________________
(१३६६) जमग - अभिधानराजेन्द्रः।
जमग पद क्रोशानवप्राय, उपरितनषदकोशान् वर्जयित्वेत्यर्थः । प्रध. नराणां च नराधीशै-नराधीशां सुरैः क्वचित् ॥ ६ ॥ स्तादपि षट् क्रोशान् वर्जयित्वा मध्येऽर्धपञ्चमेषु योजनेषु शति सुराणां च सुराधीशां, कलहो वा पुनः कथम् । गम्यम् (जिणसकहाउनि)जिनसक्थीनि जिनास्थीनीस्यम्त- केन वा स हिवार्यत, बजाग्निरिव दुःशमः ? ॥७॥ र्जातीयानां जिनदष्टाग्रहणेऽनधिकृतत्वात सौधर्मशानचरमब- माणवकास्यस्तम्भस्था-ऽहंइंट्राशान्तिबारिणा.। स्लीन्छाणामेव तद्ग्रहणात प्राप्तानीति, शेषो वर्णकश्चात्र जीवा- साधिव्याधिमहादोष-महावैरनिवारिणा॥८॥ भिगमोक्तो केयः । स चायम्-" तस्स जे माणवगचे अस्स कियरकालव्यतिक्रान्ते, सिक्तो महत्तरैः सुरैः। खंभस्स उवरि कोसे प्रोगादिसा हिला बिग्कोसे वजित्ता बभूवतुः प्रशान्तौ तौ, किंवा सिलोन नजतात ॥ युग्मम मम्झे अरूपंचमेमु जोत्रणेसु, एत्थ णं बहये सुवमरुप्पमया ततस्तयोमिथस्त्यक्त-वैरयोः सचिवद्वयोः। फलगा पमना । तेसु णं बहवे वश्रामया णागदंतया पसत्ता। प्रोचे पूर्वव्यवस्थैवं, सुधियां समये हि गीः ॥ १० ॥ तेसु णं बहवे रययमया सिकगा पत्ता । तेसु णं बहवे.
सा चैवम्वश्रामया गोमवया समुग्गया पएणता, तेसु णं बहव जिणसकहाओ संणिक्खित्ताओ चिति । जानो जमगाणं । • दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः । देवाणं अन्नसिं च बहणं देवाण य देवीण य अधिजामो बंद- ____ उत्तरस्यां तु ते सर्वेऽ-पीशानेन्जस्य सत्तया ॥ ११ ॥ णिज्जाबो पूअणिजानो सक्कारणिज्जाश्रो सभ्माणणिजाओ पूर्वस्यामपरस्यांच, वृत्ताः सर्च विमानकाः। कहाणं मंगलं देवयं चेइ पज्जुनासणिज्जात्रो" इति । अत्र प्रयोदशापीन्द्रकाश्च, स्युः सौधर्मसुरोशितुः ॥१२॥ व्याख्या-" तस्स एं" इत्याद्यारज्य "वाजत्ता" इति पर्यत पूर्वापरदिशोः व्यना-श्चतुरस्राश्च ते पुनः । प्रायः प्रस्तुतसूत्रे साक्वाद् इत्यादनन्तरमेव व्याख्यातम, सौधर्माधिपतेरी, ईशानचक्रिणः पुनः॥१३॥ मध्ये पामेषु योजनेषु, अवशिष्टयोजनवित्यर्थः। अत्रान्तरे सनत्कुमारमाहेन्के:ऽप्येष एव भवेत्क्रमः। बहूनि सुवर्णरूप्यमयानि फलकानि प्राप्तानि, तेषु फल केषु वृत्ता एव हि सर्वत्र, स्युर्विमानेन्द्रकाः पुनः ॥१४॥ बहवो बज्रमया नागदन्तकाः प्रशताः, तेषु नागदन्तकषु बहूनि इत्थं व्यवस्थया चेतः-स्वाथ्यमास्थाय सस्थिरौ । रजतमयानि शिक्यकानि प्राप्तानि, तेषु शिक्यकषु बहवो ब- विमत्सरी गतक्रोधी, जकाते तो सुरेश्वरी ॥ १५॥" जमयाः गोलको वृत्तोपत्रस्तद्वद् वृत्ताः समुद्गकाः प्रसिकाः
अथ प्रकृतं प्रस्तूयते-" माणवगस्स" इत्यादि । माणप्राप्ता,तेषु समुदगकषु बहूनि जिनसक्थीनि संनिक्षिप्तानि ति
कचैत्यस्तम्भस्य पूर्वस्यां दिशि सुधर्मायामेव सभायां सिंहाष्ठन्ति, यानि यमकयोर्देवयोरन्येषां च बहनां यमकराजधानी
सने सपरिवारे स्तः, यमकदेवयोः प्रत्येकमकैकसद्भावात् । तबास्तव्यानां वाणमन्तराणां देवानां देवीनां च अर्चनीयानि चन्द
स्मादेव पश्चिमायां दिशि शयनीये वर्णकम्तदीयः श्रीदेवीमादिना , बन्दनीयानि स्तुत्यादिना, पूजनीयानि पुष्पादिना ,
वर्णनाधिकारे उक्तः, शयनीययोरुत्तरपूर्वस्यां दिशि हलकमदे. सत्कारणीयानि वनादिना, समाननीयानि बहुमानकरणतः कल्याणं माल दैवतं चैत्यमिति पर्युपासनीयानीति । ए.
ध्वजो स्तः, तौ च मानतो महेन्मध्वजप्रमाणौ साईसप्तयोताशातनाभीरुतयैव तस्मात्ते देवा देवयुवतिभिर्न संभो
जनप्रमाणावुष्यत्वेन अर्द्धक्रोशमुद्वेधेन, बाहल्याज्यामित्यर्थः । न. गादिकमाडियन्ते, नापि मित्रदेवादिभिर्हास्यक्रीडादिपरा:
नु यदीमा प्रागुक्तमहेन्द्रध्वजतुल्यौ तदा किमिमौ कुल्लकेन वि.
शेषितौ ? उच्यते-मणिपीठिकाविहीनौ अत एवं कुल्लकावित्यस्युरिति । ननु जिनगृहादिषु जिनप्रतिमानां देवानामर्चनीयत्वादिकमाशातनात्यागश्च युक्तः, तासां सद्भावस्थापना
र्थः। द्वियोजनप्रमाणमणिपीविकोपरिस्थितत्वेन पूर्व महान्ती रूपत्वेनाराध्यतासंकल्पना वसंभवात् ; न तथा जिनदंष्टा
महेन्द्रध्वजास्तदपेक्कया इमौ च क्षुल्लकावित्यर्थादागसमिति । दिषु, तेन कथं तौ घटेते?, पूज्यानामङ्गानि पूज्या इव पूज्यानी
तयोः सुखमहेन्द्रध्वजयारेककराजधानीसंबन्धिनी २ परेण प. ति संकल्पस्यात्रापि प्रादुर्भावात् । पूज्यत्वं महाबैरोपशमक
श्चिमायां"चोप्फाला" नाम,प्रहरणकोशःप्रहरणभाएकागारं,तत्र गुणवस्वेन च । अस्मिन्नर्थे पूज्यश्रीरत्नशेखरसूरीन्छोपकश्राव
बहुनि परिघरत्नप्रमुखाणि यावत्पदाहरणरत्नानि संनिक्किप्ताकविधिवृत्तिसमतिः। तथाहि-परीकाप्राप्तनिर्लोभतागुणं रत्न
नि तिष्ठन्तिा "सुहम्माणं"इत्यादि।सुधर्मयोरुपर्यष्ट्राष्टमसकानि सारकुमारं प्रति चन्द्रशेखरसुरेणोचे
इत्यादि तावद्वक्तव्यं यावद बहवः सहस्रपत्रहस्तकाःसर्वरत्नमया
इत्यादि। सुधसनातः परं किमस्तीत्याह-"तासि णं"इत्यादि। "हरिषेणाणीहरिणे-गमेध्यनिमिषाग्रणीः॥
तयोः सुधर्मयोः सभयोरुत्तरपूर्वस्यां दिशि द्वे सिकायतने युक्तमेव हि स्वतश्लाघां, कुरुते सुरसाक्तिकम् ॥१॥ प्राप्त, इति शेषः । प्रतिसनमेकैकसद्भावादिति । अत्र लाघबक्ति स्म विस्मयस्मेरः, कुमार ससुरामणीम् ।
वार्थमतिदेशमाह-एष एव सुधर्मासभोक एव जिनगृहाणा. मामलाघ्य श्लाघते कि, सोऽप्युवाच गृणु बुवे ॥२॥ -मवि गमः पागेऽवगन्तव्यः । स चायम-"ते णं सिकाययणनवोत्पत्रतयाऽन्यहि, सौधर्मशानशकयोः।
असतेरसजोषणाई श्रायामेणं कसकोसाई विक्वंनेणं एव विवादोऽभूविमानार्थ, दार्थमित्र हर्मिणोः ॥ ३ ॥
जोमणाई उकं उच्चत्तेणं अणगखंजसयसमिविठा" इत्यादि। विमानसक्षा द्वात्रिंशत, तथाऽष्टाविंशतिः क्रमात ।
यथा सुधर्मायास्त्रीणि पूर्वदक्किणात्तरवर्तीनि द्वाराणि, तेषां सम्येतयोस्तथाऽप्येतो, विचदेते स्म धिम् भवम् ॥ ४॥ च पुरतः प्रेक्षामामपाः, तेषां पुरतः स्तूपाः, तेषां पुरतश्चतयोरिवोर्वीश्वरया-विमानम्प्रिमुग्धयोः। .
स्यवृक्षाः तेषां पुरतो महेन्मध्वजाः, तेषां पुरती नन्दापुष्कनियुद्धादिमहायुधाः, अप्यभूवन्ननेकशः॥५॥
रिराय उक्ताः, तदनु सन्नायां परामनोगुलिकासहखाणि पड निवार्यते हि करह-स्तिरश्चां तरसा नरेः। .
गोमानसीसहस्रागयुकानि । एवमनेनैव क्रमेश सर्व वाच्यम।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org