________________
(१४००) अभिधानराजेन्द्रः ।
जमग
मत्र सुधर्मातो यो विशेषस्तमाह- " बरं इमं णाणसं " इत्यादि व्यकम् अथ सुधर्मासमेव सनातुकमतिदि शन्नाह" असेसान वि" इत्यादि । एवं सुधमन्यायेनाशिष्टानामुपपात समादीनां वर्णन कियत्पर्यमित्याद यावदुपपातसभायामुपोपति नाथाभन पद्मदेवाभिषेक महोत्सवस्थानभूतायां बहु आमिषेयमभिषेकयोग्यं भाएकं वाच्यम् । तथाऽलङ्कारसनायामनिषिक्तसुरभूषणप रिधानस्यपनीयं वर्णन तथा हर वक यो भन्दापुष्करिणीमाना सि दितु ततोऽभिषेकसभायां स्थान पायां सुबलद्वारिक भाण्डमलङ्कारयोग्य भागमं तिष्ठति व्यवसायसम रशुभाध्यवसायानुचिन्तनस्थानरूपायाः पुस्तकरत्ने, ततो बलि पीठे अनयोरा मोत्यसुयोवेलिविसर्जनीडे शि
44
योजन आयामविष्कम्भाभ्यां योजनं वादयेनात्पदात्'सव्वरयणामया अच्छा पासाईश्रा ४" ततो नन्दाभिधाने पुष्क रिपोरिका सुमोन जियोरभोरअसुरयोस्तादान्ते तव सुत्रे प्रथम अपि नन्दापुरियो प्रयोजनमवशात् पश्चा धान्यायाख्यानस्य, अथ यथा सुधर्मासनात उत्तरपूर्वस्यां दिशि सिकायतनम, तथा तस्योत्तरपूर्वस्यां दिशि उपपातसभा, पर्व पूर्वस्मात् पूर्वस्मात् परम्परमुत्तरपूर्व वा या पीत्तरपूर्वस्य नन्दापुष्करिणीति । अत्र च " जमिगाओ रायहाणी" इत्यादिसूत्रेषु द्विवचनेन "तासिं० जाब पि मा "इत्यादिषेप्येकवचनेन निर्देशः रा प्रवृत्तियेदिति पनि काम राजधान्य तयो रधिपयोर्यम कदे वयोरुत्पत्यादिस्वरूपाख्यानाय विस्तररुचिः सूप्रकृत संग्रहगाथामाह-" उववाओं संकष्पो" इत्यादि । उपपातो यमकयोदेवोत्पतिर्याच्या तत उत्पक्षयोः सुरयोः शु व्यवसाय चिन्तितरूपः संकल्पः। ततः अनिषेक इन्द्राभिषेकः, ततःविभूषणा अलङ्कारसनायामलङ्कारपरिधानम्, ततो व्यवसायः पुस्तकरत्नोद्घाटनरूपः, ततः श्रर्चनिका सिद्धायतनाद्यर्था, ततः सुधर्मायां गमनं यथा च परिचारणा परिचारकरणं परिचारणा स्वस्वोक्तदिशि परिचारस्थापनमं, यथा यमकयोर्दे वयोः सिं डासमयोः परितो वामन समानिकानस्था पनं सेच ऋद्धिः संपत् नियतस्तु" बिंदु ना गादिषु " || ३ | ४ | ४२ ॥ इत्यनेन ( दैमसूत्रेण ) कारणार्थम् " णिवेच्या सधन्थघट्टचन्देरनः " । ५ । ३ । ११ । इत्यनेन चानप्रत्यये स्त्रीप्रत्यये साधुता वा जीवाभिगमादिज्यः । अथ यमकौ षहाश्च याचता अन्तरेण परस्परं स्थितास्तनिर्णेतुमाद" जावश्यं " इत्यादि । या वति प्रमाणे अन्तर्माने नीलवतो यमकौ भवतः । खलु निश्चि तं यावदन्तरं योजन सभागवतु भागाभ्यधिकं चतुशिदधि काष्टशतयोजनरूपं यमकद्रयोः, इद रूहाणां च बोध्यमिति शेषः । उपपत्तिस्तु प्राग्वत् । जं• ४ वक्ष० ।
-
जमगस मग - यमकसमक-अव्य० । युगपदित्यर्थे, जं० ३ बक्ष० । जी० । शा० ।
जमघोस यमघोष-पुं० क्षेत्रे आगामिन्यां चतुर्विंशतिकायां भाविनि चतुर्थे जिने, प्रव० ७ द्वार । जमजन्म - यमयज्ञ-पुं० । यमाः प्राणातिपातविरत्यादिरूपाः पञ्च,
Jain Education International
जमदगि
त एव यशो भावपूजात्मकत्वात् विवक्तिपूज्यं प्रति इति यमयज्ञः । श्रहिंसादियमपालनरूपे नावयज्ञे, (उत्त० ) " यम इत्र प्राण्युपसंहारकारितया यमः स वासी यह मा हिंसामये अव्यय, उत्त० २५० जमशिया-यमनिका श्री० यमनिकाये साधूपक र विशेष,
स्था० ६ aro |
जमदग्नि-प (ज) मदद्मि-पुं० परशुराम पितरि तापसविशेषे,
( आ० क० ) ।
तत्कथा चैषम
1
वसन्तपुरबास्तव्यः, कचित्सन्नवंशकः । देशान्तरे मजनू सोऽथ प्रोगामीतकम यमाख्यस्तापसस्तत्र, स तत्पार्श्वेऽनिको ऽगमत् । प्रपमस्तस्य शिष्यत्वं स घोरं तप्यते तपः ॥ २ ॥ यमशिष्योऽनिक इति, यमदग्निरिति इतश्च जैनमाहेशा-वभूतां द्वौ सुरौ दिवि ॥ ३ ॥ स्वधर्म प्रशंसन्तापसी। परीक्षा युज्यते धर्मे, कर्तुमेतधीः ॥ 8 ॥ कचे श्राद्धः परीक्ष्यो नः, शैको वस्तापसोतमः । अथवा मोके परीक्षितुम ॥ ॥ अग्रे च मिथिलापुर्यो, राजा पद्मरथस्तदा । शतार्थी याति पायां, वासुपूज्यजिनासिके ॥६॥ गच्छतस्तस्य राजर्षेः, समुत्प्तेि सति क्रम । सर्वतः सूक्ष्ममण्डूक्यः क्रियन्ते स्म निरन्तराः ॥ ७ ॥ संस्था- श्रीमहाभयात्यधीः । मेघकुमार प्रात
॥ ८ ॥ दयालुं तन्मनोज्ञात्वा तौ ताः संहृत्य जग्मतुः । यमदग्नेः परीक्षार्थ, पुरातनमहाऋषेः ॥ ९ ॥ कृत्वा चटकयुग्मस्य, रूपं तत्कूर्चपजरे । स्थित्वाचे चटकः कान्ते! याम्यहं हिमचारिम् ॥ १० ॥ सोचे त्वं नेष्यसि ततो, लुब्धस्तश्चटिकारते ।
स चक्रे शपथान् गाढान्, प्रत्येति न तथाऽपि सा ॥ ११ ॥ ऊचे प्रत्येनिं शपथं कुरुषे प्रिय ! ऋषेरेतस्य पापेन लिप्ये नायामि यद्यहम् ॥ १२ ॥ उवाच चटकः कान्ते !, शपथं न करोम्यमुम् । महर्षिः क्षुभितोऽवोचत्तौ पाणिभ्यां विवृत्य सः ॥ १३ ॥ 'श्राः पापौ ! पातकं किं मे, यदेवं जल्पतो मिथः । चतुस्तौ महर्षे ! त्वं, मा कुपः शृणु नौ वचः ॥ १४ ॥ अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च । ॥ १५ ॥
मात्रमुखं
समिती मेने मु मिथ्याerथ संबुद्धो, देवः सम्यक्त्वमाप्तवान् ॥ १६ ॥ तस्यक्त्वा तापनाकष्टं, समासहस्रपालितम् । मदनी दो नगरं मृगको कम ॥ १७ ॥ जितपत्र प्रणम्याद किं ददे । स ऊ शतपुत्रीक !, पुत्री मेकां प्रयच्छ मे ॥ १८ ॥ शा या स्वामिच्छति सा ते स कन्यान्तःपुरं प्राप्त स्तानिस्तं वीक्ष्य यूरकृतम् ॥ १६ ॥ ऊचुश्च काकते।
?
For Private & Personal Use Only
www.jainelibrary.org