________________
(२००५) णियाण अभिधानराजेन्मः।
पियाम लिकम्मे कयकोउयमंगलपायच्छित्ते सिरसा कंठे मालाकमे मणिकणगरयणविमलमहरिदनिनणोचियमिसिमिसंतविरश्य
सुसिलिकविसिलाविरुवीरवलए किंबहुणा ।" इतिपदभाविकमाणसुवो कप्पियहारऽकहारतिसरयपासंबपलं.
कदम्बकपरिग्रहः। (कप्परुषखए चेव त्ति) कल्पवृक एव । बमाणकडिसुत्यसोभे पिणछगेवेज्जे अंगुलजुग० जाव क
(अलंकियविनूसिए त्ति) भनकतो मुकुटाऽऽदिनि: ( विभू. परुक्खए चेव प्रलंकियविनूसिते परिंदे सकोरेंटमसदामेणं | सियत्ति) वस्त्राऽऽदिभिरिति । नराणामिन्द्रो नरेन्डः (सकोरेंबत्तेणं धरिज्जमाणेणं. जाव ससि व्व पियदसणे नरवई, टेत्यादि) सकोरेएटानि कोरण्टानिधानकुसुमस्तवकवन्ति मा. जणेव बाहिरिया वाणसाला जेणेव सीहासणे तेणेव ल्यदामानि पुष्पसजो यत्र तत्तथा, एवंविधेन ग्ण ध्रिय
माणेन, शिरसीत्यध्याहारः । यावत्करमात्-" सेयवरचाम. उवागच्छद, तेणेव नवागच्छित्ता सीहासणवरंसि पुरत्था
राहि मंगलजयसद्दकयालोए, अणेगगणनायगदंडनायगराईसजिमुहे निसीयति, निसीइत्ता कोमुंबियपुरिसे सहावे, स
रतलबरमामवियमंतिमहामंतिगणगदोबारियभमश्चचेमपीढमद्दहावेश्त्ता एवं बयासी-गच्छह णं तुज्के देवाणुप्पिया! जाई णगरनिगमसेडिसेणावतिसत्यवादयसंधिवाससद्धि संपरिघुइमाईरायगिहस्स नगरस्स बहिया । तं जहा-आरामाणि य, डे, धवलमहामेदनिग्गए व गहगादिप्पंतरिक्खतारागणाण
मज्के" (श्री.) इति पद कदम्बकग्रहः। शशीव प्रियदर्शनो नरपनजाणाणिय,पाएसणाणि य, प्राययणाणि य,देवकुला- |
तिर्यत्रैव बाह्या उपस्थानशाला आस्थानमरामपो, यत्रयसिंहासन, णि य, सजाओ य, पवाओ य, पणियसालाओ य, जाण- तत्रैवोपागच्चति, उपागत्य सिंहासनावरे पूर्वाभिमुखः संनिवीद. सालापो य, सुधाकम्मंताओ य, वाणिज्नकम्मताओ य, ति, निषद्य कौटुम्बिकपुरुषान् नृपाधिकारिणः पुरुपान् शब्दकट्टकम्मंताओ य । जे तत्य वणमहत्तश्या चिट्ठनि, ते एवं
यति आमन्त्रवति, भामन्यैवमवादीत्-गच्छत । णमिति वा
क्यालङ्कारे । यूयं देवानां प्रियाः सरबस्वभावा, यानि इमानि वयह-एवं खलु देवाणप्पिया ! सेणिए राया भिंनिसारे
अनन्तरं बक्ष्यमाणस्वरूपाणि, राजगृहस्य नगरस्य बहिर्भवन्ति प्राणवेइ-जया णं समणे जगवं महावीरे आदिगरे०
इति शेषः । तद्यथा-(आरामाणीत्यादि) आरमन्ति येषु माजाव.............."पुव्वाणुपुधि चरमाणे गामाणुगामं दूइ- धचीनतागृढाऽऽदिषु दम्पत्यादीनि ते आरामाः, प्राकृतवानपुंज्जमाणे सुहं सुहेणं विहरमाणे संजमेणं तवसा अप्पाणं सकत्वम्। उद्यानानि पुष्काऽऽदिमहकसंकुलान्युत्सवाऽऽदी बहजावेमाणे इहव उ विहरेजा, तया णं तुज्के समस्त जग
जनभाग्यानि, आवेशनानि येषु लोका श्राविशन्ति तानि बाऽय.
स्कारकुम्भकाराऽऽदिस्थानानि, प्रायतनानि देवकुलपाॉपवरवतो महावीरस्स अहापभिरू प्रोग्गडं जाणेह, अवधारेत्ता
काः, देवकुलानि प्रतीतानि, सभा-आस्थानमएकपा,प्रपा उदकसेणियस्स रनो निजिसारस्स एयपढे शिवेदेह ।
दानस्थानानि, पण्यशालाः परायगृहाणि, पाया पणाः। यानशा.
ला यत्र यानानि निष्पाद्यन्ते । सुधाकर्मान्तानि यत्र सुधापरिकर्म (नते णं से सेणिए इत्यादि) ततोऽनेकमल्लयुद्धव्यायामा
कियते । बाणिज्यकर्मान्तानि यत्र वाणिज्यार्थ पहयो मिलन्दि ऽऽदिकरणानन्तरं स पूर्वनिर्दिष्टः श्रेणिको राजा, अन्यदाऽ
लोकाः। एवं काष्ठकर्मान्तानि यत्र काष्ठानि ऋया. जलाउंभ. न्यस्मिन्नवसरे, कदाचित् ( राहाते इत्यादि) स्नानं कृ
बनभिया वा यत्र संनिकिप्तास्तिष्ठन्ति । उपलकणत्वात्-दर्भयतवान्, ततोऽनन्तरं कृतं बत्रिकर्म येन स्वगृहदेवतानां स
धंवदनयानरथगृहान्दानि व्यानिशब्दः सर्वत्रापरापरतथा, हतानि कौतुकमङ्गनान्येव प्रायश्चित्तानि दुःस्वप्नाऽदि
भेदसंसूचकः। तब ये बनमहत्तरकाः,वनमुपलत्तणमाविशनाविघातार्थमवश्यकरणीयत्वाद्येन स तथा । अन्ये त्वाः
हीनामाशाता प्रत्यये ज्ञाता अधिपतित्वेन प्रसिद्धास्तिष्ठन्ति, "पायनिकृत्त ति" पादेन पादे वा विप्तो रदोषपरिहारार्थ तान, एवं बदत। किं तदित्यादि-(पवं खल्वित्यादि) एवममुना पादक्षिप्तः, कृतकौतुकमनल प्रायश्चित्तश्चासौ इति विग्रहः। तत्र प्रकारेण,खल्वित्यवधारणे, अहो देवानां प्रियाः! श्रनिको राजा कौतुकानि मषीतिलकाऽऽदीनि, मङ्गलानि तु दध्यकतवाडूरा- (भिभमारे ति) भिम्भा भेरी, सैव सारा प्रधाना यस्यासौ
दीनि । (सिरसा कंठे मालाकमे स्ति) शिरसा करावे च माला जिम्भसारः । तदाख्यानमेवं कुमारभावे-" अम्गिणा घरे परित्ते कृता धृता येन स तथा । क्वचित्-" सिरसि रहाए कंठे सेणिएण य निभियं घेत्तण णिग्गतो। अवसेमा कुमारा भरणमालाकमे" इति पाठः । तत्र शिरसि रातः । ननु पूर्वमपि
गानि पिणा पुच्चिया। सब्वेहिं कड़ियं-जेहिं ज णीयं । सोणपण "राहाए सि" उक्तं, तर्हि किमर्थ भूयोऽपि-" सिरसि एहाए
भणियं-मप भिभणी णीया। सेणियो पिनणा भणितो-तुज्ककिं त्ति। "पुनरुक्तप्रसङ्गात् ? । उच्यते-स्नातः सामान्यतोऽपि क
एस सारो? तेण नणियं-आमंति। ततो से रम्या जिभसारीणाम एठस्नात नुच्यते, अतः पुनरुपादानं, तस्मिन् दिने विशेषत उ
कयं।"शेष ज्ञातचरमेव ।(प्राणचे त्ति) माझापयति । किं तदि. कम्-शिरसि स्नातः, द्वितीयं पदं सुबोधम् । (प्राविकमणिसु. त्याह-(जया णमित्यादि) यदा, णमिति वाक्याल हारे । श्रमणो वस्ले त्ति) भाविकं परिहितम् । (कप्पियेत्यादि) कल्पिता- भगवान्महावीर आदिकरः । यावत्करणान्-" निम्धगरे सयंनीटानि रचितानि च दाराऽऽदीनि कटीसूत्रान्तानि यस्य । तानि संबुद्धे पुरिमुत्तमे पुरिससीहे."(औ.) इत्यादिकालमहतो.ऽपि च सुकृतसाभान्याभरणानि यस्य स तथा । पिनकङ्गयेयकः । औपपातिकमन्धप्रसिको नगवद्वर्मको वाच्या, सचानिगरीयावत्करणात-" अंगुत्रिजुगलनियकयाभरणे, नाणामणिकण. यानिति नलिण्यते, केवल मौपपानिकग्रन्धादवसयः । मंग्रागरयणवरकडगनुडियर्थभियभुए, अहियरुवसस्सिरीर, कुंम- पतकामो मोक्ष प्रति तदनुकूलव्यापारवान् । पुनः (पुब्यापुग्वि ला रजोनिताणणो मउडदिससिरए,हारोच्छ्यसुकयरइयवस्थे, त्ति) पूर्वानुपा, नाऽनानुपूा चेत्यर्थः। (संघरमालि) चरन् मुद्दियाधिगगुलिप,पालंवरलंबमाणसुकयपम उत्तरिजे, नाणा- संचरन् । एतदेवाइ-(गामाणुगाम दूजमाणे त) ग्रामथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org