________________
(१११२) বিবাৰ भनिधानराजेन्डः।
णिरामगंध मसि दंतो पडिभो, नगरगुत्तिपहिं दिट्ठो,गहिओ, रायाए नव- कृतार्थानां निरपेक्ष-यतिधर्मोऽतिसुन्दरः ॥८॥ जीओ, बज्को भाणिज्जा । धणमित्तो सोऊण अागो । रायाए
महासामर्थ्यम्-आद्यसंहननत्रययुक्ततया, बज्रकुड्यसमान. पायपमिओ विन्नवेर-जहा पए मप आणाविया । सो पुच्चिो
तितया च कायमनसोः शक्तिः, तस्य संजचे विद्यमानत्वे, प्र. मण-महमेयं न याणामि, को ति। एवं ते अपरोपरं भणंति ।
मादपरिहाराय प्रागुक्ताष्टविधप्रमादत्यागाय, कृतार्थानां कृतकरायाए सवधसाविया पुच्चिया,अनमो दिन्नो,परिकहियं । पूर
त्यानामाचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकलकापदपता विसज्जिया। एवं णिरवलावेण होयब्वं आयरिएणं । वितिभो
चकयोग्यतया शिष्याणां निष्पादनेन निष्ठितानामित्यर्थःनि. वि-पगेण एगस्स हत्थे भाणं वा किंचि दिसं, अंतरा पमियं ।
रपेक्कयतिधर्मों गच्चनिर्गतयतिधर्मोऽतिसुन्दरोऽतिशयेन धेतत्थ भाणियम्वं मम दोसोइयरेण वि मम ति।" भाष०४०। यान,प्रमादजयाथै कृतकृत्या नामाचार्याऽऽदीनामयमतिश्रेष्ठ इत्यपिरवसेस-निरवशेष-त्रि.। समग्रे, अनु० । प्राय० । समस्ते, र्थः । अत्रेदमवधेयम्-निरपेक्षा यतयो-जिनकहिपका, बद्धपा. भ. १४ श० ३ उ० । मपूर्णे, प्रा० म०१ ० १ खण्ड । सर्व. रिहारिकाः, यथालन्दिकाश्च । धर्म०४अधि०। (जिनक. स्मिन्, प्रा०म०१.२खएक । विशे०। पश्चा० ।
स्पिकाऽऽदयः पृथक् पृथक स्वस्वस्थाने अष्टव्याः) णिरवसेसपच्चक्खाण-निरवशेषप्रत्याख्यान-न । सर्वाऽशन
पिरहंकार-निरहङ्कार-त्रि० । अहङ्काररहिते, उस०१६ म० । पानत्यागाद् निरवशेषे प्रत्याख्याने, ध.२ अधिः ।
रागद्वेषरहिते, सूत्र.१ श्रु० अ०। इदानी मिरवशेषमाह
पिरहिगरण-निरधिकरण-त्रि०। गुरुतरारम्भवजिते, पञ्चा सन्चं असणं सव्वं,च पाणगं खाइमं पिसव्वं पि। १५ विषः। वोसिरइ साइमं पि हु, सव्वं तं निरवसेसं ॥१०१॥ णिरहिगरणि [[ ]-निरधिकरणिन्-त्रि० । निर्गतमधिकर'अश'नोजने, अश्यत इत्यशनमोदनमण्ड कमोदकखज्जका | णमस्मादिति निरधिकरणी । समासान्तविधिः (न्) । अधिक. दि । पायत इति पानं, कर्मणि ल्युट् । खजूरकाक्षापानादि । रणदूरवातान, भ० १६ श०१२० । बादनं खादो, भावे घञ् । वादेन नितम्-"भावादिमन" णिराम-देशी-प्रकटे, ऋजी,रिपौ च । देना०४ वर्ग ५० गाथा। ४॥२१॥ इति श्मनि खादिम नालिकेरफलाऽऽदि, गुडधानाऽऽदि-णिराकिच्च-निराकृत्य-श्रव्य । अपनीयेत्ययें, सूत्र०१ श्रु० ११ कं च । स्वदनं स्वादः, तेन निवृत्तं, तथैव श्मनि स्वादिमम। भ० । परित्यज्यत्यर्थ, सूत्र.१ श्रु० ३ ० ३३० ।" ततो पलाफलकपुरखवङ्गपूगीफलहरीतकीनागराऽऽदि। ततश्च सर्वम- चायं णिराकिच, ते तुजो विप्पगब्जिए।" सूत्र. १ शु० १ शन, सर्व पानकं, खादिमं च सर्यमपि व्युत्सजति परित्यजति । अ०१ उ०। स्वादिममपि सर्व यत्,निरवशेष तद्विशेयमिति । प्रव.४ द्वार। पिरागस-निराकर्ष-पुं०। प्राकृष्यत शति आकर्षों न विद्यते प्रा. भ.। "वित्थरस्थो-जो पुण असणस्त सत्तरसविहस्स वो- कों यस्य स निराकर्षः । बविणरहिते, “किम् निरागसाणं, सिरह, पाणगस्स अणेगविहस्स खमपाणगादियस्स था, इमं
गुत्तिकरो काहितो राया।" नि० चू० २० । प्रणेगविद-फलमा, साइमं अणेगविहं-मधुमादि, तं सवं जो वोसिरह । पतं निरवसेसं।" प्राव.६अ।
णिरागारपच्चक्खाण-निराकारप्रत्याख्यान-पुं०। निर्गतं महत्त.
राऽऽद्याकारानिराकारम,तश्च प्रत्याख्यानं चेति । अनाकार प्रत्यागिरवसेससव्यय-निरवशेषसर्वक-न० । निरवशेषव्यक्तिसमा.
ख्याने, निराकारेऽऽप्यनाभोगसहसाकाररूपाऽऽकारद्वयस्याऽ. भयेण सर्व निरवशेषसर्वकम्। यथा अनिमिषाः सर्वे देवाः, न पश्यनावान्महनराऽऽद्याकारवर्जनाऽऽश्रयणम् । ध०२ अधिक। हि देवव्यक्तिरनिमिषत्वं काचिद् व्यनिचरतीत्यर्थः । स्था०४Mmin-तिनका-त्रि०। प्राकृतत्वाद् दीघः । अनुकम्पार. ग.१००।
हिते, पं० १०४द्वार। जिरवाय-निरपाय-त्रि० । अपायेभ्यो निर्गते, पो. विव०। ।
णिरातंक-निरातड़क-त्रि.नीरोगे, प्रभा ४ आध० द्वार। हिरवेक्ख-निरपेक्ष-त्रि० । पुत्रदारधनधान्यहिरण्याऽऽदिकमन
औ०।तं.। पेवमाणे, सूत्र. १७०ए०। अनपेक्षेप्राव०४ अाअपेक्का-
देशी-नथे, दे० ना.४ वर्ग ३० गाथा । रहिते, ध० ३ अधि०। वृत्तिनिस्पृहे, पश्चा०४विव०जी० ।। उत्त। बालाऽऽदिषु चिन्तारहिते, व्य. ३ उ.। आचार्यस्य
णिरावाह-निराबाध-त्रि०। सर्वशारीरकमानसिकबाधाविवर्जि. शिष्यैः, प्रतीच्चकैश्च सर्व कर्तव्यं, ये तु न कुर्वन्ति, ते निरपेक्का
| ते, दर्श०४ तव । अष्ट। स्वाऽऽयत्ताऽऽनन्दरूपत्वात् । (स्था० इति 1(एतश्च" असेस"शब्दे प्रथमभागे २७ पृष्ठे उक्तम्) |
| १००)बाधारहिते, पाव०४०। द्विविधाः साधवः-सापेक्काः, निरपेक्वाश्च । “णिरवेक्खा जि.
णिराभिराम-निरनिराम-त्रि० । अभिरमणीये, प्रश्न. २ आष. गाड्या, ते सरीरगच्छादिणिरवेक्वत्तणो णिरवेक्वा।" द्वार।। नि. चू० २० उ०। निरभिमाषे निरभिष्यने, “पक्स्त्री पतं
वों, " पक्खी पसं णिरामगंध-निरामगन्ध-त्रि०। निर्गतोऽपगत श्रामो ऽविशोधि. समादाय, निरवक्खो परिव्वए।" उस०६अ।
कोट्याख्यः, तथा गन्धो विशोधिकोटिरूपो यस्मात् स भवति णिरवेक्वजइधम्म-निरपेक्षयतिधर्म-पुं० । गच्छनिर्गतसाधुधः |
निरामगन्धः। मृलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवति, में, (ध.)
सूत्र.१७०६०।"से सब्वदंसी अनिय नाणी, शिरामसाम्प्रतं निरपेक्षयतिधर्मप्रस्तावनाय तद्योग्यतामाह- गंधे धिहम चितप्पा । (५)" सूत्र.१७०६० "णिरामगंधे प्रमादपरिहाराय, महासापर्थ्यसंभवे ।
सपरिवान्जा।" प्राचा० १६०२० .।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org