________________
(२०५३) णियत अन्निधानराजेन्द्रः।
णिययपव्वय ० परिमिते, विशे। शाश्वते, आव०४० एकरूपत्वात् पण सक्षणम् । पते योगाऽऽचायः पतञ्जल्गादिनिनियमा उदाह(स्था० ५.३०) शाश्वतत्वात् सर्वकालमवस्थिते, ताः। यमुक्तम-" शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि जं.४वक०।
नियमाः।" इति । (२..३२)द्वा० २१द्वा० । इन्छियाऽऽदिद. णियत्त-निवृत्त-त्रि० । अपरते," परिग्गहारंभनियत्तदोसा।" | मने, ० । " अक्रोधो गुरुशुश्रूषा, शौचमाहारलाघवम् । उत्त. १४ भ० । " निवृता जीवितास्तेऽत्र, सर्वेऽप्यन्ये पुनर्मू
अप्रमादश्चेति ॥"द्वा०द्वा० ।यदाहुभोगवता:-"उपवतानि ताः। (५)"पाक।
नियमाः॥"द्वा०द्वा० निश्चये, अव्यभिचारे,विशे० प्रव.. णियत्तण-निवर्तन-न । भूमिपरिमाणविशेषे, उत्त. १०।
अवश्यंभावनायाम्, सूत्र०१श्रु०१३ श्रापश्चा० ।श्रा० ।
भवश्यकतव्यताऽङ्गीकारे, पञ्चा० १ विव. श्रागमने, श्राव.४०।
अवश्य करणे,
स० ६ अङ्ग । नियोगे. पश्चा० ७विव.। नियमः पूर्वमीमांसो. णियत्तासयय-निवर्तनशतक-न । निवर्तनं भूमिपरिणाम
क्तः-पक्षतः प्राप्तस्य इतरपक्तव्युदासेन एकतरपक्के व्यवस्था. विशेषो देशविशेषप्रसिद्धः, ततो निवर्तनशतं कर्षणीयत्वेन पनम्, यथा--'बीदीनवहन्ति । अत्र वितुषीकरणसाधनभूनस्य यस्याऽस्ति तन्निवर्सनशतकम् । निवर्तनशतकर्षके हने, नखाऽऽदेरवहननस्य वा नभयोः प्राप्ती अवघात व प्रवृत्तिव्यब. " पंचहिं हलसएदि णियत्तणसयएणं हलेणं भवसेसं
स्थाप्यते । व्रते, “नियमस्तु स यत् कर्मा-नित्यमागन्तुसाधनम्" नेत्तवत्यु पञ्चक्खामि ।" उपा० १ ०।
इत्युक्तेऽनित्ये आगन्तुकसाधने उपवासादौ कर्मणि, शौचाणियत्तणिय-निवर्तनिक-न । निवर्तनं केत्रमानविशेषः, तत्प. __ऽदिषु च । वाच.। (विस्तरस्तु वाचस्पत्ये व्यः) रिमाणं निवर्तनिकन । निवर्तनमाये, निजतनुप्रमाणे, (इत्यन्ये) | णियमो-नियमतस-अन्य० । नियोगेनेत्यर्थे, पञ्चा १० विवा "णियत्तणियमंडसं भासिहेचा संलेहणालणाझूसियस्स।" |
णियमण-नियमन-न। संयमे, " उद्देसम्मि चवस्थे, समाभ० ३श०१ उ० । णियत्तभाव-निवृत्तभाव-त्रि० । निवृत्तपरिणामे अपुष्टाध्यव
सवयणेण निधमणं भणिय ।" (२) श्राचा० नि. १ श्रु.
४ अ० १ उ०। कारणे, प्राचा० १ श्रु० २ चू० प्र० । साये, “सुहुमो वि कम्मबंधो, न होइ उ नियतनावस्स।" बन्धने, सूत्र.१ श्रु०० अ० । उपरमे, “अदत्तारदारनियमणे. ब्य०५उ०।
हिं ।" आतु। णियत्तमाण-निवर्तमान-त्रि० । प्रत्यावर्तने, “गुरुगा नियत्तमाणे।' व्य०१ उ.।
णियमाणिप्पकंप-नियमनिष्पकम्प-न। नियमेनावश्यंभावेन नि.
प्रकम्पमविचलं निरतिचारं यत्तत्तथा । निरपवादे, बतान्तरं नियत्ति-निवृत्ति-स्त्री. । निवर्तने, " असंजमे नियति च, सं
सापवादमपि स्याद्, ब्रह्मचर्य तु निरपवादमेव । "ण य किंचि जमे य पवत्तणं।" उत्त० ३१ अ.।
अणुन्नायं ।" इत्युक्तेः । प्रश्न०१आश्र0 द्वार। घियत्थ-निवसित-त्रि० । परिहिते, मा० म०१ ०२ खएम।
णियमप्पहाण-नियमप्रधान-त्रि. विचिौरनिग्रहविशेषैरुत्त. मियदोसपज्जणीय-निजदोषप्रत्यनीक-त्रि० । स्वकीयरागा- मे, ते वा नियमा उत्तमा यस्य तस्मिन्, रा०। ऽऽदिक्षणप्रतिपके, पश्चा० १० विव०।
णियमसाधग-नियमसाधक-त्रि.। नियमेन कार्यकारणाव्यनिणियद्दिय-न्यर्दित-त्रि० । नितरामर्दिते, अनुगते, “ अनिय
चारिणि, पं० स०४ सूत्र । दिश्वचित्ता।" ० । सू० प्र० ।
णियमारक्खिय-नियमारतिक-पुं० । राज्ञः सर्वप्रकृतीयों नियणियबुधि-निजबुद्धि-स्त्री० । स्वकीयधियाम् , पश्चा० १०
माद् रकति स नियमारक्षिकः । श्रेष्ठिनि,नि००४००। विव०।
णियमिय-नियमित-त्रि० । अवधृते, विशे०। णियम-नियम-पुं० । नियमन नियमः । दर्श०५ तव । अभिप्रहे, निरोधे, पं. चू० । व्रते, संथा० । अभिग्रह विशेष,
णियय-निजक-त्रि० । प्रात्मीये, आव० ३ ०। संथा० । पश्चा० ।ला० । औ•। उज्यकेत्रकालभावेनाभिग्र- नियत-त्रि० । शाश्वते, सूत्र १ श्रु०८ ० "णियया सव्वभाहप्रहणे, उपा० ७ ०। संथा। महावताऽऽदिरूपे, (सूत्र.
वा मंगुलीण।" नियताः सर्वनावा यैर्यथा भवितव्यं ते तथैव १ श्रु.३ अ०१०)विरमणे, संथा० । प्रा०म० । पिएम.
जवन्ति, न पुरुषकारबन्नादन्यथा कत्तुं शक्यन्ते इति । उपा०६ विशुध्वादिके उत्तरगुणे, प्रश्न. ४ सम्ब० द्वार । स० ।। भा"णिययाऽणियया भिक्खा-यरिमा पाणन सघाडं॥"भिक्षाशौचाऽऽदिके योगिपरिभाषितेऽर्थे, द्वा०।
चा नियता-कदाचिदाभिग्रहिकी, अनियता-कदाचिदनानिनियमाः शौचसन्तोषौ, स्वाध्यायतपसी अपि ।
प्रहिकी।" वृ०१ उ०।। देवताप्रणिधानं च, योगाऽऽचार्यैरुदाहृताः॥२॥ णिययचारि[ए]-नियतचारिन-त्रि० । अप्रतिवरूविहा(नियमा इति) शौचं शुचित्वम् । तद् द्विविधम-बाह्यम,प्राभ्य- रिणि, सूत्र. १ श्रु०७०। म्तरंच। वाह्य-मृज्जनाऽऽदिनिः कायप्रकासनम,प्राभ्यन्तरं-मैव्या- पास-निजकपरिणाम-पुं० । स्वानिप्राये, "णियदिभिश्चित्तमलप्रकालनम् । सन्तोष:-सन्तुष्टिः। स्वाध्यायः-प्रणवपूर्वाण मन्त्राणां जपः। तपः-कृच्छचान्छायणाऽऽदि । देवताप्र.
यपरिणामा।" स्वातिप्रायान् । जीवा० २८ प्रधिः । णिधानमीश्वरप्रणिधान, सर्वक्रियाणां फलनिपेक्षतयेश्वरसम-णिययपचय-नियतपर्वत-पुं०।क. सासदा भाग्यत्वेनाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org