________________
(२०१५) णिम्मियवाइ (ण) अभिधानराजेन्डः।
गिया अात् । किश-ईश्वरस्याशरीरतया कारणाभावात् क्रियास्वप्रवृ. जयन्तीति स्यातेर्धातोनांवे निष्ठाप्रत्ययः,तद्योगे कर्तरि षष्ठी । त. तिः स्यात् । सशरीरत्वे च तचरीरस्यापि कर्वन्तरण जाव्यम, तश्चायमर्पः तैनियतवादिभिः पुनरिदमाख्यातं, तेषामयमाशय पर्व चानवस्थाप्रसङ्ग इति । स्था०८ गा('इस्सर' शब्दे इत्यर्थः । तद्यथा-उपपन्ना युक्त्या घटमानका इत्यनेन च पश्चद्वितीयन्नागे ६३६ पृष्ठे चैतन्मतं परीक्कितम्)
भूततज्जीवतचरीरबादिमतमपाकृतं भवति । युक्तिस्तु सेशन: णिम्मिस्सवबी-निर्मिश्रवन्धी-स्त्री. नासबकेनन्तरस्वजनबर्गे, प्रारदर्शितव,प्रदर्शयिष्यतेच। पृयक पृथक मारकादिजवेषु श. पर निर्मिश्राणि
रीरेषु चेत्यनेनाऽप्यात्माद्वैतवादनिरासोऽवसेयः। के पुनस्ते पृ. माया पिया य नाया, भगिणी पुत्तो तदेव धूया य ।
थगुपपमास्तदाह-जीवाःप्राणिनः सुख दुःखजोगिनः । अनेन च एसा अणंतरा खलु, णिम्मिस्सा होति बन्नी न॥
पञ्चस्कन्धातिरिक्तजीवाभावप्रतिपादकबौद्धमताऽपलेपः कृतो
सहयः। तथा ते जीचाः पृथक पृथक प्रत्येकदहे व्यवस्थिताः माता, पिता, भ्राता, भगिनी, पुत्रो, सुहिता च । एषा सल्व
सुखं दुःखं च वेदयन्स्यनुभवन्ति । न वयं प्रतिप्राणिप्रतीतं मन्तरा जवति वल्ली । व्य० १० उ०।
सुखपुःखानुभवं निह्नमहे । अनेन चाकतवादिनो निरस्ता णिम्मूल-निर्मून-त्रि. । उब्जिनमूले, "णिम्मूलुल्लुणकमो
भवन्ति । भर्तयविकारिणयात्मनि सुखदुःस्वानुभवानुपपत्तेरिछनासिका सिन्नदत्यपाया।" प्रश्न.१ आश्र धार। "णि- ति भावः । तथैतदस्मानिर्नोऽपलप्यते । (अदुनि) अथवा-ते म्मूलितंतफुरफुरतविगलमम्महविगयगाढदिमपहारमुचित- प्राधिनः सुखं दुःखं चानुभवन्ति, विलुप्यन्ते उच्चिद्यन्ते, स्वायु: रुलंतविम्भलपिलाचकलुणो।" निर्मूलितानि विकुक्कितो बहिः- पः प्रच्याज्यन्ते, स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः। तत. कृतानि मन्त्राणि उदरमध्यावयवविशेषा येषां ते तथा ।। चौपपातिकत्वमप्यस्मामिस्तेषां न निषिध्यते। इति श्लोकार्थः॥१॥ प्रश्न० ३ माभ्र० द्वार।
तदेवं पञ्चभूतास्तित्वाऽऽदिवादिनिरासं कृत्वा यत्तैर्निया णिम्मलण-निर्मूलन-नाको, द्वा० २६ द्वा०।
तिवादिभिराश्रीयते, तच्च्वोकद्वयेन दर्शयितुमाहहिम्मे-देशी-गते, दे. ना० ४ धर्ग ३४ गाथा ।
न तं सयं कर्म उक्वं, को अन्नं क च णं। णिम्मरे-निर्मर्याद-त्रि । परस्त्रीपरिदाराऽऽदिमर्यादाविलोपि
सुई वा जइ वा दुक्खं, सेहियं वा असेहियं ॥२॥ त्वात् (रा. । दशा०) लोककुलाऽऽद्यपेकया (स्था० ३ ग.
सयं कडं न अोहिं, वेदयंति पुढो जिया । २०) अविद्यमानकुलाऽऽदिमर्यादे, जं० २वक । नाप्र- संगइअं तं तहा तेसिं, इहमेगेसि आहियं ॥ ३ ॥ तिपन्नाऽपरिपालके, स्था० ३ ठा० १३०।
यत् तैः प्राणिभिग्नुभूयते सुख, दुःखं, स्थानविलोपनं वा, न हिम्मोम-निर्मोक-पुं० । कञ्चुके, “केचुत्र" इति ख्याते सर्प- तत्स्वयमात्मना पुरुषकारेण कृतं निष्पादितं दुःस्वमिति, का. स्वचि, विशेः । “सेसस्स व निम्मोमो।" प्रा०२ पाद ।
रणे कार्योपचाराद पुःखकारणमेवोक्तम् । अस्य चोपलवण. पिम्मोयणी-निर्मोचनी-स्त्री० । निर्मों के कञ्चुके, “जहा य
स्वात् सुखाऽऽद्यपि प्राह्यम् । ततश्चेदमुक्तम्जवति-योऽयं सुखदु:भोई तणुय नुयंगो, जिम्मायणि हिच पलेश मुत्तो (३४)"
खानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति। तथा उत्त०१४ अ.।
कुतोऽन्येन कालेश्वरस्वन्नावकर्माऽऽदिना च कृतं भवेत् । गमिणिय-निज-त्रि०।मात्मीये, स्त्र. १ श्रु० २०१० । क
त्यलङ्कारे। तथाहि-यदि पुरुषकारकृतं सुखाऽऽद्यनुभूयेत ततः म । अष्ट।
सेवकवणिक्कर्षकाऽऽदीनां समाने पुरयकारे सति फलप्राप्तिस
रश्यं, फलप्राप्तिश्च न भवेत् । कस्यचित्तु सेवाऽऽदिव्यापारानाणियजाश्वदलिया-ऽएंतसो..........."। [१]
वेऽपि विशिष्टफलावाप्तिदृश्यत इत्यतो न पुरुषकारात्किञ्चियका यकाः प्रकृतयो यस्यां मूत्रप्रकृतौ पतिता विद्यन्ते तासां दासाद्यते, कि तर्हि नियतेरेवेत्येतच द्वितीयश्लोकान्तेऽभिसब मूलप्रकृतिनिजजातिवझेया । तया तया निजनिजमूमप्र- धास्यते । नापि कानः कर्ता, तस्यैकरूपत्वाजगति फलवैचिकृतिरूपया निजजात्या यल्लम्धं प्राप्तं दलिकाप्रम् । (१) ज्यानुपपत्ते।कारणभेदेहि कार्यभेदो भवति, नाजेदे। तथा कर्म०५ कर्म।
ह्ययमेव हि भेदो दहेनुर्वा घटते, यत बिरुरुधर्माध्यासः, काणियइ-निकृति-स्त्री०। मायायाम्, तत्पादनार्थे मृषावचने रणनेदश्च । तथेश्वरकर्तृके ऽपि सुखपुःखे न भवतः । यथाच । प्रश्न०२आश्रद्वार । स०।
सावीश्वरो भूतॊऽमूर्तो वा?। यदि मूर्तस्ततः प्राकृतपुरुषस्येव नियति-त्री० । नियमन नियतिः। यथाभवने, सूत्र.१ ०१ |
सर्वकर्तृत्वाभावः । अथाऽमूर्तस्तथासत्याकाशस्येव सुतरां भ० ३ उ० । अवश्यंभाव्युदये, मूत्र०१ श्रु.१ अ०२ उ०।
निष्क्रियत्वम् । अपि च यद्यसौ रागाऽऽदिमात्रस्ततोऽस्मदाय. सा च पदार्थानामवश्यतया यथाभवने प्रयोजककत्रीति ।।
व्यतिरेकाद्विश्वस्याकतैव । अथाऽसौ विगतरागः, ततस्तस्कृतं स्था.४वा०४०। प्राचा०।
सुजगदुर्भगेश्वरदरिकाऽऽदिजगद्वैचित्र्यं न घटां प्राऽचति, ततो अथ नियतिवादिगोशालानां मतानीद दश्यन्ते
नेश्वरः कर्तेति । तथा-स्वनावस्यापि सुख दुःखाऽऽदिकर्तृत्वानआघायं पुण एगेसिं, उववमा पुढो जिया ।
पपत्तिा यतोऽसौ स्वजावः पुरुषाद्भिन्मोभिन्नो वा ? । यदि वेदयति मुहं दुक्खं, अवा खुप्पंति ठाणओ ॥१॥
भिन्नः?, न पुरुषाऽऽश्रिते सुखदुःखे कर्तुमलं,तस्माद्भिन्नत्वादिति।
नाप्यभिन्नोऽभेदे पुरुष एव स्यात्तस्य चाकर्तृत्व नुक्कमेव । ना. पुनःशब्दः पूर्वाऽऽदियो विशेष दर्शयति-नियनिषादिनां पनरे- ऽपि कर्मणः मुखदःचं प्रति कर्तृत्वं घटते । यतस्तत्कमें पुरुषाकेषामेतदाख्यातम् । अत्र चाविवक्कितकर्मका अपि अकर्मका | द्भिन्नमभिन्नं वा भवेत्। अभिन्न चेत्पुरुषमानताऽधान्त कम
५२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org