________________
णिय
(२००६) गियइ
भाभधानराजेन्ः। गः,तत्र चोक्तो दोषः। अथ भिन्नं तस्किम्-सचेतनम् , अचेत. किञ्चित्सुखदुःखानि नियतित एव भवन्ति, तत्कारणस्य कर्मणः मेवा १ । यदि सचेतनम,एकस्मिन् काये चैतन्यद्वयाऽऽपत्तिः। कस्मिश्चिदवसरेऽवश्य जाव्युदयसद्भावानियतिकृतमित्युच्यते । मथाऽचेतनम्, तथा सति कुतस्तस्य पाषाणखास्यवास्वत- तथा किश्चिदनियतिकृतं च पुरुषकालेश्वरस्वनावकर्माऽऽदिकृतं, स्त्रस्य सुखदुःखोत्पादन प्रति कर्तृत्वम् ?, इत्यतश्चोत्तरत्र ब्या- तत्र कश्चित्सुखदुःखाऽऽदेः पुरुषकारसाध्यत्वमप्याश्रायते । सेन प्रतिपादयिभ्ये; इत्यलं प्रसङ्गेन । तदेवं सुखं सैद्धिकं यतः क्रियातः फलं भवति, क्रिया च पुरुषकाराऽऽयत्ता प्रव. सिकाबपर्वगन्नकणायां नवं, यदि वा दुःस्त्रम् -असातो- तते । तथा चोक्तम्-"न देवमिति संचिन्त्य, त्यजेदुद्यममात्मनः। दयलक्षणमसैद्धिकं सांसारिकम । यदि बोभयमप्येतत्सुखं भनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्नुमईति ?॥१॥" यतु समादुःखं वा सकचन्दनाङ्गनाऽऽद्युपभोगक्रियासिकौ भवं, तथा ने पुरुषव्यापारे फन्नवैचित्र्यं दूषणत्वेनोपन्यस्त, तददूषणमेष । कशातामनाङ्कनाऽऽदि सिकौ भवं सैद्धिकम् । तथाऽसे- यतस्तत्रापि पुरुषकारवैचित्र्यमपि फलवैचित्र्ये कारणं जवति । सिकं सुखमान्तरमानन्दरूपमाकस्मिकमनवधारितबाह्यनिमि- समाने बा पुरुषकारे यः फलानावः कस्यचिद्भवति, सोनसम । एवं दुःखमपि ज्वरशिरोऽतिशूत्राऽऽदिरूपमझोत्थमसैद्धि
एकृतः । तदपि चास्माभिः कारणत्वेनाऽऽश्रितमेव । (सूत्र.) कम । तदेतदुभयमपि, न स्वयं पुरुषकारेण कृतं, नाप्यन्येन के.
(काल कर्तृत्वविचारः 'काल' शब्दे तृतीयभागे ४६१ पृष्ठे नचित् कालाऽऽदिना कृतं, वेदयन्त्यनुजवन्ति, पृथक् जीवाः प्रा
गतः) तयेश्वरोऽपि कर्ता । यात्मैव दितत्र तत्रोत्पत्तिद्वारण स. णिन इति । कथं तर्हि तत्तेषामभूदिति नियतिवादी स्वाभि
कल जगद्ग्यापनादीश्वरः। तस्य सुखपुःखोत्पत्तिकतत्वं सर्ववाप्रायमाविष्करोति (संगअंति) सम्यक स्वपरिणामेन गति. दिनामविगानन सिद्धमेव । यश्चात्र मूर्तामूर्ताऽऽविदूषणमुपन्य. र्यस्य यदा यत्र यत्सुखपुःखानुजवनं, सा सतिनियतिः,तस्यां स्तं, तदेवंभूतेश्वरसमाश्रयणे दूरोच्छेदितमेवेति । स्वभावस्याभवं सातिकम् । यतश्चैवं न पुरुषकाराऽऽदिकृतं सुखपुःखाऽऽ.
ऽपि कथञ्चित्कर्तृत्वमेव । तथाहि-प्रात्मन उपयोगलतणत्वमचतस्तत्तेषां प्राणिनां नियतिकृतं साङ्गतिकमित्युच्यते । इहा
संख्येयप्रदेशत्वम् । पुजलानां च मूर्त्तत्वं धर्माधमास्तिकाय. स्मिन् सुखदुःखानुभववादे, पकेषां वादिनामाख्यातम, तेषाम- योगतिस्थित्युपष्टम्नकारित्वममूर्तत्वं चेत्येवर्मादिस्वजावाऽऽपा. यमन्युपगमः।
दितम् । यदपि चाऽऽत्मव्यतिरेकाऽभ्यतिरेकरूपं दूषणमुपन्यस्तं, तथा चोक्तम्
तदरणमेव । यतः-स्वभाव प्रात्मनोऽध्यतिरिक्तः । प्रा. "प्राप्तव्यो नियतिववाऽऽश्रयेण योऽर्थः,
स्मनोऽपि च कर्तृत्वमन्युपगतमेव, तदपि स्वभावाऽऽपादितमेसोऽवश्यं भवति नृणां शुन्नोऽशुनो वा।
चेति । तथा कर्माऽपि कर्तृ भवत्येव । तकि जीवप्रदेशैः स. नूतानां महति कृतेऽपि हि प्रयत्ने,
हान्योन्यानुधरूपतया व्यवस्थितं कथञ्चिश्चात्मनोऽभिन्नं, नानाव्य भवतिन भाविनास्ति नाशः॥१॥" सूत्र.१७० | तद्वशाचाऽऽत्मा नरकातयकमनुष्यामरभवषु पयटन् सुखदुम्मा१०२ उ०।
ऽऽदिकमनुजवतीति । तदेवं नियत्यनियत्योः कर्तृत्वे युक्त्युपये नियतिवादिनस्ते होवमाहुः-नियति म तवान्तरमस्ति,
पन्ने सति नियतेरेव कर्तृत्वमन्युपगच्चन्तो नियुक्तिका भव. यशादेते नावाः सर्वेऽपि नियतेनैव रूपेण प्रामु वमइनुवते,
तात्यवसयम् ॥४॥ मान्यथा । तथाहि-यद्यदा यतो नवति तत्तदा तत एव नियतेनैव - तदेवं युक्त्या नियतिवादं दृषयित्वा तद्वादिनामरूपेण नवमुपलभ्यते । अन्यथा कार्यभावव्यवस्था, प्रतिनियत
पायदर्शनायाऽऽह-- रूपव्यवस्था च न जवेत्, नियामकानावात् । तत एवं कार्यनैय- एवमेगे उपासत्या, ते जुज्जो विप्पगम्भिा । स्वतः प्रतीयमानामेनां नियति को नाम प्रमाणपथकुशलो बाधि.
एवं नवीआ संता, ण ते सुक्खविमोक्खया ।। ५॥ तुं कमते ?, मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसनः ।
( एवमेगे न इत्यादि ) एवमिति पूर्वाभ्युपगमसंसूचकम्, तथा चोक्तम्"नियतेनैव रूपेण, सर्वे भावा भवन्ति यत् ।
सर्वस्मिन्नपि वस्तुनि नियतानियते सत्येके नियतमेवाऽवततो नियतिजा ह्येते, तत्स्वरूपानुबोधतः॥१॥
श्यं नाव्यव कालेश्वराऽऽदिनिराकरणेन नितुकतया निययद्यदैव यतो यावत्, तत्तदैव ततस्तथा।
तिवादमाश्रिताः । तुरवधारणे । त एव नान्ये । किविशिष्टाः नियतं जायते न्यावात, क एनां वाधितुं कमः?"॥२॥
पुनस्ते?,इति दर्शयति-युक्तिकदम्बका बदिस्तिष्ठन्तीति पाव. एवं श्लोकध्येन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाऽऽह
स्थाः, परलोकक्रियापावस्था वा । नियतिपक्वसमाश्रयणाएवमेयाणि जपंता, बाला पंझियमाणिणो ।
त्परलोकक्रियावययम् । यदि चा-पाश श्व पाशः, फर्मबन्धन
म । तच्चेह युक्तिविकलनियतिवादपरूपणम्, तत्र स्थिताःपानिययानिययं संतं, अयाणता अबुद्धिया ॥४॥
शस्थाः। अन्येऽप्येकान्तवादिनः कालेश्वराऽऽदिकारणिकाः पाएवमित्यनन्तरोक्तस्योपप्रदर्शने,एतानि पूर्वोक्तानि नियतिवादा. वस्थाः, पाशस्था वा कष्टच्या इत्यादि । ते पुननियतिवादमाश्रितानि वचनानि । जल्पन्तोऽजिदधतो, याला प्रज्ञाः सदस- श्रित्यापि, नूयो विविध विशेषेण वा प्रगभिता धारोपग. द्विवेकविकमा अपि सन्तः, परिमतमानिन आत्मानं परिमतं मन्तुं ताः परलोकसाधकासु क्रियासु प्रवर्तते । धाटचाऽऽभयणं तु शीनं येषां ते तथा । किमिति त पवमुच्यन्ते , इत्येतदाह-यतः तेषां नियतिवादाऽऽश्रयणे सत्येव । पुनरपि तत्प्रतिपन्थिनी(निययानिययं संतमिति) सुखाऽऽदिकं किश्चिनियतिकृतमव- षु क्रियासु प्रवर्तनादिति । ते पुनरेवमप्युपस्थिताः परलोकसा. यजाब्युदयप्रापितं, तथानियतमात्मपुरुषकारेश्वरादिप्रापितं धकासु क्रियासु प्रवत्ता अपि सन्तो नाऽऽस्मदुःखधिक्षका सद नियतिकृतमेवकान्तेनाऽऽश्रयन्त्यतोऽजानानाः सुखदुःखा. असम्यक्प्रवृत्तवान्नात्मानं दुःखाद्विमोचयन्ति । गता निय. दिकारणम,अबुद्धिका बुकिरहिताजवन्तीति । तयादि-आईतानां तिवादिनः । सूत्र०१०१.२ उ.प्राचा•। मकस्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org