________________
गिययपव्वय
क्रियशु
तेषु तेषु येषु देवा देव्या नवधारणीयेनैव रीरेण प्रायः सदा रममाणा श्रवतिष्ठन्ते । रा० जी० । विधि नियतपिएम पुं० मया ताद्दयं प्रवता तु । एतावद्दातव्यं, नित्यमेव ग्राह्यमित्येव नियततया गृह्यमाणे पिएमे, स्था० १० मिडिनिषेधः शितिमिमा गे २०६७ पृष्ठे द्रष्टव्यः ) निवयवयनिनचनीय स्विसपरिच्छेये, "णिययवयपिज्जसच्चा, सब्वनया वियालणे मोहा । " सम्म १
-
-
( २०१४ ) अभिधानराजेन्द्रः ।
काएम ।
विवासनियतवास पुं० बिहारकाले बिहारमकृत्वा एकत्र वासे, "जाहे वि अपरितंता, गामागरनगरपट्टणममंता । तो केश निययवाली. संगमथेरं ववइति ॥ ११ ॥ " भाव० ३ अ० । ( णितियवास ' शब्देऽस्मिन्नेव भागे २०६७ पृष्ठे ब क्तव्यतोक्ता ) " भवयमणियतविहारं, यियविहारं पण ताव साहूणं । कारणनीयावासं, जो सेवे तस्स का बत्ता ? " ॥ १ ॥ महा० ४ श्र० । यियाशिवय निषताऽनियत विश्वमवश्यंभावन "पानिपतं पार्थता बुद्धि (v) सुखादिकं किविप्रियतिकृतमश्नापितं तथानियमात्म पकारेश्वापितं सद् निगतकृतमेचे कान्तेने वाऽऽश्रयन्त्य तोऽजानानाः । सूत्र० १० १० २४० । पियानिष्पापक्षयविहारि []-निजकाभिप्रायोपत
विहारिन-त्रि स्वमत सुविदिते जी० १ प्रति । पिययावास - नियतवास-पुं० । 'णिययवास' शब्दार्थे, माव० ३ अ० ।
पियल निगम-नः । लोहमये" वेमी" इतिख्याते पादयेोबन्धने, भौ० । " नियन्त्रेद्दि य बका पिड़िया य । " आ० म० १ अ० २ खपम । सूत्र ।
यिलिंग [ ए ] - निजलिङ्गिन् पुं० । स्वमतवेषिणि, जीवा ३५ अधि० ।
णियन - निगम- पुं० | मष्टाशीतिमहाग्रहाणं त्रयः पञ्चाशत्तमे महाग्रहे, " दो नियल्ला । " स्था० २ ० ३ उ० । चं० प्र० । निज-पुं० । महाप्रदे, स्था० २ वा० ३ उ० । चं० प्र० । यित्रित्र-निजविभव - पुं० । स्वकीयविभूती, पञ्चा० ६ विष० । नियमनिनित्रशक्ति श्री स्वसामध्ये द्वा० १५० शियसमय-निजसमय पुं० । स्वकीयावसरे, पञ्चा० ९ विव० । यिसिस्सखंध वढिय - निजशिष्य स्कन्धचटित त्रिः । साभ्यं शाऽऽरूढे, जीवा० २१ अधि० । शिवाइय-निकाचित नियम १० णियाग नियाग-पुं० नितरां जनं वागा पूजा परिन् सो
-
यं नियागः । मोक्त्रे, तत्रैव नितरां पूजा सम्भवात् । उत्त० १ अ० । अष्ट० । संयमे च । कायें कारणोपचारात् । सूत्र० २ श्रु० १ प्र० । श्राचा० । नित्य-पुं० । भ्रामन्त्रितपिएमे, " जे नियागं ममायंति, कीथमुसियाह बहते समजणंतिमदेखि ४५॥" दश० ६ ० " उद्देलियं की यगडं, नियागं अभिहडाणि य । "
Jain Education International
णियाण
इति मनाचरितेषु परिगणनात् । तत्र नियागमित्यामन्त्रितस्य पिएमग्रहणं नित्यं न स्वनामन्त्रितस्य । दश० ३ ० । नियागडि [ ए ]- नियागार्थिन् नियागो मोस्ताँ ण् त्रि० । मोकस्तद्धमों वा तदर्थिनि, सूत्र० १ ० १ अ० २ उ० मोक्कार्थनि, उत्त० ५० । एवमेगे णियागट्ठी, धम्ममाराहगा वयं । " सूत्र० १ शु० १ भ० २ ० ।
नियागपभिवा- नियागमतिपत्र यजनं वागो, नियो । निधितो वा बागोनियागो मोहमार्ग सोसाय ज्ञानदर्शनचरित्रात्मकतया गतं सङ्गतमिति तं नियागं सम्यदर्शनान चारित्रामा प्रतिनियागप्रतिपनः । मोमार्गस्य सम्यग्र, (भाषा) "शिवायपरिवन्ने श्रमायं कुवमाणे विग्राहिए।" आचा० १ ० १ श्र० ३ उ० । सूत्र• । णियाण-निदान न० । निश्चिनं दानं निदानम् । अप्रतिक्रा मास्यावश्यमुद्द्यावर्मन् आ००४ अ० नि० 딸이 प्रत्यि प्रणिदा ती- उन्भे तेण परिहर णिदाणे । ते पुण तुला तुझा, मोहणियाणा उपक्रखे त्रि ।। २२० ।। निदाएं णाम- जं पमुच्च मोहणिज्जं उद्दिज्जति । तं जहा इट्ठसद्दा ऽऽदि । उक्तं च- "दव्वं खेतं कालं भावं च भवं तदा समासज । तरस समासुद्दिडो, उदश्रो कम्मस्स पंचविहो ॥ १ ॥ " ( दुपकले विति) “इत्थी पुरिसाण य तुल्ला " नि० चू०१५ ४० दि यमानुषऋद्धिदर्शनश्रवणाभ्यां तदभिलाषा अनुष्ठाने, आव ४ म० । स्वर्गमssदिप्रार्थने, श्रतु । स्था० । भोगप्रार्थ नायाम्, व्य० १ उ० । स्था० । निदायते लूयते ज्ञानाऽऽद्याराधनासताऽनन्दरसोपेतमोकफला येन परशुनेव देवेन्द्रादिगुणद्विप्रार्थनाऽध्यवसानेन तन्निदानम् । स्था० १० ० ॥ नव निदानानि
तो कालेणं तेणं समरणं रायगिहे नामं णगरे होत्या । ओ गुणसिलए चेए रायगिदे गरे से लिए पा राया होत्या | रायवाओ एवं जहा लववातिए जान चेद्रणाएं सर्फि विहरति ।
"
( तेणं का लेणमित्यादि ) व्याख्या प्राभवत् । ( सेणिएस) श्रेणिको नाम राजा ( होत्थ प्ति ) मनवत् श्रासीदित्यर्थः । राति राजवर्णकः "महाहिमवंतमतमलयमंदरमहिंदसारे सुद्ध राकुल निरंतर रायबिराश्यंगमंगे, बहुजण बहुमाणपूरप, सव्वगुणसमिद्धे।" (औ०) इत्यादिको वाच्यः । तस्य देवी समस्तान्तःपुरप्रधाना भार्या सकलगुणसमन्विता चेल्लणा नाम्नी । तस्या वर्णको यथा औपपातिकनाम्नि ग्रन्थेऽनिहितस्तथाऽत्राऽभिधातव्यः । स चायम्"सुकुमालपाणिपाया असिरीणजोया मामारंगी०|" (औ०) इत्यादिको वाच्यः । "जाव ष्टि" यावत्करणात्बेल्लाए सद्धि अपुरते इठे सद्दफरिसे रसरूपगंधे पंचविहे माणुस्सर कामभोगे पश्चग्भवमाणे विहर। " इतिपदकदम्बकपरिग्रहः विस्तरापपातकानुसारेण वाच्या, नेविरभिया प्रतम्यते ।
तर पं से सेलिए राया या कथा एदाए कब
For Private & Personal Use Only
www.jainelibrary.org