________________
( १३६८ ) अभिधानराजेन्द्र
जमग
कंदा बेलि अरुलखंधा सुजायवरजायरूवपढमविसालसाना लायामणिरयण विविहसायला हवे रुलिअरत्ततवणिजपसवेटा यूजरसमस सुकुमा लपवास पर वि सिमरियणसुनकुसुम फल भरणमिच साला सच्छाया सम्पमा सस्सिरीमा खनजोमा श्रमयरससमरसफला अहिअयणमणियुस्करा पासादी आजाद परिवा४इति व्याख्यातां कैस्यवृक्षाणामयमेो वचवासः प्रकृतः । तद्यथा-'बज्ररत्नमयानि मूलानि येषां ते वज्रमूलाः, तथा रजताजमा सुप्रतिष्ठिता विकिमा बहुमन्यदेश निर्गता शाखा येषां ते तथा । ततः पूर्वपदेन कर्मधारयः । रिष्ट
मयः कन्दो येषां ते तथा वैडूर्यरज्ञमयो रुचिरः स्कन्धो येषां ते तथा ततः पूर्वपदे कर्मधारयः सुजातं मूलरून्यशु★ वरं प्रधानं यजातरूपं रूप्यं तदाश्मिकाः प्रथमिका मूलभूता विशाला शालाः शाखा येषां ते तथा, नानामणिरक्षात्मिका विविधाः शाखामूलशाखा विनिर्गतशाखाः प्रशाखा येषां ते तथा । तथा बैडूर्याणि बैमूर्यमयाणि पत्राणि येषां ते तथा । तथा तप्ततपनीयानि तपनीयमयानि पत्रधून्तानि येषां ते तथा । ततः पूर्वष पीन कर्मचारयः जाम्बून्द जाम्बूनदनामसुवर्णविशेषमा रक्तवर्दा मुसुकुमारा अत्यन्तकोमजाः प्र बाबा ईषडुम्मीलित पत्र जावाः पश्चवजात पूर्ण प्रथमपत्र भावरूपा बरा प्रथममुद्भिद्यमानास्तरमा धरत ते तथा दि चित्रमणिरत्नमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता नामग्राहिताः शाखा येषां ते तथा सती शोभना छाया येषां ते सायाः एवं सत्प्रभाः । अत एव सच्छ्रीकाः । तथा सोमरक्षा रसानि फलानि येषां ते तथा अधिकं नयनमनोविशेषं प्रा "से बेहद बिहू तिलपवतोय. गलिरीसस शिवपदहिवस लोधवबंदणनीव कुडयकयंवपणसतासमामपिपियंगुपाराचवराय रोहिं
समता संपता स तिलकाय गळत्रोपगशिप सप्तपदधिप लोधवचन्दनपकुटज कदम्बपन सतासतमाल प्रियास प्रियङ्गपारापतराज वृकन
वृकैः सर्वतः समन्तात् संपरिक्षिप्ताः । एते च वृक्षाः केचिचाम कोशतः केचिलोकतश्वावगन्तव्याः । "तेणं तिसया जब मंदिरमा मूलतो कंदतो० जाव सुरम्मा" ते च तिल-कादयो वृका] मूलवन्तः कन्दवन्त इत्यादि वृकवर्णनं प्रथमो-पाङ्गतोऽवसेयं, यावत् सुरम्या इति । " ते णं तिलया० जाव चाहिं बहु पढमलयादि० जाव सामनाहि - सम्बनो समंता संपरिक्खिता । " ते च तिलकादयो वृक्षा अन्याभिर्बहुभिः पद्मताभिर्याषष्ठद्यामलताभिः सर्वतः समतात संपरिक्षिप्ताः । यावदादत्र नागलताच रूपक मताचा प्रायाः । " तांचो णं पडमलयामो० जाव सामन्याश्रो नियं कु०जाब पडिकाओ । ताश्च पद्मश्नताया नित्यं कुसुमिता इत्यादि सतावर्णनं वाक्प्रतिरूपा से मि " तेषां वैत्यकाणामुपरि श्रावौ मङ्गलकानि बहवः कृष्णवार प्रणित्वादिकम् तात्याः अथ महेन्द्रवजावसरः- सिबेम इत्यादि। पुनस्तिमणिपीडि काः प्रकृताः । ताख माणविका योजनमायामविष्कम्नाभ्याम्
19
"
Jain Education International
जमग
श्रयोजनं बाल्येन, "तासि णं उप्पिं पतेचं" इत्यादि । तासां मणिकानामुपरि प्रत्येकं प्रत्येकं महेन्द्रध्वजाः प्रहाः । से मानावे अर्द्धको घ मुखमुन त बाल्ये "दहरामचव " इति पालक परिपूर्ण जीवनिगमायुक्तवको प्राह्मः । सायम्-"निपरिधम सुपर
अमरपंच सहपरिमंमिमा बाउद्भूअविजयवेजयंती पभागा उताइच्चस कलिआ लुंगा गगणतसमभिसंघमासा सिहरा पासाद। श्रा० जान पमिरूवा" इति । अत्र व्याख्या-वज्रमयाः तथा वृत्तं वर्चुलं लष्टं मनोशं संस्थित संस्थानं येषां ते तथा, तथा सुठिष्टा यथा भवन्ति एवं परिघृष्टाः खरशाणपाषाणप्रतिमेव सुष्टिपरिघृष्टाः, तथा मृष्टाः सुकु मारशाणया पाषाणप्रतिमेव तथा सुप्रतिष्ठिता मनागप्यचलनात् तथा धरैः प्रचीनां खघुपा सहस्रैः परिमण्डिताः सन्तोऽभिरामाः शेषं प्राग्वत् । "तेसिणं महिदभयाणं सप्पिं अठठमंगलयाऊया कृत्ताच्छता " इत्यादि सर्व तोरणवर्णक इव वाच्यं जीवाभिगमत इति । उका महेन्द्राः अथ पुष्करिण्यः" इत्यादिपर्वत तथा सिणं मह
यापुतिदिथितारिणी
जोधा बायामेो विष दस जो उम्मेद्देणं अच्छा सहापुरी
पप परवेश्मपरिप पत्ते वणकपरिक्षितम्रो वसो” तथा “तासि णं णंदापुकारिणामं परोपमं विद्धिसि तो तिसोवाणपणा पता । तसि णं तिसोवाणपरुषगाणं वाओ, तोरणवसभो अभाणि अत्रो० जाब उताइत्ता" इति । अत्र जगतीगतपुएकरिणीवत् सबै वाच्यम् । अथ सुधर्मसभायां यदस्ति तदाह"तासि "इस्यादि । तयोः समयः सुभयोःमोकान पीठिकानां तथादि-पूर्व
मायामेकं सहस्रम, उतरख्यामक सहस्रम्,“जाब दामा" इत्यत्र यांषत्पदादिदं ब्राह्यम्-"तासु णं मणोगुमिधासु बढ्ने सुत्रका रुपमया फलगा पाता । तेलि सं सुखरुपमसुफल गेसु बहवे बश्रामया नागदंतगा पचता । तेसु णं बश्रामपसु नागदतंसु बहवे किएहसुधारि दामकलाबा०] जान सुकिल सुत्तबन्धारिभ्रमनुदामकलावा तेणंदामा तवणिज्जलंबूलगा विडंति" इति सर्वे विजयद्वारबदू वा कंगोमानतिविशतिमा
सिनाओ" इत्यादि । एवं मनोगुलिकान्यायेन गोम्रानस्यः शय्यारूपाः स्थानविशेषा वाच्याः, नवरं दामस्थाने धूपवर्णको वाच्यः । अथास्या एव भूभागवर्णकमाह-" तासि णं " इत्यादि । यो यो सो प्रस्तसमरमणीयो भूमिभागः प्रकृतः । अत्र मणिवर्णादयो वाच्याः, उल्लोचाः पद्मनादयोऽपि च चित्ररूपाः । अत्र विशेषतो यद्वक्तभ्यं तदाह- "मणिपदश्रा" इत्यादि । भन्न सुधर्मयोर्मध्यनागे प्रत्येकं मणिपीठिका वाच्या, i द्वे योजने आयामविष्कम्भाभ्यां योजनं बाल्येन "तासि णं" इत्यादि । तयोर्मणिपीठिकवोरुपरि प्रत्येकं माणवकनाम्नि चे त्यस्तम्भमहेद्रजसमा प्रमाणोऽययोजना दष्टमयोजनप्रमाण इत्यर्थः । वर्णकतोऽपि महेन्द्रध्वजवत् उपरि
For Private & Personal Use Only
www.jainelibrary.org