ६० ॥ साम्प्रतं बोधाभासावपि जिनममित्रान जामो नमिष्यत्येव किमनेन वर्तमानकालकरेा नुष्ठानेन ?, इत्येवंवादिनमनुष्ठानप्रमादिनं सरवमपिकाचीपदेशिकमिदं गामा
बियाणा
1
118211
दिलिप बोहिं अकरितोऽणामयं च पत्तो । नंदाई बोहिं, सब्जिसि कयरे मुझेण ? ॥ ६२ ॥ सम्प्रर्तमानकालिकांबोधि जिनधर्मप्रासिमकुचित कर्मपराधीनता साफलामकुर्वन्, अनागतां चाऽऽयत्वामन्यां च प्रार्थयन् किं ह्रदयसि ?, यथा-वंदे बिल ते मे यान्यां बोधिमधिकृत्य किं "चुकिदिसि" इति देशीवचनतो भ्रश्यसि न भविष्यसीत्यथेः । तथा लग्धां च बोधिमकुर्वनागतां च प्रार्थयन (अनंदाई ति ) निपातः, असूयायाम्, अन्ये तु व्याचकते - अभ्यामिदानीं बोधि, कि लक्ष्यसे कतरे मूल्येन ?। इयमत्र भावना-बोधिला सति तपः संयमानुष्ठानपरस्य प्रेत्य वासनावशात सत्प्रवृतिरेष बोधिज्ञाभोऽभिधीयते तद्नुरतस्य पुनर्वासनानावात् कथं तरप्रवृत्तिरिति बोधिज्ञानानुपपतिः । स्थादेतत् एवं सरयाच स्य बोधिलाभस्यासंभव एव उपन्यस्तवासनाभावान्न अनादिसंसारे राधायेोपमानेनानाभोगत एव करिकर्मवस्त दयातिरिति । एतद्वेदितमेवोपद्वारा इत्यखं विस्तरेणेति गाथाद्वयार्थः ॥ ६१ ॥ ६२ ॥
तस्मात्सति बोधिलाभे तपःसंयमानुष्ठानपरे भवितम् न परिकचिचेत्याद्यालम्बनं चेतस्याधाय प्रमादिना भक्तिम्यमिति, तपस्संयमेोद्यमवतश्चेत्यादिषु कृत्याविराधकत्वात् । तथा
चाऽऽड्
चेश्यकुलगणसंपे, आयरिया च पवयों सुर । सब्ते कथं तब संजय मुज्जते ।। ६२ ।। चैत्यकुल गणसङ्गेषु, तथा आचार्याणां च तथा प्रवचन श्रुतयोश्व किम्?, सर्वेष्वपि तेन कृतं कृत्यमिति गम्यते । केनः तपः संयमेोद्यभवता] साधुनेति । तत्र स्वाम्यप्रतिमा लगानि कुलं विद्या
दिगणः कुन समुदायः, सङ्घः समस्त एव साध्वादिसङ्घातः । मायाः प्रतीताः, चरान्दा दुपाध्यायादिपरिग्रह भेदाभिधानं च प्राधान्यख्यापनार्थम् । एवमन्यत्रापि रूव्यम् । प्रवचनं द्वादशामपि सूत्रार्थतदुभयरूपं भूतं सूत्रमेव वशः स्वगता
For Private & Personal Use Only
www.jainelibrary.org